ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तम्; तत्प्रसङ्गेनेदमुच्यतेबाढम् , मनुष्यानधिकरोति शास्त्रम् तु मनुष्यानेवेति इह ब्रह्मज्ञाने नियमोऽस्तितेषां मनुष्याणाम् उपरिष्टाद्ये देवादयः, तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यतेकस्मात् ? सम्भवात्सम्भवति हि तेषामप्यर्थित्वाद्यधिकारकारणम्त्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि सम्भवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम्तथा सामर्थ्यमपि तेषां सम्भवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् तेषां कश्चित्प्रतिषेधोऽस्ति चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात् , तेषां स्वयंप्रतिभातवेदत्वात्अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयतिएकशतं वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास’ (छा. उ. ८ । ११ । ३) भृगुर्वै वारुणिःवरुणं पितरमुपससारअधीहि भगवो ब्रह्म’ (तै. उ. ३ । १ । १) इत्यादियदपि कर्मस्वनधिकारकारणमुक्तम् — ‘ देवानां देवतान्तराभावात्इति, ऋषीणाम् , आर्षेयान्तराभावात्’ (जै. सू. ६ । १ । ६,७) इति; द्विद्यासु अस्ति हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित्कृत्यमस्ति भृग्वादीनां भृग्वादिसगोत्रतयातस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते ? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया विरुध्यते ॥ २६ ॥
तदुपर्यपि बादरायणः सम्भवात् ॥ २६ ॥
अङ्गुष्ठमात्रश्रुतिर्मनुष्यहृदयापेक्षया मनुष्याधिकारत्वाच्छास्त्रस्येत्युक्तम्; तत्प्रसङ्गेनेदमुच्यतेबाढम् , मनुष्यानधिकरोति शास्त्रम् तु मनुष्यानेवेति इह ब्रह्मज्ञाने नियमोऽस्तितेषां मनुष्याणाम् उपरिष्टाद्ये देवादयः, तानप्यधिकरोति शास्त्रमिति बादरायण आचार्यो मन्यतेकस्मात् ? सम्भवात्सम्भवति हि तेषामप्यर्थित्वाद्यधिकारकारणम्त्रार्थित्वं तावन्मोक्षविषयं देवादीनामपि सम्भवति विकारविषयविभूत्यनित्यत्वालोचनादिनिमित्तम्तथा सामर्थ्यमपि तेषां सम्भवति, मन्त्रार्थवादेतिहासपुराणलोकेभ्यो विग्रहवत्त्वाद्यवगमात् तेषां कश्चित्प्रतिषेधोऽस्ति चोपनयनशास्त्रेणैषामधिकारो निवर्त्येत, उपनयनस्य वेदाध्ययनार्थत्वात् , तेषां स्वयंप्रतिभातवेदत्वात्अपि चैषां विद्याग्रहणार्थं ब्रह्मचर्यादि दर्शयतिएकशतं वै वर्षाणि मघवान्प्रजापतौ ब्रह्मचर्यमुवास’ (छा. उ. ८ । ११ । ३) भृगुर्वै वारुणिःवरुणं पितरमुपससारअधीहि भगवो ब्रह्म’ (तै. उ. ३ । १ । १) इत्यादियदपि कर्मस्वनधिकारकारणमुक्तम् — ‘ देवानां देवतान्तराभावात्इति, ऋषीणाम् , आर्षेयान्तराभावात्’ (जै. सू. ६ । १ । ६,७) इति; द्विद्यासु अस्ति हीन्द्रादीनां विद्यास्वधिक्रियमाणानामिन्द्राद्युद्देशेन किञ्चित्कृत्यमस्ति भृग्वादीनां भृग्वादिसगोत्रतयातस्माद्देवादीनामपि विद्यास्वधिकारः केन वार्यते ? देवाद्यधिकारेऽप्यङ्गुष्ठमात्रश्रुतिः स्वाङ्गुष्ठापेक्षया विरुध्यते ॥ २६ ॥

