परस्य ज्योतिष्ट्वोक्ते ज्योतिरिवेत्युपमीयमानपुरुषस्य ततोऽर्थान्तरत्वमाशङ्क्योक्तम् —
शब्दादिति ।
काठकवाक्यं पठति —
अङ्गुष्ठेति ।
स्वाभाविकं परिच्छेदं वारयति —
पुरुष इति ।
पूर्णत्वात्सर्वत्रोपलब्धेर्नाङ्गुष्ठमात्रतेत्याशङ्क्य विशेषव्यक्तिस्थानद्वारा तद्योगमाह —
मध्य इति ।
आत्मनि देहे मध्ये हृदयसद्मनीत्यर्थः ।
तस्यैव परात्मत्ववादिवाक्यान्तरमाह —
तथेति ।
अधूमकं ज्योतिरकलुषितमेकरूपं प्रकाशमात्रं यथा दृष्टं तथायमपि कूटस्थप्रकाशधातुरित्याह —
ज्योतिरिति ।
ज्योतिःपरत्वादधूमकमिति लिङ्गव्यत्ययः ।
शोधितत्वमर्थस्य तदर्थतामाह —
ईशान इति ।
भूतभव्यग्रहणं भवतोऽपि प्रदर्शनार्थम् । कालत्रयपरिच्छेद्यस्य नियन्तेति यावत् ।
अद्वितीयत्वमाह —
स एवेति ।
वर्तमाने काले स एवास्ति, श्वो भविष्यत्यपि काले स एव भविता, अतीतेऽपि काले स एवासीत् ।
यन्नचिकेतसा पृष्टम् ‘अन्यत्र धर्मात् ‘ इत्यादिना, तदेतदेवेत्याह —
एतदिति ।
विषयमनूद्य परिमाणोक्तेरीशानशब्दाच्च संशयमाह —
तत्रेति ।
पूर्वत्रानुभानादिना विषयसप्तम्या णिजध्याहारेण सूर्यादेरगोचरो ब्रह्मेत्युक्तं, तथेहापि परिमाणलिङ्गाज्जीवमादायेशानोऽस्मीति चेतो धारयेदिति विध्यध्याहारेणोपास्तिपरं वाक्यमिति पूर्वपक्षयित —
तत्रेति ।
पठितकाठकश्रुतेर्निर्विशेषेप्रत्यग्ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जीवस्योपास्तिः, सिद्धान्ते तस्यैव परात्मतया धीरिति फलभेदः ।
परस्योपासनायै क्वचित्परिमाणोक्तावपि वस्तुपरत्वेन त्वदिष्टे वाक्ये तदयोगाज्जीवग्रहोऽत्रेति मत्वोक्तम् —
परिमाणेति ।
श्रुतेरेव लिङ्गाद्बलीयस्त्वादीशानश्रुत्या परमात्मावगतौ कुतो जीवशङ्केत्याशङ्क्य परमात्मनि परिमाणोक्तेरत्यन्तबाधाज्जीवे कतिपयेशितृत्वादीशानत्वसिद्धेर्गौणी श्रुतिरित्याशयेनाह —
नहीति ।
जीवस्यापि विभुत्वादुक्तपरिमाणासिद्धिरित्याशङ्क्याह —
विज्ञानेति ।
कयाचिदिति हृदयकमलकोशस्य जीवोपलब्धिस्थानस्याङ्गुष्ठमात्रतयेत्यर्थः ।
किञ्च यथा सति विषये च साधारणी सप्तमी ‘न तद्भासयते’ इति स्मृत्या विषये व्यवस्थापिता, तथा परिमाणमपि जैवमैश्वरं वेति संशये सति ‘अङ्गुष्ठमात्रं निश्चकर्ष’ इति स्मृत्या निश्चयसिद्धिरित्याह —
स्मृतेश्चेति ।
मरणानन्तर्यमथशब्दार्थः ।
तत्रापि वरमात्मैव प्रतिपाद्योऽस्तु, नेत्याह —
नहीति ।
‘प्रभवति संयमने ममापि विष्णुः’ इति यमस्य तदधीनत्वस्मृतेरित्यर्थः ।
स्मृतेः संसारिविषयत्वं निगमयति —
तेनेति ।
निश्चितार्थस्मृत्या सन्दिग्धार्थश्रुतेरपि जीवार्थतैवेत्याह —
स इति ।
वाक्यस्य जीवगामित्वे स्थिते तस्येशानोऽस्मीति ध्यानं फलतीत्युपसंहर्तुमितिशब्दः ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञां व्याकरोति —
एवमिति ।