ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्यादेतत्कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकारणवादिनोऽपीयमुपपद्यतेकथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति ? अत उत्तरं पठति
स्यादेतत्कार्यस्य चेत्कारणाधीनत्वमम्बरान्तधृतिरभ्युपगम्यते, प्रधानकारणवादिनोऽपीयमुपपद्यतेकथमम्बरान्तधृतेर्ब्रह्मत्वप्रतिपत्तिरिति ? अत उत्तरं पठति

उत्तरसूत्रापोह्यं चोद्यमाह —

स्यादिति ।

केयमम्बरान्तधृतिस्तन्निमित्तत्वं तदुपादानत्वं वा । नाद्यः, घटकुलालवदाश्रयाश्रयित्वायोगात् । द्वितीये व्यभिचारादसाधकतेति मत्वा फलितमाह —

कथमिति ।

सूत्रमवतारयति —

अत इति ।