तत्र प्रतिज्ञां व्याकरोति —
परमात्मेति ।
प्राणो भूमेत्युक्तत्वान्नेयं प्रतिज्ञेति शङ्कते —
कस्मादिति ।
सौत्रं हेतुमादत्ते —
सम्प्रसादादिति ।
‘एष सम्प्रसादः’ इति सम्प्रसादशब्दास्य जीवार्थत्वादत्रापि तस्मात्परत्वोक्त्या न प्राणप्रत्युक्तिरित्याशङ्क्य सम्प्रसादशब्दस्य विवक्षितं वक्तुं प्रसिद्धमर्थमाह —
सम्प्रसाद इति ।
जीवे सुप्तौ च शक्तिकल्पनायां गौरवं शङ्कित्वोक्तम् —
सम्यगिति ।
न केवलं निरुक्त्या सम्प्रसादशब्दः स्वापविषयः, किन्तु ‘स एष एतस्मिन्सम्प्रसादे रत्वा’ इत्यादिप्रयोगादपीत्याह —
बृहदिति ।
तर्हि स्वापादुपर्युपदेशस्ततोऽन्यस्य प्राणस्यापि स्यादित्याशङ्क्यावस्थावाचिशब्दस्य लक्षणया प्राणविषयत्वमाह —
तस्यांं चेति ।
सम्प्रसादशब्दस्य लाक्षणिकार्थग्रहे सिद्धं हेत्वर्थमाह —
प्राणादिति ।
भूम्नो धर्म्याकाङ्क्षायां ब्रह्मणः सत्यस्याधिकारात्तदेव सम्बध्यत इति भावः ।
प्राणे हेतोरयोगमाह —
प्राण इति ।
दृष्टान्तद्वारोक्तं व्यनक्ति —
न हीति ।
अस्मिन्प्रकरणे यस्मादूर्ध्वं यो निर्दिश्यते स ततोऽतिरिच्यते, प्राणाच्चोपरिष्टादुपदिष्टो भूमेति सोऽपि ततोऽन्यः स्यादिति भावः । तत्र तत्रेति पर्यायभेदोक्तिः ।
हेत्वसिद्धिं शङ्कते —
नन्विति ।
प्रतिवचनद्वारा प्रश्नकल्पनामाशङ्क्योक्तम् —
नापीति ।
स्वपक्षे पूर्वपक्षी हेतोः सत्त्वमाह —
प्राणेति ।
सिद्धान्ते हेत्वसिद्धिं निगमयति —
तस्मादिति ।
सिद्धान्ती हेतुसमर्थनार्थमाह —
अत्रेति ।
तत्र परकीयहेतुं निरस्यति —
न तावदिति ।
एवशब्दस्य यच्छब्दपारतन्त्र्यान्न प्रकृतप्राणपरामर्शित्वमतोऽवान्तरप्रकरणं विच्छिन्नमित्युक्ते शङ्कते —
नन्विति ।
सत्यस्य प्रधानत्वाद्विशेषवादस्य तद्विषयत्वमेव न प्राणविषयतेत्याह —
कथमिति ।
सत्यशब्दो यथार्थोक्तिवाचीत्यङ्गीकृत्य दृष्टान्तेन प्रत्याह —
यथेति ।
तृतीयाश्रुत्या साधकतमार्थया सत्यज्ञानेनातिवादित्वान्तरविधानात्प्रकरणेन श्रुत्यर्थपरित्यागासिद्धिरित्याह —
नेतीति ।
श्रुत्यर्थमेव स्फुटयति —
श्रुत्येति ।
वाक्यमत्रेत्युक्तम् ।
अतिवादित्वलिङ्गप्रत्यभिज्ञातप्राणस्यैव प्रतिपाद्यत्वे सत्यशब्दस्तदीयगुणविधायकः स्यादित्युक्तमित्याशङ्क्याह —
नेति ।
अतिवादित्ववाक्यं सप्तम्यर्थः ।
का तर्हि प्राणविज्ञानस्य प्रसक्तिः, तत्राह —
प्रकरणात्त्विति ।
सम्बध्येत अतिवादित्वे हेतुत्वेनेति शेषः ।
प्रकरणस्य प्रमाणत्वात्तत्कृतोऽपि सम्बन्धोऽनुरोद्धव्य इत्याशङ्क्याह —
तत्रेति ।
न परं प्रकरणानुरोधेन तृतीयाश्रुतिर्विरुध्येत किन्तु तुशब्दश्चेत्याह —
प्रकृतेति ।
न च लिङ्गोपेतप्रकरणं श्रुतिमात्राद्बलीयः, लिङ्गस्यातद्विषयोक्तेरिति भावः ।
