प्रतिज्ञां व्याचष्टे —
सा चेति ।
प्रधानस्यापि तदुपपत्तेरुक्तत्वादवधारणासिद्धिरित्याह —
कस्मादिति ।
हेतुमुत्थाप्य नियमं साधयति —
प्रशासनादिति ।
अक्षरस्य सूर्यादौ प्रशासने श्रुतेऽपि कथमीश्वरत्वं, तत्राह —
प्रशासनं चेति ।
तस्यान्यथासिद्धिं धुनीते —
नेति ।
तस्यापि स्वकार्ये प्रशासनं सिध्यति, नेत्याह —
नहीति ।
तथा चाज्ञाख्यप्रशासनलिङ्गान्न प्रधानमक्षरमित्यर्थः ॥ ११ ॥