ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
धर्मोपपत्तेश्च ॥ ९ ॥
अपि ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते । ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाइति दर्शनादिव्यवहाराभावं भूमनि अवगमयतिपरमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतःयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुत्यन्तरात्योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, प्राणस्वभावविवक्षया, परमात्मप्रकरणात्यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम्; यत आहएषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इतिइहापियो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति । ‘यो वै भूमा तदमृतम्इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयतिविकाराणाममृतत्वस्यापेक्षिकत्वात् , अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति श्रुत्यन्तरात्तथा सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्रतस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥
धर्मोपपत्तेश्च ॥ ९ ॥
अपि ये भूम्नि श्रूयन्ते धर्माः, ते परमात्मन्युपपद्यन्ते । ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति भूमाइति दर्शनादिव्यवहाराभावं भूमनि अवगमयतिपरमात्मनि चायं दर्शनादिव्यवहाराभावोऽवगतःयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. ४ । ५ । १५) इत्यादिश्रुत्यन्तरात्योऽप्यसौ सुषुप्तावस्थायां दर्शनादिव्यवहाराभाव उक्तः, सोऽप्यात्मन एवासङ्गत्वविवक्षयोक्तः, प्राणस्वभावविवक्षया, परमात्मप्रकरणात्यदपि तस्यामवस्थायां सुखमुक्तम् , तदप्यात्मन एव सुखरूपत्वविवक्षयोक्तम्; यत आहएषोऽस्य परम आनन्द एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति’ (बृ. उ. ४ । ३ । ३२) इतिइहापियो वै भूमा तत्सुखं नाल्पे सुखमस्ति भूमैव सुखम्इति सामयसुखनिराकरणेन ब्रह्मैव सुखं भूमानं दर्शयति । ‘यो वै भूमा तदमृतम्इत्यमृतत्वमपीह श्रूयमाणं परमकारणं गमयतिविकाराणाममृतत्वस्यापेक्षिकत्वात् , अतोऽन्यदार्तम्’ (बृ. उ. ३ । ४ । २) इति श्रुत्यन्तरात्तथा सत्यत्वं स्वमहिमप्रतिष्ठितत्वं सर्वगतत्वं सर्वात्मत्वमिति चैते धर्माः श्रूयमाणाः परमात्मन्येवोपपद्यन्ते, नान्यत्रतस्माद्भूमा परमात्मेति सिद्धम् ॥ ९ ॥

परो भूमेत्यत्र लिङ्गान्तरमाह —

धर्मेति ।

सूत्रं व्याकरोति —

अपि चेति ।

उपपत्तिं दर्शयितुं भूम्नि दर्शनाद्यभावं दर्शयति —

यत्रेति ।

कथमेतावता परात्मधीः, तत्राह —

परमात्मनीति ।

प्राणेऽपि तदुपपत्तिरुक्तेत्याशङ्क्याह —

योऽपीति ।

उक्तो ‘न श्रृणोति’ इत्यादिनेति शेषः ।

प्राणस्वभावविवक्षया तस्यानुक्तत्वे हेतुमाह —

परमात्मेति ।

तत्प्रकरणे ‘न शृणोति’ इत्यादेरुक्तेरित्यर्थः । स्वप्नजागरितयोः सति मनसि दर्शनादिव्यवहारात्तदभावे स्वापे तदभावादन्वयव्यतिरेकाभ्यां मनोधीनो दर्शनादिर्नात्मकृतः । स तु स्वतोऽलिङ्गं इति मत्वा ‘न शृणोति’ इत्यादिना सर्वव्यवहाराभावः सुषुप्तावुक्तो न प्राणविवक्षया परप्रकरणविरोधादित्यर्थः ।

भूम्नः श्रुुतं सुखत्वं प्राणेऽपि स्यादित्युक्तं प्रत्याह —

यदपीति ।

तस्य सुखत्वे मानमाह —

यत इति ।

इतश्चात्मन एव सुखत्वमित्याह —

इहापीति ।

तस्यैव सुखत्वं प्रतियोगिप्रत्युक्त्या स्फुटयति —

नेति ।

उक्तश्रुतेरर्थमाह —

सामयेति ।

आमयेन दुःखेन सहितं सामयम् ।

धर्मद्वयमुक्त्वा धर्मान्तरमाह —

यो वा इति ।

प्राणस्यापि दर्शितममृतत्वमित्याशङ्क्याह —

विकाराणामिति ।

इतश्च न प्राणस्य मुख्यममृतत्वमित्याह —

अत इति ।

आर्तमार्तिग्रस्तम् । नाशीति यावत् ।

प्रकृतोपयुक्तानि धर्मान्तराण्याह —

तथेति ।

‘स एवाधस्तात्स उपरिष्टात्’ इत्यादिना सर्वगतत्वं, ‘स एवेदं सर्वम् ‘ इति सर्वात्मत्वमुक्तम् ।

श्रुतिलिङ्गप्रकरणेभ्यो भूमा परमात्मेति तत्प्रतिपत्त्यर्थं भूमवाक्यमित्युपसंहरति —

तस्मादिति ॥ ९ ॥