यत्तु सत्यशब्दस्य गुणविधिपरत्वं, तन्न, वाक्यान्तरविरोधादित्याह —
सत्यं त्विति ।
तुशब्देनाङ्गविशेषविधिः सूच्यते किंवा प्रकृतव्यावृत्तिरिति सन्देहापोहार्थमाह —
तस्मादिति ।
अवान्तराधिकारविच्छेदादिति हेत्वर्थः ।
प्राणादेरर्थान्तरं सत्यं प्रशंसितुं सत्यज्ञानेनातिवादित्वमुक्तमित्याह —
तादृगिति ।
यत्तूक्तं प्राणादधि भूयःप्रश्नप्रत्युक्ती नेति, तत्राह —
न चेति ।
किं तर्हि कारणमर्थान्तरविवक्षायामित्याशङ्क्याह —
प्रकृतेति ।
असति प्रकृतसम्बन्धायोगे सतोरपि प्रश्नप्रतिवचनयोरर्थैक्यस्य मैत्रेय्यादौ दृष्टत्वात् , तदभावेऽपि प्रकृतसम्बन्धायोगे तद्भेदस्य दर्शनात् , प्रश्नादिसत्त्वमर्थान्तरत्वानिमित्तमिति भावः ।
‘नापृष्टः कस्यचिद्ब्रूयात् ‘ इति स्मृतेरप्रश्ने प्रत्युक्तिरयुक्तेत्याशङ्क्यापृष्टेनापि बोधनीयः शिष्यो जिज्ञासुरिति मत्वाह —
तत्रेति ।
वाक्यं सप्तम्यर्थः ।
परस्मिन्ब्रह्मणि सत्यशब्दस्य प्रयुक्तपूर्वकत्वाच्च तद्विषयतेत्याह —
सत्यमिति ।
तथापि विज्ञानमननश्रद्धानिष्ठाकृतीनामन्यतमो भूमा, न सत्यं ब्रह्मेत्याशङ्क्याह —
तथेति ।
तेषां साधनत्वादेव फलभूतभूमतासिद्धिरित्यर्थः ।
तथापि कथं सत्यस्यैव तथात्वमत आह —
तत्रेति ।
हेतूक्तिद्वारा भूमोपदेशे प्रस्तुते सतीत्यर्थः । इहेति वाक्योक्तिः ।
हेत्वसिद्धिमुद्धृत्य फलितमाह —
तस्मादिति ।
परात्मा भूमेत्यत्र महाप्रकरणमनुगृहीतमिति हेत्वन्तरमाह —
एवं चेति ।
यत्तु प्राणविषयत्वमात्मशब्दस्योक्तं तदनूद्य दूषयति —
प्राण इति ।
शोकनिवृत्तिवाक्यमिहेत्युक्तम् ।
विशिष्टफलदृष्टेरपि परात्मैवात्मशब्दार्थो न प्राण इत्याह —
न चेति ।
नात्र मुख्यं शोकतरणं किन्त्वौपचारिकमित्याशङ्क्योपक्रमोपसंहारैकरूप्यान्मैवमित्याह —
तमिति ।
उपक्रमे शोकस्योपसंहारे तमसो निवृत्तिवचनाद्विप्रतिपत्तिमाशङ्क्याह —
तम इतीति ।
कारणनिवृत्त्या कार्यनिवृत्तिरुपसंहारे कार्यनिवृत्त्या कारणनिवृत्तिरुपक्रमे विवक्षितेत्यविप्रतिपत्तिरित्यर्थः ।
किञ्च प्राणो यदायत्तस्तस्येदं प्रकरणमित्यात्मैव प्रकरणी भूमेत्याह —
प्राणान्ते चेति ।
प्राणस्यान्यायत्ततैव कुतोऽत्रोच्यते, तत्राह —
आत्मत इति ।
प्राणाधिकारसमाप्तौ परात्मवचनात्पूर्वोक्तस्य भूम्नो न परमात्मतेति शङ्कते —
प्रकरणेति ।
भूम्न एव सर्वनाम्नानुकर्षणाद्वाक्यशेषस्यापि तदर्थत्वात्तस्यैवेदं प्रकरणमिति न प्राणस्य भूमतेत्याह —
नेत्यादिना ।
किञ्च भूमरूपतापि प्राणे न मुख्येत्याह —
वैपुल्येति ।
प्राणस्य स्वविकारापेक्षया भूमत्वेऽपि न मुख्यमिति वक्तुं सुतरामित्युक्तम् ॥ ८ ॥