ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
अनुकृतेस्तस्य च ॥ २२ ॥
प्राज्ञ एवायमात्मा भवितुमर्हतिकस्मात् ? अनुकृतेः; अनुकरणमनुकृतिःयदेतत्तमेव भान्तमनुभाति सर्वम्इत्यनुभानम् , तत्प्राज्ञपरिग्रहेऽवकल्पतेभारूपः सत्यसङ्कल्पः’ (छा. उ. ३ । १४ । २) इति हि प्राज्ञमात्मानमामनन्ति तु तेजोधातुं कञ्चित्सूर्यादयोऽनुभान्तीति प्रसिद्धम्समत्वाच्च तेजोधातूनां सूर्यादीनां तेजोधातुमन्यं प्रत्यपेक्षास्ति, यं भान्तमनुभायुः हि प्रदीपः प्रदीपान्तरमनुभातियदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इतिनायमेकान्तो नियमःभिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते; यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । ‘अनुकृतेःइत्यनुभानमसुसूचत् । ‘तस्य इति चतुर्थं पादमस्य श्लोकस्य सूचयति । ‘तस्य भासा सर्वमिदं विभातिइति तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयतितद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इति हि प्राज्ञमात्मानमामनन्तितेजोन्तरेण सूर्यादितेजो विभातीत्यप्रसिद्धम् , विरुद्धं तेजोन्तरेण तेजोन्तरस्य प्रतिघातात्अथवा सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यतेकिं तर्हि ? ‘सर्वमिदम्इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अभिव्यक्तिः, सा ब्रह्मज्योतिःसत्तानिमित्ता; यथा सूर्यादिज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिः, तद्वत् । ‘ तत्र सूर्यो भातिइति तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयतिप्रकृतं ब्रह्म यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्’ (मु. उ. २ । २ । ५) इत्यादिना; अनन्तरं हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुःइतिकथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् — ‘ तत्र सूर्यो भातिइतियदप्युक्तम् सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नवकल्पते, सूर्य इवेतरेषामिति; तत्र तु एव तेजोधातुरन्यो सम्भवतीत्युपपादितम्ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पतेयतःयदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यतेब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयंज्योतिःस्वरूपत्वात् , येन सूर्यादयस्तस्मिन्भायुःब्रह्म हि अन्यद्व्यनक्ति, तु ब्रह्मान्येन व्यज्यते, आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) अगृह्यो हि गृह्यते’ (बृ. उ. ४ । २ । ४) इत्यादिश्रुतिभ्यः ॥ २२ ॥
अनुकृतेस्तस्य च ॥ २२ ॥
प्राज्ञ एवायमात्मा भवितुमर्हतिकस्मात् ? अनुकृतेः; अनुकरणमनुकृतिःयदेतत्तमेव भान्तमनुभाति सर्वम्इत्यनुभानम् , तत्प्राज्ञपरिग्रहेऽवकल्पतेभारूपः सत्यसङ्कल्पः’ (छा. उ. ३ । १४ । २) इति हि प्राज्ञमात्मानमामनन्ति तु तेजोधातुं कञ्चित्सूर्यादयोऽनुभान्तीति प्रसिद्धम्समत्वाच्च तेजोधातूनां सूर्यादीनां तेजोधातुमन्यं प्रत्यपेक्षास्ति, यं भान्तमनुभायुः हि प्रदीपः प्रदीपान्तरमनुभातियदप्युक्तं समानस्वभावकेष्वनुकारो दृश्यत इतिनायमेकान्तो नियमःभिन्नस्वभावकेष्वपि ह्यनुकारो दृश्यते; यथा सुतप्तोऽयःपिण्डोऽग्न्यनुकृतिरग्निं दहन्तमनुदहति, भौमं वा रजो वायुं वहन्तमनुवहतीति । ‘अनुकृतेःइत्यनुभानमसुसूचत् । ‘तस्य इति चतुर्थं पादमस्य श्लोकस्य सूचयति । ‘तस्य भासा सर्वमिदं विभातिइति तद्धेतुकं भानं सूर्यादेरुच्यमानं प्राज्ञमात्मानं गमयतितद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ (बृ. उ. ४ । ४ । १६) इति हि प्राज्ञमात्मानमामनन्तितेजोन्तरेण सूर्यादितेजो विभातीत्यप्रसिद्धम् , विरुद्धं तेजोन्तरेण तेजोन्तरस्य प्रतिघातात्अथवा सूर्यादीनामेव श्लोकपरिपठितानामिदं तद्धेतुकं विभानमुच्यतेकिं तर्हि ? ‘सर्वमिदम्इत्यविशेषश्रुतेः सर्वस्यैवास्य नामरूपक्रियाकारकफलजातस्य या अभिव्यक्तिः, सा ब्रह्मज्योतिःसत्तानिमित्ता; यथा सूर्यादिज्योतिःसत्तानिमित्ता सर्वस्य रूपजातस्याभिव्यक्तिः, तद्वत् । ‘ तत्र सूर्यो भातिइति तत्रशब्दमाहरन्प्रकृतग्रहणं दर्शयतिप्रकृतं ब्रह्म यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतम्’ (मु. उ. २ । २ । ५) इत्यादिना; अनन्तरं हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम्तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुःइतिकथं तज्ज्योतिषां ज्योतिरित्यत इदमुत्थितम् — ‘ तत्र सूर्यो भातिइतियदप्युक्तम् सूर्यादीनां तेजसां भानप्रतिषेधस्तेजोधातावेवान्यस्मिन्नवकल्पते, सूर्य इवेतरेषामिति; तत्र तु एव तेजोधातुरन्यो सम्भवतीत्युपपादितम्ब्रह्मण्यपि चैषां भानप्रतिषेधोऽवकल्पतेयतःयदुपलभ्यते तत्सर्वं ब्रह्मणैव ज्योतिषोपलभ्यतेब्रह्म तु नान्येन ज्योतिषोपलभ्यते, स्वयंज्योतिःस्वरूपत्वात् , येन सूर्यादयस्तस्मिन्भायुःब्रह्म हि अन्यद्व्यनक्ति, तु ब्रह्मान्येन व्यज्यते, आत्मनैवायं ज्योतिषास्ते’ (बृ. उ. ४ । ३ । ६) अगृह्यो हि गृह्यते’ (बृ. उ. ४ । २ । ४) इत्यादिश्रुतिभ्यः ॥ २२ ॥

