ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते; आकाशस्येव वंशपर्वापेक्षमरत्निमात्रत्वम् ह्यञ्जसा अतिमात्रस्य परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्युक्तम्ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यतेमनुष्याधिकारत्वादितिशास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति; शक्तत्वात् , अर्थित्वात् , अपर्युदस्तत्वात् उपनयनादिशास्त्राच्चइति वर्णितमेतदधिकारलक्षणे’ (जै. सू. ६ । १)मनुष्याणां नियतपरिमाणः कायः; औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृदयम्अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनःयदप्युक्तम्परिमाणोपदेशात् स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इति; त्प्रत्युच्यते — ‘ आत्मा तत्त्वमसिइत्यादिवत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इतिद्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिःक्वचित्परमात्मस्वरूपनिरूपणपरा; क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरातदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते; नाङ्गुष्ठमात्रत्वं कस्यचित्एतमेवार्थं परेण स्फुटीकरिष्यतिअङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टःतं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येणतं विद्याच्छुक्रममृतम्’ (क. उ. २ । ३ । १७) इति ॥ २५ ॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ २५ ॥
सर्वगतस्यापि परमात्मनो हृदयेऽवस्थानमपेक्ष्याङ्गुष्ठमात्रत्वमिदमुच्यते; आकाशस्येव वंशपर्वापेक्षमरत्निमात्रत्वम् ह्यञ्जसा अतिमात्रस्य परमात्मनोऽङ्गुष्ठमात्रत्वमुपपद्यते चान्यः परमात्मन इह ग्रहणमर्हति ईशानशब्दादिभ्य इत्युक्तम्ननु प्रतिप्राणिभेदं हृदयानामनवस्थितत्वात्तदपेक्षमप्यङ्गुष्ठमात्रत्वं नोपपद्यत इत्यत उत्तरमुच्यतेमनुष्याधिकारत्वादितिशास्त्रं ह्यविशेषप्रवृत्तमपि मनुष्यानेवाधिकरोति; शक्तत्वात् , अर्थित्वात् , अपर्युदस्तत्वात् उपनयनादिशास्त्राच्चइति वर्णितमेतदधिकारलक्षणे’ (जै. सू. ६ । १)मनुष्याणां नियतपरिमाणः कायः; औचित्येन नियतपरिमाणमेव चैषामङ्गुष्ठमात्रं हृदयम्अतो मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यहृदयावस्थानापेक्षमङ्गुष्ठमात्रत्वमुपपन्नं परमात्मनःयदप्युक्तम्परिमाणोपदेशात् स्मृतेश्च संसार्येवायमङ्गुष्ठमात्रः प्रत्येतव्य इति; त्प्रत्युच्यते — ‘ आत्मा तत्त्वमसिइत्यादिवत् संसारिण एव सतोऽङ्गुष्ठमात्रस्य ब्रह्मत्वमिदमुपदिश्यत इतिद्विरूपा हि वेदान्तवाक्यानां प्रवृत्तिःक्वचित्परमात्मस्वरूपनिरूपणपरा; क्वचिद्विज्ञानात्मनः परमात्मैकत्वोपदेशपरातदत्र विज्ञानात्मनः परमात्मनैकत्वमुपदिश्यते; नाङ्गुष्ठमात्रत्वं कस्यचित्एतमेवार्थं परेण स्फुटीकरिष्यतिअङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टःतं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येणतं विद्याच्छुक्रममृतम्’ (क. उ. २ । ३ । १७) इति ॥ २५ ॥

सिद्धान्ते परस्य विभुत्वादङ्गुष्ठमात्रत्वमयुक्तमित्युत्तरसूत्रव्यावर्त्यमाह —

कथमिति ।

सूत्रमवतारयति —

अत्रेति ।

तदवयवं व्याचष्टे —

सर्वेति ।

तुशब्दसूचितं दृष्टान्तमाह —

आकाशस्येति ।

करः सकनिष्ठिकोऽरत्निः ।

किमिति हृद्यवस्थानादङ्गुष्ठमात्रत्वं परस्य गौणमिष्टं, तत्राह —

न हीति ।

तर्हि परिमाणमुख्यत्वाय जीव एव गृह्यतां, नेत्याह —

न चेति ।

मुख्यसम्भवे गौणमुख्ययोर्मुख्ये संप्रत्ययो मुख्यासम्भवश्चात्रोक्तस्तेन गौणं परिमाणमित्यर्थः ।

सूत्रावयवव्यावर्त्यां शङ्कामाह —

नन्विति ।

तदुत्तरत्वेन तं पातयति —

अत इति ।

स्वर्गकामादिवाक्ये स्वर्गादिकामिन एवाविशेषेणाधिकारित्वं न मनुष्यस्येत्याशङ्क्याह —

