णिजध्याहारेण ब्रह्मणः सूर्याद्यविषयत्वे श्रुत्युक्ते स्मृतिमाह —
अपीति ।
सूत्रं व्याकरोति —
अपि चेति ।
तत्राग्राह्यत्वे स्मृतिमाह —
न तदिति ।
ग्राहकत्वेऽपि तामाह —
यदादित्येति ।
तदेवं ‘न तत्र’ इत्यादिवाक्यं ज्योतिषां ज्योतिषि ज्ञेये परस्मिन्नन्वितमिति ॥ २३ ॥