लिङ्गसिद्धं तेजोधातुं त्यक्त्वा कुतोऽयं नियमः स्यादिति शङ्कते —

कस्मादिति ।

हेतुमादाय व्याकरोति —

अनुकृतेरिति ।

किं तदनुकरणं, तदाह —

यदेतदिति ।

तेजसामनुभानं कथं प्राज्ञं ज्ञापयतीत्याशङ्क्य श्रुत्यन्तरे तस्य भारूपत्वावधारणादित्याह —

भारूप इति ।

तेजोन्तरे मानाभावाच्च न तदिह ग्राह्यमित्यनुभानस्यान्यथासिद्धिं निराह —

नत्विति ।

न चेदमेव वाक्यं तत्र मानमन्यपरस्य मानान्तरविरोधे देवताधिकरणन्यायानवतारादिति भावः ।

विरोधाच्चानुभानं परपक्षे न स्यादित्याह —

समत्वाच्चेति ।

ननु सूर्यादयश्चाक्षुषं तेजोऽपेक्ष्य भासन्ते, चक्षुष्मतस्तद्भानात् , तत्राह —

यमिति ।

चक्षुषोऽनुद्भूतप्रकाशत्वाज्जन्यज्ञानविषयत्वे सूर्यादेर्न सजातीयापेक्षेति भावः ।

तदेव दृष्टान्तेन स्पष्टयति —

नहीति ।

पूर्ववादिनोक्तमनुभाषते —

यदपीति ।

गच्छन्तमनुगच्छतीति समानस्वभावकेष्वनुकारादनुभानात्तेजसां सूर्यादीनां सति यस्मिन्भानं निषिध्यते सोऽपि कश्चित्तेजोधातुरित्यनुवादार्थः ।

अनुकारः स्वभावसाम्यमपेक्षते, क्रियासाम्यं वा । नाद्य इत्याह —

नायमिति ।

द्वितीयमङ्गीकुर्वन्नाह —

भौमं वेति ।

अग्न्ययःपिण्डयोर्दहनक्रियाभेदाभावेऽपि द्रव्यभेदेन क्रियाभेदं कल्पयित्वा क्रियासाम्यम् । वायुरजसोस्तु नियतदिग्देशगमनमस्त्येव । प्रकृतेऽपि सूर्यादेर्ब्रह्मणश्च तुल्यं भानमिति भावः ।

हेतोरसूत्रानुसारित्वमाशङ्क्योक्तम् —

अनुकृतेरितीति ।

सूत्रस्य द्वितीयं पदं हेत्वन्तरत्वेनावतारयति —

तस्य चेति ।

चतुर्थपादोपात्तं हेत्वन्तरं स्फोरयति —

तस्येति ।

कथमेतावता तस्य प्राज्ञत्वंं, तत्राह —

तदिति ।

स्वपक्षे मानमुक्त्वा परपक्षे तदभावमाह —

तेजोन्तरेणेति ।

न केवलं मानाभावः, तद्विरोधश्चेत्याह —

विरुद्धं चेति ।

प्रकृतसूर्यादिविषयतया सर्वशब्दो व्याख्यातः । सम्प्रति तस्याः सङ्कुचद्वृत्तित्वं मत्वा व्याख्यान्तरमाह —

