पूर्वापरविरोधं शङ्कते —
नन्विति ।
शब्दस्य निमित्तत्वाद्ब्रह्मणश्चोपादानत्वादुभयप्रभवत्वं जगतो युक्तमित्याशङ्क्याह —
अपि चेति ।
आकृतेः शब्दार्थतया विरोधसमाधिरित्यशङ्क्याह —
यावतेति ।
मानाभावान्न वसुत्वादिजातिरस्ति तद्व्यक्तीनां जनिमत्त्वादनित्यतेति नाविरोध इत्यर्थः ।
व्यक्तीनामनित्यत्वेऽपि वाचकशब्दनित्यतया सुकरो विरोधसमाधिरित्याशङ्क्याह —
तदिति ।
जगतः शब्दप्रभवत्वमुपेत्य विरोधमुक्त्वा शब्दस्यार्थोत्पत्त्युत्तरकालत्वादर्थस्य ततो जन्मायोगात्तदेव नास्तीत्याह —
प्रसिद्धं हीति ।
विरोधं निगमयति —
तस्मादिति ।
वस्वादिशब्दार्थसम्बन्धनित्यत्वं दृष्टान्तेन वदन्नुत्तरमाह —
नेति ।
तत्रापि व्यक्तेरनित्यत्वान्न सम्बन्धनित्यतेत्याशङ्क्याह —
न हीति ।
व्यक्तिभिरभेदाज्जातिरपि जातेत्याशङ्क्योक्तम् —
द्रव्येति ।
अभेदवद्भेदस्यापि भावान्नित्यमनेकसमवेतं सामान्यमिति च स्थितेरिति हिशब्दार्थः ।
आकृतीनामुत्पत्त्यभावेऽपि कुतः सम्बन्धनित्यता, तत्राह —
आकृतिभिश्चेति ।
तास्त्वाकृतिद्वारा लक्षणया शाब्द्यो भवन्तीति भावः ।
दृष्टान्तमुपसंहरति —
व्यक्तिष्विति ।
गवादिशब्दार्थसम्बन्धनित्यत्वेऽपि प्रकृते किमित्याशङ्क्य दार्ष्टान्तिकमाह —
तथेति ।
उक्तो देवादिष्वाकृत्यभावः साधकाभावादित्याशङ्क्याह —
आकृतीति ।
अनेकत्र साकल्येन वर्तमाना जातिरित्यङ्गीकारादिन्द्रादीनां मन्त्रादिसिद्धविग्रहादिपञ्चकवतां पूर्वापरव्यक्त्यनुगता जातिरनुगतधीवेद्या न विरुध्यते । वस्वादिशब्दा जातिवाचिनो बहुषु प्रयुज्यमानाखण्डशब्दत्वात्पटादिशब्दवदिति चानुमानादित्यर्थः ।
इन्द्रादिशब्दानामुपाधिनिमित्तत्वं पक्षान्तरमाह —
स्थानेति ।
औपाधिकत्वपक्षे शब्दार्थमनूद्यावान्तरलयेऽपि विरोधाभावमाह —
ततश्चेति ।
यत्तु पूर्वापरविरोध इति, तत्राह —
न चेति ।
तर्हि कथं ‘अतः प्रभवात्’ इत्युक्तं, तत्राह —
कथमिति ।
उक्तेऽर्थे मानं पृष्ट्वोत्तरपदमवतारयति —
कथमित्यादिना ।
नन्वैन्द्रियकं प्रत्यक्षं जगतः शाब्दप्रभवत्वे नास्ति, तत्राह —
प्रत्यक्षमिति ।
तत्रापि श्रुतौ प्रत्यक्षशब्दे हेतुमाह —
प्रामाण्यमिति ।
तथापि तत्रानुमानं कथं प्रमाणं, तत्राह —
अनुमानमिति ।
तत्रापि प्रवृत्तिनिमित्तमाह —
प्रामाण्यमिति ।
अव्यभिचारिलिङ्गोत्थत्वादनुमानस्य स्वतःप्रामाण्येऽप्युत्पत्तौ सापेक्षत्वमात्रसाम्यादनुमानशब्दः स्मृताविति भावः ।
