जीवे लिङ्गसिद्धे नियमासिद्धिरित्याह —
कस्मादिति ।
श्रुतिलिङ्गयोः श्रुतिर्बलीयसीति मत्वा हेतुमाह —
शब्दादिति ।
जीवेऽपि कतिपयेशितृत्वादविरुद्धा श्रुतिरित्युक्तं, तन्न, भूतभव्यस्येत्यविशेषश्रुतेरित्याह —
नहीति ।
प्रकरणमपीश्वरविषयमित्याह —
एतदिति ।
उक्तमर्थं वाक्ययोजनया स्पष्टयति —
एतद्वा इति ।
जीवस्यैव पृष्टत्वेन प्रकृतत्वमाशङ्क्योक्तम् —
पृष्टं चेति ।
उपहिते तु जीवे कालत्रयापरिच्छेद्यत्वं कार्यकारणास्पृष्टत्वं च दुर्योजमिति भावः ।
सूत्रे शब्दादिति वाक्योक्तेस्तस्य लिङ्गाद्दुर्बलत्वाद्बलवतो लिङ्गाज्जीवोक्तिः स्यादित्याशङ्क्याह —
शब्दादिति ।
श्रुतिलिङ्गविरोधे श्रुतिरेव बाधिका न लिङ्गमिति मर्यादां वक्तुं सूत्रभाष्ययोरेवकारः ॥ २४ ॥