अथवेति ।

कुतो ब्रह्मज्योतिर्गतविकारातिरेकेण तत्सत्तामात्रायत्तं सर्वभानं, तत्राह —

यथेति ।

प्रकरणादपि ब्रह्मैवात्र ग्राह्यमित्याह —

नेति ।

सर्वनाम्ना प्रकृतपरामर्शेऽपि कुतो ब्रह्म गृह्यते तत्राह —

प्रकृतं चेति ।

प्रकृतमपि ब्रह्म व्यवहितत्वान्नेह सम्बन्धार्हमित्याशङ्क्याह —

अनन्तरं चेति ।

हिरण्मयो ज्योतिर्मयोऽन्नमयाद्यपेक्षया परश्चायं कोशो यमानन्दमयमाचक्षते, तत्र ‘ब्रह्म पुच्छं प्रतिष्ठा’ इति यत्प्‌रतिष्ठाभूतं ब्रह्म तत्प्रतिष्ठितं, तच्च विरजमागन्तुकमलविकलं, निष्कलं निरवयवं, शुभ्रं नैसर्गिकदोषरहितम् । ज्योतिषां सूर्यादीनां ज्योतिरवभासकम् । तच्च विदुषामनुभवसिद्धमित्यर्थः ।

उदाहरणमपेक्ष्याव्यवहितं ब्रह्मेत्युक्तम् । संप्रत्यपेक्षितानपेक्षिताभिधानयोरपेक्षिताभिधानं न्याय्यमाकाङ्क्षापूरकत्वेन दृष्टार्थत्वादिति विवक्षित्वोक्तम् —

कथमित ।

स्पष्टब्रह्मवादिपूर्वमन्त्राकाङ्क्षापूरकत्वादुत्तरोऽपि मन्त्रो ब्रह्मपर इत्यर्थः ।

सतिसप्तमीमादायोक्तमनुभाषते —

यदपीति ।

सूर्याद्यभिभावके तेजोधातौ प्रामाणिके तस्येह ग्रहो न वेति चिन्ता ।

तद्भावे मानाभावान्न सोऽस्तीत्याह —

तत्रेति ।

ननु ब्रह्मणि प्रामाणिकेऽपि तस्मिन्सति सूर्यादयो न भान्ति तस्य सदाभावात्तेषां सदाभानाभावप्रसङ्गात् , तत्राह —

ब्रह्मणीति ।

तत्रेति न सतिसप्तमी किन्तु विषयसप्तमी । ततो ब्रह्मणि विषये सूर्यादयो न भान्ति ब्रह्मैव तेषु प्रकाशकत्वेन भवतीत्यर्थः । यद्वा सतिसप्तमीं गृहीत्वा तेजोन्तरोक्तौ न भातीति वर्तमानापदेशे मानान्तरविरोधान्न भास्यतीति लक्षणायां श्रुतत्यागेनाश्रुतस्वीकारे गौरवात्तदत्यागेनाध्याहारे लाघवान्न भासयतीति णिजर्थमध्याहृत्य सूर्याद्यभास्यं ब्रह्मैव तद्भासकमिहाभीष्टमिति भावः ।

यस्माद्धटादिरुपलभ्यते तदपि ब्रह्मणोपलभ्यते चेद्ब्रह्मापि केनचिदन्येनोपलभ्येताविशेषादित्याशङ्क्याह —

ब्रह्म त्विति ।

येनोपलभ्यत्वेन सूर्यादयस्तस्मिन्ब्रह्मणि विषये भायुस्तथा ब्रह्म नान्येनोपलभ्यते स्वयञ्ज्योतिःस्वरूपत्वादन्यकृतोपलम्भानपेक्षणादित्यक्षरयोजना ।

तदुपपादयति —

ब्रह्म हीति ।

स्वप्रकाशस्य प्रकाश्यत्वादर्शनादशेषप्रकाशकं ब्रह्म नान्यप्रकाश्यमित्यर्थः ।

ब्रह्मणः स्वयञ्ज्योतिष्ट्वेन सर्वभासकत्वे मानमाह —

आत्मनेति ।

तस्यान्यानवभास्यत्वेऽपि श्रुतिमाह —

अगृह्य इति ॥ २२ ॥