तत्राविरोधेऽपि देवतादीनां विग्रहवत्त्वे शब्दे प्रामाण्यविरोधमाशङ्क्य प्रत्याह —
शब्द इति चेदिति ।
शङ्कां विभजते —
मा नामेति ।
शब्दस्याकृत्यर्थत्वात्तत्र विरोधो नेति शङ्कते —
कथमिति ।
गोत्वादिवद्वस्वादिषु पूर्वापरापरामर्शादुपाधेरपि पाचकत्वादिवददृष्टेराकाशादिशब्दवद्व्यक्तिवचनो वस्वादिशब्द इति मत्वाह —
औत्पत्तिकं हीति ।
अस्माभिरपि तथैव तदिष्टमिति न तस्य विरोधोऽस्तीत्याशङ्क्याह —
इदानीं त्विति ।
व्यक्तीनामनित्यत्वात्तत्सम्बन्धस्यापि सङ्केतवदनित्यतया पुन्धीकृतत्वान्मानान्तरापेक्षपुन्धीप्रभवशब्दार्थसम्बन्धाधीनवाक्यार्थधियोऽपि मानान्तरापेक्षत्वाद्वेदस्यामानत्वं स्यादित्यर्थः ।
परिहारस्थं नञर्थमाह —
नायमिति ।
कर्मण्यविरोधं दृष्टान्तयितुमपिशब्दः ।
तत्र प्रश्नपूर्वकं हेतुमुक्त्वा व्याचष्टे —
कस्मादिति ।
तथा च देवादिजगद्धेतुत्वेन शब्दस्य नित्यत्वात्तदनित्यत्वकृतो दोषो नास्तीति शेषः ।