पञ्चम्याभीष्टमर्थमाह —
ते हीति ।
तत्र श्रुतिमाह —
एत इति ।
‘एते असृग्रमिन्दवस्तिरः पवित्रमाशवः । विश्वान्यभिसौभगा’ इत्येतन्मन्त्रस्थपदैः स्मृत्वा देवादीन्ब्रह्मा ससर्ज । तत्र सन्निहितवाचकैतच्छब्दो देवानां करणेष्वनुग्राहकत्वेन सन्निहितानां स्मारकः । असृग्रुधिरं तत्प्रधानदेहरमणान्मनुष्याणामसृग्रशब्दः स्मारकः । इन्दुमण्डलमध्यस्थपितृणामिन्दुशब्दः स्मारकः । पवित्रं सोमं स्वान्तस्तिरःकुर्वतां ग्रहाणां तिरःपवित्रशब्दः स्मारकः । ऋचोऽश्नुवतां स्तोत्राणां गीतिरूपाणामाशवः शब्दः स्मारकः । स्तोत्रानन्तरं प्रयोगं विशतां शस्त्राणां विश्वशब्दः स्मारकः । व्यापिवस्तुवाच्यभिशब्दसंयुक्तः सौभगेति शब्दः सौभाग्यवाचकः, तेनाभिसौभगेति निरतिशयसौभाग्यार्थः शब्दोऽन्यासां प्रजानां स्मारकः । तथा च तत्तत्पदेन तत्तद्देवादीन्स्मृत्वा प्रजापतिः सृष्टवानिति शब्दपूर्विका सृष्टिः श्रौतीत्यर्थः ।
तत्रैव श्रुत्यन्तरमाह —
तथेति ।
स प्रजापतिर्मनसा सह वाचं मिथुनभावमभवदभावयत् । त्रयीप्रकाशितां सृष्टिं मनसालोचितवानित्यर्थः । ‘स भूरिति व्याहरत्स भूमिमसृजत’ इत्यादिवाक्यमादिशब्दार्थः । तत्र तत्रेत्याम्नायप्रदेशोक्तिः ।
तत्र स्मृतिमाह —
स्मृतीति ।
रूपसर्गात्प्राथम्यमादावित्युक्तम् । सम्प्रदायातिरेकेणाप्राप्तिर्दिव्यत्वम् ।
अस्त्वेवं शब्दसृष्टिस्तथापि कथं तत्पूर्वार्थसृष्टिः, तत्राह —
यत इति ।
उत्सृष्टत्वोक्त्या पौरुषेयत्वमाशङ्क्योक्तम् —
उत्सर्गोऽपीति ।
सम्प्रदायो गुरुशिष्यपरम्पराध्ययनम् ।
उत्सृष्टिरेव किं न स्यात् , तत्राह —
अनादीति ।
कर्मणां प्रवर्तनं सतामनुष्ठापनमुक्तम् । सर्वेषामित्यत्र कर्मणां सृष्टिरेवोक्तेति भेदः । संस्थाशब्दो रूपभेदग्राही ।
अस्मदादिषु पटाद्युत्पत्तेः शब्दपूर्वकत्वप्रात्यक्ष्याज्जगतोऽपि सृष्टेस्तत्पूर्वकत्वमनुमेयमिति प्रत्यक्षानुमानाभ्यामित्यत्रार्थान्तरमाह —
अपि चेति ।
कल्पकालीना सृष्टिः शब्दपूर्विका, सृष्टित्वात् , इदानीन्तनसृष्टिवत् । विमतः शब्दार्थसम्बन्धव्यवहारः तथाविधसम्बन्धानुस्मृतिपूर्वकः, अभिधानाभिधेयसम्बन्धव्यवहारत्वात् , सम्प्रतिपन्नवदित्याह —
तथेति ।
प्रत्यक्षादिसिद्धेऽर्थे तैत्तिरीयश्रुतिमाह —
तथा चेति ।
‘स भुव इति व्याहरत्सोऽन्तरिक्षमसृजत’ इत्यादिरादिशब्दार्थः ।
उक्तश्रुतेस्तात्पर्यमाह —
भूरादीति ।