ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् , तस्यैवाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित्किमिदम् अन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरितिएतदुक्तं भवतियदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिःतद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इतितत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि सम्भवतिद्रष्टृत्वादिव्यपदेशस्तु सम्भवति, अचेतनत्वात्तथानान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृइत्यात्मभेदप्रतिषेधात् , शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम्; अचक्षुष्कमश्रोत्रमवागमनः’ (बृ. उ. ३ । ८ । ८) इति चोपाधिमत्ताप्रतिषेधात् हि निरुपाधिकः शारीरो नाम भवतितस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥
अन्यभावव्यावृत्तेश्च ॥ १२ ॥
अन्यभावव्यावृत्तेश्च कारणाद्ब्रह्मैवाक्षरशब्दवाच्यम् , तस्यैवाम्बरान्तधृतिः कर्म, नान्यस्य कस्यचित्किमिदम् अन्यभावव्यावृत्तेरिति ? अन्यस्य भावोऽन्यभावः तस्माद्व्यावृत्तिः अन्यभावव्यावृत्तिरितिएतदुक्तं भवतियदन्यद्ब्रह्मणोऽक्षरशब्दवाच्यमिहाशङ्क्यते तद्भावात् इदमम्बरान्तविधारणमक्षरं व्यावर्तयति श्रुतिःतद्वा एतदक्षरं गार्गि अदृष्टं द्रष्टृ अश्रुतं श्रोतृ अमतं मन्तृ अविज्ञातं विज्ञातृ’ (बृ. उ. ३ । ८ । ११) इतितत्रादृष्टत्वादिव्यपदेशः प्रधानस्यापि सम्भवतिद्रष्टृत्वादिव्यपदेशस्तु सम्भवति, अचेतनत्वात्तथानान्यदतोऽस्ति द्रष्टृ, नान्यदतोऽस्ति श्रोतृ, नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृइत्यात्मभेदप्रतिषेधात् , शारीरस्याप्युपाधिमतोऽक्षरशब्दवाच्यत्वम्; अचक्षुष्कमश्रोत्रमवागमनः’ (बृ. उ. ३ । ८ । ८) इति चोपाधिमत्ताप्रतिषेधात् हि निरुपाधिकः शारीरो नाम भवतितस्मात्परमेव ब्रह्माक्षरमिति निश्चयः ॥ १२ ॥

ओङ्कारादिनिरासेन ब्रह्मादाने हेत्वन्तरमाह —

अन्येति ।

प्रतिज्ञाभ्यां सूत्रं योजयति —

अन्यभावेति ।

हेत्वर्थं प्रश्नपूर्वकमाह —

किमित्यादिना ।

अन्यभावाद्व्यावृत्त्याक्षरस्याभावत्वं विधेयमिति भ्रमव्यावृत्त्यर्थमभिप्रेतमर्थमाह —

एतदिति ।

प्रधानमन्यदित्युक्तम् । इहेति प्रकृतोदाहरणम् ।

प्रधानस्यापि रूपादिराहित्याददृष्टत्वादियोगादुक्तश्रुतौ कुतोऽक्षरस्य ततो व्यावृत्तिः, तत्राह —

तत्रेति ।

एतेन सूत्रेणाक्षरत्वं जीवस्यापि निरस्तमित्याह —

तथेति ।

अक्षरमतःशब्दार्थः ।

इतश्च जीवस्य नाक्षरशब्दतेत्याह —

अचक्षुष्कमिति ।

उपाधिसम्बन्धनिषेधेऽपि तद्वतो निषेधाभावाद्युक्तं तस्याक्षरत्वमित्याशङ्क्याह —

नहीति ।

अनन्यथासिद्धलिङ्गसङ्गियोगवृत्त्या ज्ञेयब्रह्मपरमक्षरब्राह्मणमित्युपसंहरति —

तस्मादिति ॥ १२ ॥