आत्मशब्दाद्द्युभ्वाद्यायतनं ब्रह्मेत्युक्तं, तत्रात्मशब्दः ‘तरति शोकमात्मवित् ‘ इत्यत्र ब्रह्मणि प्राणे प्रयोगादनैकान्तिकः स्यादित्याशङ्क्याह —
भूमेति ।
पूर्णसुखात्मनि निर्विशेषे ब्रह्मणि भूमविद्याश्रुतेरन्वयोक्तेः सङ्गतिरिति मत्वा छान्दोग्यवाक्यं पठति —
इदमिति ।
नाल्पे सुखमस्ति भूमैव सुखं, तस्मान्निरतिशयं सुखमिच्छता भूमैव विशेषेण ज्ञातुमेष्टव्यो न परिच्छिन्नमिति सनत्कुमारोक्तिमादत्ते —
भूमा त्विति ।
तदुपश्रुत्य नारदो भगवन् , भूमानमेव विशेषेण ज्ञातुमिच्छामीति पृच्छति सनत्कुमारम् —
भूमानमिति ।
भूम्नो लक्षणमाह —
यत्रेति ।
व्यवहारातीतं पूर्णं वस्तु भूमेत्यर्थः ।
लक्षणं व्यतिरेकेण स्फोरयितुं परिच्छिन्नस्य लक्षणमाह —
अथेति ।
अन्वयवद्व्यतिरेकस्यापीष्टसिद्धौ हेतुत्वद्योतकोऽथशब्दः । आदिपदं ‘यो वै भूमा तदमृतम् ‘ इत्यादिसङ्ग्रहार्थम् ।
उक्ते वाक्ये भूम्नि संशयमाह —
तत्रेति ।
निर्बीजे संशयेऽतिप्रसङ्गात्पृच्छति —
कुत इति ।
तत्र हेतुं वक्तुं भूमशब्दार्थमाह —
भूमेतीति ।
बहोर्भाव इति विग्रहे ‘पृथ्वादिभ्य इमनिज्वा’ इतीमन्प्रत्यये कृते ‘बहोर्लोपो भू च बहोः’ इति सूत्रेण बहोरुत्तरस्येमन्प्रत्ययस्येकारलोपे बहोः स्थाने भूशब्दादेशे च भूमन्निति प्रातिपदिकं सिध्यति । तस्य च भावार्थे विहितेमन्प्रत्ययान्तत्वाद्बहुत्ववाचितेत्यर्थः ।
तथापि संशये को हेतुरित्याशङ्क्यावान्तरप्रकरणं महाप्रकरणं चेत्याह —
किमित्यादिना ।
तथा सन्निधानात्प्राणभानवदित्यर्थः । भावभवित्रोस्तादात्म्यविवक्षया प्राणो भूमा परमात्मा भूमेति सामानाधिकरण्यम् ।
सत्यां सामग्र्यां कार्यसिद्धिमाह —
तत्रेति ।
आकाङ्क्षापूर्वकं पूर्वपक्षं गृह्णाति —
किमिति ।
पूर्वपक्षे प्राणोपास्तिरुत्तरपक्षे परमात्मधीरिति फलम् ।
अवान्तरप्रकरणस्य सन्निहितत्वेऽपि महाप्रकरणशेषत्वेन दुर्बलत्वान्न प्राणस्य प्रमेयतेत्याह —
कस्मादिति ।
महाप्रकरणादवान्तरप्रकरणस्य प्राबल्यार्थं लिङ्गमाह —
भूय इति ।
प्राणादूर्ध्वं महत्तरार्थविषयत्वेन प्रश्नस्य प्रतिवचनस्य वाऽदृष्टेरित्यर्थः ।
अन्यत्र तदभावेऽपि मेयभेदधीवदत्रापि स्यादित्याशङ्क्यास्मिन्प्रकरणे तयोः सतोरेवार्थभेदभानान्मैवमित्याह —
यथेति ।
दृष्टिविषयत्वेन निषेध्यं प्रश्नादिकमभिनयति —
अस्तीति ।
ननु ‘एष तु वा अतिवदति’ इति तुशब्देन प्राणविदोऽतिवादित्वं व्यावर्त्य, ‘यः सत्येनातिवदति’ इति सत्येनातिवदनं वदन्प्राणं भूमानं न मृश्यते, तत्राह —
प्राणमिति ।
अतिवादित्वलिङ्गेन प्राणस्य प्रत्यभिज्ञानात् , एष इति प्रकृताकर्षणात्प्रकरणाविच्छेदात् , अतिवादित्वे सत्यशब्दस्य सत्यवदनगुणविधायकत्वात् , तुशब्दस्यापि नामाद्याशान्तवादिनोऽतिवादित्वव्यावर्तकत्वात्प्राणं गृहीत्वैव सत्यादिद्वारा भूम्नोऽवतारात्तस्यैव भूमतेत्यर्थः ।
प्राणपक्षे लक्षणविरोधं शङ्कते —
कथमिति ।
अवस्थाविशेषमाश्रित्याह —
उच्यत इति ।
लोकप्रसिद्ध्या सम्भावितं श्रुत्या स्पष्टयति —
तथा चेति ।
‘गार्हपत्यो ह वा एषोऽपानः' इत्यादिनाऽग्नित्वेन निरूपितत्वात्प्राणा एवाग्नयः । ते च पुरे शरीरेऽभिमानतो गृहीते स्वापेऽपि व्यापारवन्तो भवन्तीत्यर्थः । यद्वा तत्राप्यात्मन्येव लक्षणं तस्यास्तत्प्राधान्यादित्याशङ्क्य तथा चेत्यादि योज्यम् ।
‘यो वै भूमा तत्सुखम् ‘ इति प्राणपक्षे कथं निर्वक्ष्यते, तत्राह —
यच्चेति ।
यस्यामवस्थायामेष देवो बुद्ध्याद्युपाधिको जीवः स्वप्नानुच्चावचान्नोपलभते, तदा यत्सुखं यदस्मिञ्शरीरे भवति, नोपायान्तरसाध्यमिति श्रुत्यर्थः । सुषुप्तेश्च प्राणप्राधान्यात्तस्यैव तत्सुखमिति शेषः ।
भूम्नोऽमृतत्वश्रुत्या प्राणादर्थान्तरत्वं, प्राणस्याल्पत्वेन मर्त्यत्वादित्याशङ्क्याह —
यच्चेति ।
प्राणे भूम्नि प्रकरणविरोधं शङ्कते —
कथमिति ।
प्राणस्यैवात्रात्मत्वान्न तद्विरोधोऽस्तीत्याह —
प्राण एवेति ।
सम्भवति मुख्येऽर्थे किमित्यात्मशब्देन गौणार्थग्रहणमित्याशङ्क्य सार्वात्म्यादात्मशब्दस्तत्र मुख्य एवेत्याह —
तथा हीति ।
प्राणस्य सर्वकल्पनाधिष्ठानत्वाच्च मुख्यात्मत्वमित्याह —
यथेति ।
तथापि परमात्मैव सर्वकारणत्वान्मुख्यो भूमा, प्राणस्तु नैवमित्याशङ्क्याह —
सर्वेति ।
प्राणस्य सिद्धे भूमत्वे तदुपास्तिपरं भूमवाक्यमित्युपसंहरति —
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।