ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
स्यादेतत्यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत, विग्रहवत्त्वात् ऋत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधानेन कर्माङ्गभावोऽभ्युपगम्येत; तदा विरोधः कर्मणि स्यात्; हीन्द्रादीनां स्वरूपसन्निधानेन यागेऽङ्गभावो दृश्यते सम्भवतिबहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपत्तेरिति चेत् , नायमस्ति विरोधःकस्मात् ? अनेकप्रतिपत्तेःएकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः सम्भवतिकथमेतदवगम्यते ? दर्शनात्तथाहिकति देवाः’ (बृ. उ. ३ । ९ । १)इत्युपक्रम्य त्रयश्च त्री शता त्रयश्च त्री सहस्रा’ (बृ. उ. ३ । ९ । १) इति निरुच्य कतमे ते’ (बृ. उ. ३ । ९ । १) इत्यस्यां पृच्छायाम् महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः’ (बृ. उ. ३ । ९ । २) इति निर्ब्रुवती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयतितथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेणकतम एको देव इति प्राणःइति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य युगपदनेकरूपतां दर्शयतितथा स्मृतिरपि — ‘आत्मनो वै शरीराणि बहूनि भरतर्षभयोगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत्संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिवइत्येवंजातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयतिकिमु वक्तव्यमाजानसिद्धानां देवानाम् ? अनेकरूपप्रतिपत्तिसम्भवाच्च एकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति परैश्च दृश्यते, अन्तर्धानादिक्रियायोगात्इत्युपपद्यते । ‘अनेकप्रतिपत्तेर्दर्शनात्इत्यस्यापरा व्याख्याविग्रहवतामपि कर्माङ्गभावचोदनासु अनेका प्रतिपत्तिर्दृश्यते; क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यतेक्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियतेतद्वदिहोद्देशपरित्यागात्मकत्वात् यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां किञ्चित्कर्मणि विरुध्यते ॥ २७ ॥
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
स्यादेतत्यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत, विग्रहवत्त्वात् ऋत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधानेन कर्माङ्गभावोऽभ्युपगम्येत; तदा विरोधः कर्मणि स्यात्; हीन्द्रादीनां स्वरूपसन्निधानेन यागेऽङ्गभावो दृश्यते सम्भवतिबहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपत्तेरिति चेत् , नायमस्ति विरोधःकस्मात् ? अनेकप्रतिपत्तेःएकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः सम्भवतिकथमेतदवगम्यते ? दर्शनात्तथाहिकति देवाः’ (बृ. उ. ३ । ९ । १)इत्युपक्रम्य त्रयश्च त्री शता त्रयश्च त्री सहस्रा’ (बृ. उ. ३ । ९ । १) इति निरुच्य कतमे ते’ (बृ. उ. ३ । ९ । १) इत्यस्यां पृच्छायाम् महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः’ (बृ. उ. ३ । ९ । २) इति निर्ब्रुवती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयतितथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेणकतम एको देव इति प्राणःइति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य युगपदनेकरूपतां दर्शयतितथा स्मृतिरपि — ‘आत्मनो वै शरीराणि बहूनि भरतर्षभयोगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत्संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिवइत्येवंजातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयतिकिमु वक्तव्यमाजानसिद्धानां देवानाम् ? अनेकरूपप्रतिपत्तिसम्भवाच्च एकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति परैश्च दृश्यते, अन्तर्धानादिक्रियायोगात्इत्युपपद्यते । ‘अनेकप्रतिपत्तेर्दर्शनात्इत्यस्यापरा व्याख्याविग्रहवतामपि कर्माङ्गभावचोदनासु अनेका प्रतिपत्तिर्दृश्यते; क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यतेक्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियतेतद्वदिहोद्देशपरित्यागात्मकत्वात् यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां किञ्चित्कर्मणि विरुध्यते ॥ २७ ॥

मन्त्रादिप्रामाण्येन विग्रहादिमत्त्वं गृहीत्वा देवतादीनामधिकारो निरूपितः । सम्प्रति देवताविग्रहादिमन्त्रादीनामन्यपराणामविरोधे प्रामाण्यात्प्रत्यक्षादिविरोधमाशङ्क्य परिहर्तुं सूत्रचतुष्टये स्थिते प्रथमं कर्मणि विरोधमाशङ्क्य परिहरति —

विरोध इति ।

मानान्तरविरुद्धेऽर्थे मन्त्रादीनामन्यपराणामप्रामाण्याद्विग्रहवद्देवतादिविषयाणां तेषामुपचरितार्थतया शब्दोपहितोऽर्थस्तदुपहितो वा शब्दो देवादिरित्यचेतनत्वात्तस्य नाधिकारसिद्धिरित्यभिसन्धाय शङ्कां विभजते —

