ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
अनुकृतेस्तस्य च ॥ २२ ॥
तत्र सूर्यो भाति चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निःतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इति समामनन्तितत्र यं भान्तमनुभाति सर्वं यस्य भासा सर्वमिदं विभाति, किं तेजोधातुः कश्चित् , उत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम्कुतः ? तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात्तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमाने अहनि भासत इति प्रसिद्धम्तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते, सोऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यतेअनुभानमपि तेजःस्वभावक एवोपपद्यते, समानस्वभावकेष्वनुकारदर्शनात्; ‘गच्छन्तमनुगच्छतिइतिवत्तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते ब्रूमः
अनुकृतेस्तस्य च ॥ २२ ॥
तत्र सूर्यो भाति चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निःतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति’ (मु. उ. २ । २ । ११) इति समामनन्तितत्र यं भान्तमनुभाति सर्वं यस्य भासा सर्वमिदं विभाति, किं तेजोधातुः कश्चित् , उत प्राज्ञ आत्मेति विचिकित्सायां तेजोधातुरिति तावत्प्राप्तम्कुतः ? तेजोधातूनामेव सूर्यादीनां भानप्रतिषेधात्तेजःस्वभावकं हि चन्द्रतारकादि तेजःस्वभावक एव सूर्ये भासमाने अहनि भासत इति प्रसिद्धम्तथा सह सूर्येण सर्वमिदं चन्द्रतारकादि यस्मिन्न भासते, सोऽपि तेजःस्वभाव एव कश्चिदित्यवगम्यतेअनुभानमपि तेजःस्वभावक एवोपपद्यते, समानस्वभावकेष्वनुकारदर्शनात्; ‘गच्छन्तमनुगच्छतिइतिवत्तस्मात्तेजोधातुः कश्चिदित्येवं प्राप्ते ब्रूमः

‘परं ज्योतिरुपसम्पद्य’ इत्यादिवाक्यार्थविचारप्रसङ्गात् ‘तच्छुभ्रं ज्योतिषां ज्योतिः’ इति वाक्योक्तपरञ्ज्योतिष्ट्वासाधकं न तत्रेत्यादिवाक्यं विमृशति —

अनुकृतेरिति ।

आथर्वणवाक्यमादत्ते —

न तत्रेति ।

सूर्यस्यानाभासकत्वेऽपि रात्राविव चन्द्रादेर्भासकत्वं, नेत्याह —

नेति ।

विद्युतामपि फल्गुत्वमनुभवसिद्धमिति मत्वोक्तम् —

नेमा इति ।

कैमुतिकन्यायमाह —

कुत इति ।

इतश्च सूर्यादेर्न ब्रह्मणि भासकत्वमित्याह —

तमेवेति ।

अनुगमनवदनुभानं स्वगतभानकृतमित्याशङ्क्याह —

तस्येति ।

उक्ते वाक्ये विषयंं निष्कृष्य सप्तम्याः सति विषये च साधारण्यहेतोः संशयमाह —

तत्रेति ।

पूर्वत्रात्मश्रुत्याद्यविरोधादाकाशशब्दस्य रूढित्यागेनेश्वरे वृत्तिरुक्ता, तथेहापि सतिसप्तम्यां योग्यानुपलब्धिविरोधान्न भातीत्यस्य वर्तमानार्थतात्यागाद्यस्मिन्सति सूर्यो न भास्यति स तेजोधातुरुपास्यत्वेनोच्यत इति पूर्वपक्षमाह —

तेज इति ।

उक्ताथर्वाणश्रुतेर्निर्विशेषे ज्ञेये ब्रह्मण्यन्वयोक्तेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे तेजोधातोर्ध्यानं, सिद्धान्ते निर्विशेषब्रह्मधीरिति फलभेदः ।

सप्तम्या विषयेऽपि सम्भवादध्याहारस्यायुक्तत्वान्न तेजोधातुरिति शङ्कते —

कुत इति ।

विषयसप्तम्या णिजध्याहारादितरत्र लिङ्गानुग्रहात्तेजोधातुरेवायमित्याह —

तेजोधातूनामिति ।

कुतोऽस्य तेजोधातोर्लिङ्गतेत्याशङ्क्याह —

तेजःस्वभावकमिति ।

प्रसिद्धिमनुरुध्य दृष्टान्तमुक्त्वा दार्ष्टान्तिकमाह —

तथेति ।

यस्मिन्सति यन्न भाति तत्तमनुभातीति विरुद्धमिति कुतः सतिसप्तमीत्याशङ्क्याह —

अनुभानमिति ।

तमनुभातीति तदपेक्षया निकृष्टप्रकाशत्वमिष्टमित्यर्थः ।

अनुभानस्याविरोधित्वात्प्रागुक्तलिङ्गाच्च कस्यचित्तेजोधातोरुपास्यतात्राभीष्टेत्युपसंहरति —

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिज्ञामध्याहरति —

एवमिति ।