ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
अपि च स्मर्यते ॥ २३ ॥
अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु तद्भासयते सूर्यो शशाङ्को पावकःयद्गत्वा निवर्तन्ते तद्धाम परमं मम’ (भ. गी. १५ । ६) इतियदादित्यगतं तेजो जगद्भासयतेऽखिलम्यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ (भ. गी. १५ । १२) इति ॥ २३ ॥
अपि च स्मर्यते ॥ २३ ॥
अपि चेदृग्रूपत्वं प्राज्ञस्यैवात्मनः स्मर्यते भगवद्गीतासु तद्भासयते सूर्यो शशाङ्को पावकःयद्गत्वा निवर्तन्ते तद्धाम परमं मम’ (भ. गी. १५ । ६) इतियदादित्यगतं तेजो जगद्भासयतेऽखिलम्यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम्’ (भ. गी. १५ । १२) इति ॥ २३ ॥

णिजध्याहारेण ब्रह्मणः सूर्याद्यविषयत्वे श्रुत्युक्ते स्मृतिमाह —

अपीति ।

सूत्रं व्याकरोति —

अपि चेति ।

तत्राग्राह्यत्वे स्मृतिमाह —

न तदिति ।

ग्राहकत्वेऽपि तामाह —

यदादित्येति ।

तदेवं ‘न तत्र’ इत्यादिवाक्यं ज्योतिषां ज्योतिषि ज्ञेये परस्मिन्नन्वितमिति ॥ २३ ॥