स्यादेतदिति ।

अभ्युपगम्यतामिन्द्रादीनामध्वर्युप्रभृतिवदध्वरे स्वरूपसन्निधानेनाङ्गत्वं, तत्राह —

तदा चेति ।

कथं विरोधप्रसक्तिः, तत्राह —

नहीति ।

दर्शनाभावमुक्त्वा युक्त्यभावमाह —

न चेति ।

इन्द्रादीनां स्वरूपसन्निधिद्वारा यागाङ्गत्वायोगे हेतुमाह —

बहुष्विति ।

उद्दिश्य त्यागत्वाद्यागस्य न विरोधोऽस्तीत्याह —

नायमिति ।

विरोधमङ्गीकृत्यापि परिहर्तुं प्रश्नपूर्वकं हेतुमादाय व्याख्याति —

कस्मादिति ।

एकस्य युगपदनेकत्वापत्तिर्विरुद्धेत्याह —

कथमिति ।

प्रामाणिकत्वेन विरोधं समाधत्ते —

दर्शनादिति ।

तत्र श्रौतं दर्शनमाह —

तथाहीति ।

वैश्वदेवस्य निविदि कति देवाः शस्यमाना इति शाकल्येन पृष्टे याज्ञवल्क्यस्योत्तरम् —

त्रयश्चेति ।

शस्यमानदेवतासङ्ख्यावाचिमन्त्रपदं निविदुच्यते ।

षडधिकत्रिशताधिकत्रिसहस्रं देवा इति सङ्ख्यानिर्णयानन्तरं सङ्ख्येयप्रश्ने वसवोऽष्टावेकादश रुद्रा द्वादशादित्याः प्रजापतिरिन्द्रश्चेति त्रयस्त्रिंशद्देवेषु पूर्वेषामन्तर्भावो दर्शित इत्याह —

कतम इति ।

अन्तर्भावश्रुतेस्तात्पर्यमाह —

एकैकस्येति ।

तेऽपि देवाः षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानः, तेऽपि त्रयाणां लोकानां, ते च द्वयोरन्नप्राणयोः, तौ चैकस्य प्राणस्येति प्राणस्य सर्वे महिमान इत्येकस्यानेकरूपताधीरित्याह —

तथेति ।

त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः ।

श्रौतं दर्शनमुक्त्वा स्मार्तं दर्शनमाह —

तथेति ।

बलं योगमाहात्म्यम् ।

तेषामर्थक्रियामाह —

तैश्चेति ।

तेषां भोगायतनत्वमाह —

प्राप्नुयादिति ।

परलोकहितत्वमाह —

कैश्चिदिति ।

तत्पारवश्यं पुंसो निरस्यति —

सङ्क्षिपेच्चेति ।

योगिनामनेकरूपप्रतिपत्तावपि देवानां किं जातं, तदाह —

प्राप्तेति ।

‘अणिमा लघिमा चैव महिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता ॥ ‘ इत्यष्टैश्वर्याणि ।

अपिशब्दसूचितमर्थमाह —

किम्विति ।

आजानसिद्धानां जन्मनैव प्राप्तातिशयानामित्यर्थः ।

तथापि प्रकृते किं जातं तदाह —

अनेकेति ।

श्रुतिस्मृतिभ्यां युक्तिविरोधे समाहितेऽपि प्रतीतिविरोधस्य कः समाधिः, तत्राह —

परैश्चेति ।

आदिशब्देन परदृष्टिप्रतिबन्धो गृह्यते । उक्तन्यायाद्युज्यते देवादीनां विग्रहवत्त्वोपगमेन विद्यास्वधिकार इति शेषः ।

सन्निहितस्यैवाङ्गतेति न नियमोऽसन्निहितस्यापि युगपदनेकत्र कर्मण्यङ्गभावप्रतिपत्तिरङ्गभावगमनं तस्य दर्शनादित्यर्थान्तरमाह —

अनेकेति ।

तदेव स्पष्टयितुं व्यतिरेकं सोदाहरणमाह —

क्वचिदिति ।

संप्रत्यभीष्टाङ्गत्वार्थमन्वयं सदृष्टान्तमाचष्टे —

क्वचिच्चेति ।

अन्वयव्यतिरेकसिद्धमर्थं प्रकृते योजयति —

तद्वदिति ।

असन्निधानेऽपि देवताया विप्रकृष्टानेकार्थदृष्टिशक्तेर्युगपदनेकत्राङ्गता सिद्धेत्यर्थः ।

कर्मण्यविरोधमुपसंहरति —

इति विग्रहेति ॥ २७ ॥