ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
अक्षरमम्बरान्तधृतेः ॥ १० ॥
कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ।’ (बृ. उ. ३ । ८ । ७) होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादि श्रूयतेतत्र संशयःकिमक्षरशब्देन वर्ण उच्यते, किं वा परमेश्वर इतितत्राक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् , प्रसिद्ध्यतिक्रमस्य चायुक्तत्वात् , ओंकार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादौ श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणात् , वर्ण एवाक्षरशब्द त्येवं प्राप्ते, उच्यतेपर एवात्माक्षरशब्दवाच्यःकस्मात् ? अम्बरान्तधृतेः; पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्यआकाश एव तदोतं प्रोतं इत्याकाशे प्रतिष्ठितत्वमुक्त्वा, कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ७) इत्यनेन प्रश्नेनेदमक्षरमवतारितम्तथा चोपसंहृतम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चइति चेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र सम्भवतियदपिओंकार एवेदं सर्वम्इति, तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम्तस्मान्न क्षरति अश्नुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म ॥ १० ॥
अक्षरमम्बरान्तधृतेः ॥ १० ॥
कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्चेति ।’ (बृ. उ. ३ । ८ । ७) होवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु’ (बृ. उ. ३ । ८ । ८) इत्यादि श्रूयतेतत्र संशयःकिमक्षरशब्देन वर्ण उच्यते, किं वा परमेश्वर इतितत्राक्षरसमाम्नाय इत्यादावक्षरशब्दस्य वर्णे प्रसिद्धत्वात् , प्रसिद्ध्यतिक्रमस्य चायुक्तत्वात् , ओंकार एवेदं सर्वम्’ (छा. उ. २ । २३ । ३) इत्यादौ श्रुत्यन्तरे वर्णस्याप्युपास्यत्वेन सर्वात्मकत्वावधारणात् , वर्ण एवाक्षरशब्द त्येवं प्राप्ते, उच्यतेपर एवात्माक्षरशब्दवाच्यःकस्मात् ? अम्बरान्तधृतेः; पृथिव्यादेराकाशान्तस्य विकारजातस्य धारणात्तत्र हि पृथिव्यादेः समस्तविकारजातस्य कालत्रयविभक्तस्यआकाश एव तदोतं प्रोतं इत्याकाशे प्रतिष्ठितत्वमुक्त्वा, कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च’ (बृ. उ. ३ । ८ । ७) इत्यनेन प्रश्नेनेदमक्षरमवतारितम्तथा चोपसंहृतम् — ‘एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चइति चेयमम्बरान्तधृतिर्ब्रह्मणोऽन्यत्र सम्भवतियदपिओंकार एवेदं सर्वम्इति, तदपि ब्रह्मप्रतिपत्तिसाधनत्वात्स्तुत्यर्थं द्रष्टव्यम्तस्मान्न क्षरति अश्नुते चेति नित्यत्वव्यापित्वाभ्यामक्षरं परमेव ब्रह्म ॥ १० ॥

भूम्नि श्रुतधर्माणां परत्रोपपत्त्या परो भूमेत्युक्तम् । अधुना तेनैव न्यायेनाक्षरे श्रुतजगद्विधारणस्य परस्मिन्नुपपत्तेरक्षरं परं ब्रह्मेत्याह —

अक्षरमिति ।

बृहदारण्यकवाक्यं पठति —

कस्मिन्निति ।

यदूर्ध्वं दिवो यदधस्तात्पृथिव्या ये चोभे द्यावापृथिव्यौ यदन्तरिक्षं यद्भूतं भवद्भविष्यच्च तत्सर्वं कस्मिन्नोतं प्रोतं चेति प्रश्ने याज्ञवल्क्येनाकाशे तदोतं च प्रोतं चेति निरस्ते, गार्गी पुनरपृच्छत् , आकाशोऽव्याकृताख्यः कस्मिन्नोतप्रोतत्वेन तिष्ठतीति । याज्ञवल्क्यस्त्वाह, हे गार्गि, यत्त्वया पृष्टमाकाशस्याधिकरणं तदेतदक्षरमस्थूलादिविशेषणं ब्रह्मविदो वदन्तीत्युदाहरणार्थः ।

उभयत्राक्षरशब्दप्रयोगप्रतीत्या संशयमाह —

तत्रेति ।

सत्यशब्दस्य ब्रह्मणि मुख्यत्वात्परो भूमेत्युक्तत्वादत्राप्यक्षरशब्दस्य वर्णे मुख्यत्वादोङ्कार एवाक्षरमिति पूर्वपक्षयति —

तत्रेत्यादिना ।

अक्षरब्राह्मणस्य निर्विशेषे ब्रह्मण्यन्वयोक्तेः सङ्गतयः । ओङ्कारोपास्तिर्ब्रह्मधीरित्युभयत्र फलम् ।

न क्षरतीत्यक्षरमित्यवयवप्रसिद्ध्या परस्मिन्नपि शब्दोपपत्तिमाशङ्क्य ‘रूढिर्योगमपहरति’ इति न्यायेनाह —

प्रसिद्धीति ।

वर्णपक्षे तस्याम्बरान्तधारणायोगादपुमर्थत्वाच्च तद्ध्यानाद्ब्रह्मैव ग्राह्यमित्याशङ्क्याह —

ओङ्कार इति ।

उपास्तिद्वारा पुमर्थत्वे सिद्धे, अभिधेयस्य च गौरयं वृक्षोऽयमिति शब्दसामानाधिकारण्यात् , धूमाग्निवदुपायोपेयतामात्रेण तदयोगात् , अतदुपाये लिङ्गाद्युत्थज्ञाने नामसम्भेदादभिधानाभिधेययोरैक्यात् , ओङ्कारमात्रतायाश्च सर्वस्य श्रुतत्वात्तदुक्तिरित्यर्थः ।

रूढेरिदं ब्राह्मणमोङ्कारोपास्तिपरमित्युपसंहरति —

वर्ण इति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —

एवमिति ।

रूढेरोङ्कारविषयत्वमक्षरशब्दस्योक्तं, तत्कथं प्रतिज्ञेत्याह —

कस्मादिति ।

हेतुमुक्त्वा व्याकरोति —

अम्बरान्तेति ।

आकाशस्यैव प्रश्ने श्रवणात्तदधिकरणं पृष्टं न पृथिव्यादेरित्याशङ्क्याह —

तत्रेति ।

तथापि रूढिर्योगाद्बलीयसीत्युक्तमित्याशङ्क्य तात्पर्यवदम्बरान्तधृतिलिङ्गसङ्गतयोगवृत्तिर्बलीयसीत्युपेत्योपक्रमोपसंहारयोरैकरूप्यावगमात्तात्पर्यसिद्धिरित्याह —

तथा चेति ।

लिङ्गस्यान्यथासिद्धिं प्रत्याह —

न चेति ।

ओङ्कारस्य सर्वात्मत्वश्रुतेस्तत्र सम्भवति लिङ्गमित्याशङ्क्याह —

यदपीति ।

स्वरूपभेदादुपायोपेयभेदादर्थक्रियाभेदाच्च शब्दार्थयोरभेदासिद्धिरित्यर्थः ।

प्रकृते रूढेर्योगस्य बलीयस्त्वे फलितमाह —

तस्मान्नेति ॥ १० ॥