शास्त्रमिति ।

मनुष्यशब्दस्त्रैवर्णिकविषयः । तेषां शास्त्राधिकारे हेतुमाह —

शक्तत्वादिति ।

तेन तिरश्चां देवतानामृषीणां चाधिकारो वारितः । तिर्यञ्चो वेदार्थज्ञानादिसामग्र्यभावाद्व्यक्तमशक्ताः । देवानां स्वदेवत्ये कर्मण्यात्मोद्देशेन द्रव्यत्यागायोगादशक्तिः । ऋषीणामार्षेयवरणादौ तदभावात् ।

स्थावराणां मुमुक्षूणां च कर्मण्यधिकारं निवर्तयति —

अर्थित्वादिति ।

मुमुक्षोः शुद्ध्यर्थं नित्येष्वधिकारेऽपि काम्येषु तदभावः ।

शूद्राधिकारं वारयति —

अपर्युदस्तत्वादिति ।

ते हि ‘शूद्रो यज्ञेऽनवक्लृप्तः’ इति पर्युदासान्न वैदिके कर्मण्यधिकारिणः ।

तत्रैव हेत्वन्तरमाह —

उपनयनादीति ।

न हि शूद्राणामेकजातित्वस्मृतेरुपनयनं, तदभावे कुतोऽध्ययनं, तस्य तदङ्गत्वात् , अध्ययनाभावे कुतस्तदर्थेऽधिकारः ।

अत्र चापेक्षितन्यायस्य षष्ठेऽध्याये सिद्धत्वान्नेह तदर्थं यत्यत इत्याह —

इति वर्णितमिति ।

फलार्थे कर्मणि तिर्यगादेरपि सुखकामस्याधिकारः स स्वर्गकामश्रुतेरविशेषादित्याशङ्क्याङ्गश्रुत्यर्थवत्त्वाय समर्थविषयतया तिर्यगादेस्तदभावेन स्वर्गकामपदं सङ्कोच्य मनुष्याधिकारत्वे स्थिते चातुर्वर्ण्यमधिकरोति शास्त्रमिति प्रापय्य ‘वसन्ते ब्राह्मणोऽग्नीनादधीत ग्रीष्मे राजन्यः शरदि वैश्यः’ इति त्रयाणामेवाग्निसम्बन्धश्रवणात्तेषामेवाधिकार इति प्रतिष्ठापितमित्यर्थः ।

मनुष्याणामपि कथमुच्चावचावयवानां नियतपरिमाणं हृदयं, तत्राह —

मनुष्याणां चेति ।

अस्मदादिदेहस्यापि परिमाणमनियतं दृष्टं, तत्राह —

औचित्येनेति ।

देहस्य नियतपरिमाणत्वेऽपि हृदयस्य किमायातं, तदाह —

नियतेति ।

परस्मिन्परिमाणोक्तेर्योगमुपसंहरति —

अत इति ।

अङ्गुष्ठमात्रपुरुषस्य जीवत्वेऽपि वाक्यस्य परार्थतेति वक्तुमुक्तमनुवदति —

यदपीति ।

परमात्मपरे वाक्येऽनूद्यमानजीवस्थमङ्गुष्ठमात्रत्वं प्रतिपाद्यमानपरात्मधर्मविरोधाद्बाध्यं, प्रतिपाद्यस्य तात्पर्यविषयत्वादित्याह —

तदिति ।

परमात्मपरे वाक्ये तस्यैव वक्तव्यत्वे कुतो जीवोक्तिरित्याशङ्क्य वाक्यप्रवृत्तेर्वौरूप्यमाह —

द्विरूपेति ।

कथं प्रकृते वाक्यप्रवृत्तिः, तत्राह —

तदत्रेति ।

न हि परैक्यं जीवस्योक्तिं विना शक्यं वक्तुमिति तदुक्तिरित्यर्थः ।

प्रत्यक्षादिविरोधे किमुत्तरं, तत्राह —

एतमिति ।

विरुद्धांशत्यागेनाविरुद्धांशलक्षणयैक्ये वाक्यार्थे न विरोधधीरित्यर्थः । यतोऽन्तरात्मा पुरुषत्वात्पूर्णोऽपि जनानां हृदये सदा सन्निविष्टस्ततोऽङ्गुष्ठमात्र इति त्वमर्थानुवादः ।

तस्यान्वयव्यतिरेकाभ्यां तदनुसारिश्रुत्या च शोध्यत्वमाह —

तमिति ।

शरीरं स्थूलं सूक्षमं च । प्रवृहेत्पृथक्कुर्यात् । धैर्येण शमादिनेति यावत् ।

तं च विविक्तमात्मानं विशुद्धममृतं ब्रह्मैव जानीयादित्याह —

तमिति ।

तदेवं काठकवाक्यं प्रत्यग्ब्रह्मणि ज्ञातव्ये समन्वितमिति ॥ २५ ॥