तत्रादौ सिद्धान्तमेव दर्शयन्मनुष्याधिकारत्वं शास्त्रस्यायोगव्यवच्छेदादन्ययोगव्यवच्छेदाद्वेति विकल्प्याद्यमङ्गीकरोति —

बाढमिति ।

द्वितीयं दूषयति —

नत्विति ।

नियमाभावं सूत्राक्षरव्याख्यया विशदयति —

तेषामिति ।

ब्रह्मविद्यातदङ्गविधयो देवादीन्नाधिकुर्वन्ति, वैदिकविधित्वात् , अग्निहोत्रादिविधिवदिति शङ्कते —

कस्मादिति ।

अनुमानमग्रे दूष्यम् ।

आदौ हेतुमुत्थाप्य व्याचष्टे —

सम्भवादिति ।

ननु देवतादीनां विविधभोगभाजामवैराग्यान्न मोक्षेऽर्थित्वं, तत्राह —

तत्रेति ।

वैषयिकसुखस्यानित्यत्वपारतन्त्र्यादिदोषदृष्ट्या तत्र वैराग्यसिद्धौ परमपुरुषार्थतया मोक्षेऽर्थित्वं, महाधियां तेषामुदेष्यतीत्यर्थः ।

चतुर्थ्यन्तशब्दातिरिक्तदेवताभावात्तस्याश्च विग्रहायोगान्न ज्ञानहेत्वनुष्ठानशक्तिरित्याशङ्क्याह —

तथेति ।

तयोः सतोरपि शूद्रवदनधिकारं शङ्कित्वोक्तम् —

न चेति ।

त्रैवर्णिकानामेवोपनयनाद्देवादीनां तदभावे वैदिकशक्त्यभावान्नाधिकार इत्याशङ्क्याह —

न चेति ।

तर्हि तदभावादङ्गिनोऽध्ययनस्याभावे कुतो वेदार्थेऽधिकारः, तत्राह —

तेषां चेति ।

जन्ममरणव्यवधानेऽपि भूतप्रेतादिषु स्मृतिदर्शनान्न तदस्मृतिरिति भावः ।

तथापि पूर्वोक्तानुमाने जाग्रति कुतो देवादयो ब्रह्मविद्यायामधिक्रियेरन्नित्याशङ्क्य कालातीतत्वमाह —

अपि चेति ।

ब्रह्मचर्यादीत्यादिपदेनोपगमनशुश्रूषादि गृह्यते । द्वितीयमादिपदं सनत्कुमारनारदसंवादादिसङ्ग्रहार्थम् ।

न केवलं लिङ्गविरोधादेव कालातीतत्वं कितुं ‘तद्यो यो देवानाम् ‘ इत्यादिवाक्यविरोधादपीति मत्वाह —

यदपीति ।

देवानां कर्मसु नाधिकारः, देवतान्तराणामुद्देश्यानामभावात्तदनुष्ठानाशक्तेरिति सूत्रार्थः । ऋषीणामपि भृग्वादीनामार्षेयकर्मणि नाधिकारः, भृग्वाद्यन्तराभावात्तद्युक्ते कर्मण्यशक्तेरिति सूत्रान्तरार्थः ।

अधिकारहेत्वसत्त्वं ज्ञानेऽपि तुल्यं तेषामिति कुतो वाक्यार्थधीरित्येतद्दूषयति —

न तदिति ।

तदेव स्पष्टयति —

नहीति ।

साधकबाधकसत्त्वासत्त्वफलमाह —

तस्मादिति ।

ननु देवादीनामधिकारे कथमङ्गुष्ठमात्रश्रुतिः, न हि तेषां महादेहानां हृदयमङ्गुष्ठमात्रं, तत्राह —

देवादीति ।

साधारणी खल्वङ्गुष्ठमात्रश्रुतिस्तत्र तत्र तत्तदङ्गुष्ठपरिमितहृदयापेक्षया निर्वक्ष्यतीत्यर्थः ॥ २६ ॥