ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
यदप्युक्तम् — ‘दहरोऽस्मिन्नन्तराकाशःइत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य तु आराग्रोपमितस्याल्पत्वमवकल्पत इति; तस्य परिहारो वक्तव्यःउक्तो ह्यस्य परिहारःपरमेश्वरस्याप्यापेक्षिकमल्पत्वमवकल्पत इति, अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च’ (ब्र. सू. १ । २ । ७) इत्यत्र; एवेह परिहारोऽनुसन्धातव्य इति सूचयतिश्रुत्यैव इदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानयायावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति ॥ २१ ॥
अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
यदप्युक्तम् — ‘दहरोऽस्मिन्नन्तराकाशःइत्याकाशस्याल्पत्वं श्रूयमाणं परमेश्वरे नोपपद्यते, जीवस्य तु आराग्रोपमितस्याल्पत्वमवकल्पत इति; तस्य परिहारो वक्तव्यःउक्तो ह्यस्य परिहारःपरमेश्वरस्याप्यापेक्षिकमल्पत्वमवकल्पत इति, अर्भकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च’ (ब्र. सू. १ । २ । ७) इत्यत्र; एवेह परिहारोऽनुसन्धातव्य इति सूचयतिश्रुत्यैव इदमल्पत्वं प्रत्युक्तं प्रसिद्धेनाकाशेनोपमिमानयायावान्वा अयमाकाशस्तावानेषोऽन्तर्हृदय आकाशःइति ॥ २१ ॥

शङ्काभागं विभजते —

यदपीति ।

तस्य परममहत्त्वादित्यर्थः ।

जीवेऽपि कथमल्पा श्रुतिर्महत्त्वाविशेषात् , तत्राह —

जीवस्येति ।

तदुक्तमित्येतद्व्याचष्टे —

उक्तो हीति ।

तमेव स्मारयति —

परमेति ।

कुत्रेदं समाधानमुक्तं, तत्राह —

अर्भकेति ।

तथापि परस्य परममहतो नास्ति दहरत्वमित्यत्र किमायातं, तत्राह —

स एवेति ।

तदुक्तमित्यस्य व्याख्यान्तरमाह —

श्रुत्येति ।

तदेवं श्रुतिलिङ्गाभ्यां दहरवाक्यं ध्येये परस्मिन्नन्वितं, प्राजापत्यवाक्यं तु ज्ञेये परस्मिन्नन्वितमिति स्थितम् ॥ २१ ॥