ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते ? स्फोटम् इत्याहवर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात्उत्पन्नप्रध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा प्रतीयमानत्वात्तथा ह्यदृश्यमानोऽपि पुरुषविशेषोऽध्ययनध्वनिश्रवणादेव विशेषतो निर्धार्यते — ‘देवदत्तोऽयमधीते, यज्ञदत्तोऽयमधीतेइति चायं वर्णविषयोऽन्यथात्वप्रत्ययो मिथ्याज्ञानम् , बाधकप्रत्ययाभावात् वर्णेभ्योऽर्थावगतिर्युक्ता ह्येकैको वर्णोऽर्थं प्रत्याययेत् , व्यभिचारात् वर्णसमुदायप्रत्ययोऽस्ति, क्रमवत्वाद्वर्णानाम्पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति यद्युच्येत, तन्नसम्बन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोऽर्थं प्रत्याययेत् , धूमादिवत् पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्संस्काराणाम्कार्यप्रत्यायितैः संस्कारैः सहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति चेत् , संस्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात्तस्मात्स्फोट एव शब्दः चैकैकवर्णप्रत्ययाहितसंस्कारबीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते चायमेकप्रत्ययो वर्णविषया स्मृतिःवर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेःतस्य प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम् , भेदप्रत्ययस्य वर्णविषयत्वात्तस्मान्नित्याच्छब्दात्स्फोटरूपादभिधायकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति
शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ २८ ॥
किमात्मकं पुनः शब्दमभिप्रेत्येदं शब्दप्रभवत्वमुच्यते ? स्फोटम् इत्याहवर्णपक्षे हि तेषामुत्पन्नप्रध्वंसित्वान्नित्येभ्यः शब्देभ्यो देवादिव्यक्तीनां प्रभव इत्यनुपपन्नं स्यात्उत्पन्नप्रध्वंसिनश्च वर्णाः, प्रत्युच्चारणमन्यथा चान्यथा प्रतीयमानत्वात्तथा ह्यदृश्यमानोऽपि पुरुषविशेषोऽध्ययनध्वनिश्रवणादेव विशेषतो निर्धार्यते — ‘देवदत्तोऽयमधीते, यज्ञदत्तोऽयमधीतेइति चायं वर्णविषयोऽन्यथात्वप्रत्ययो मिथ्याज्ञानम् , बाधकप्रत्ययाभावात् वर्णेभ्योऽर्थावगतिर्युक्ता ह्येकैको वर्णोऽर्थं प्रत्याययेत् , व्यभिचारात् वर्णसमुदायप्रत्ययोऽस्ति, क्रमवत्वाद्वर्णानाम्पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति यद्युच्येत, तन्नसम्बन्धग्रहणापेक्षो हि शब्दः स्वयं प्रतीयमानोऽर्थं प्रत्याययेत् , धूमादिवत् पूर्वपूर्ववर्णानुभवजनितसंस्कारसहितस्यान्त्यवर्णस्य प्रतीतिरस्ति, अप्रत्यक्षत्वात्संस्काराणाम्कार्यप्रत्यायितैः संस्कारैः सहितोऽन्त्यो वर्णोऽर्थं प्रत्याययिष्यतीति चेत् , संस्कारकार्यस्यापि स्मरणस्य क्रमवर्तित्वात्तस्मात्स्फोट एव शब्दः चैकैकवर्णप्रत्ययाहितसंस्कारबीजेऽन्त्यवर्णप्रत्ययजनितपरिपाके प्रत्ययिन्येकप्रत्ययविषयतया झटिति प्रत्यवभासते चायमेकप्रत्ययो वर्णविषया स्मृतिःवर्णानामनेकत्वादेकप्रत्ययविषयत्वानुपपत्तेःतस्य प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वान्नित्यत्वम् , भेदप्रत्ययस्य वर्णविषयत्वात्तस्मान्नित्याच्छब्दात्स्फोटरूपादभिधायकात्क्रियाकारकफललक्षणं जगदभिधेयभूतं प्रभवतीति

यदुक्तं जगतः शब्दप्रभवत्वं तदाक्षिपति —

किमात्मकमिति ।

वर्णातिरिक्तं शब्दमुपेत्य ततो वा जगदुत्पत्तिरिष्टा वर्णेभ्यो वा । नााद्यः, वर्णातिरिक्ते वाचके शब्दे मानाभावात् । नेतरः, वर्णानामुत्पन्नप्रध्वंसिनां जगद्धेतुत्वासिद्धेरित्यर्थः ।

तत्र वैयाकरणो वक्ष्यमाणं मानं मत्वाद्यं पक्षमालम्बते —

स्फोटमिति ।

स्फुट्यते व्यज्यते वर्णैरिति स्फोटोऽर्थव्यञ्जकः शब्दस्तमर्थसृष्टौ हेतुमभिप्रेत्येदमुक्तं तस्य नित्यत्वात्कारणत्वसम्भवादित्यर्थः ।

वर्णानामेव प्रत्यभिज्ञया नित्यानां जगद्धेतुत्वसिद्धौ न स्फोटकल्पनेत्याशङ्क्य प्रत्यभिज्ञाया जातिगामित्वान्मैवमित्याह —

वर्णेति ।

हेत्वसिद्धिमाशङ्क्याह —

उत्पन्नेति ।

तदपि न संमतमित्यशङ्क्य पुरुषविशेषानुमापकत्वेन तत्संमतिं साधयति —

तथाहीति ।

वर्णेष्वन्यथात्वधियो ध्वन्युपाधिकत्वेन मिथ्यात्वान्न तदनित्यत्वसाधकतेत्याशङ्क्याह —

न चेति ।

वर्णानामुत्पत्तिमत्त्वात्प्रभवत्त्वं जगतो नेत्युक्त्वा तेषामवाचकत्वादपि तथेति वक्तुमर्थप्रत्यायकत्वं प्रत्याचष्टे —

न चेति ।

किमेकैकस्माद्वर्णादर्थधीरुत समुदायादिति विकल्प्याद्यं दूषयति —

नहीति ।

एकैकोक्तावर्थधियोऽदृष्टेर्वर्णान्तरोक्तिवैयर्थ्याच्चेत्यर्थः ।

द्वितीयं प्रत्याह —

न चेति ।

तेषामुच्चारणस्य क्रमवत्त्वाद्योग्यानुपलब्धेरभावाधिगमान्न तद्धीरित्यर्थः ।

वर्णानां स्वरूपतोऽसाहित्येऽपि संस्कारद्वारा साहित्यमाग्नेयादिवदित्याह —

पूर्वेति ।

अज्ञातो ज्ञातो वा सोऽर्थधीहेतुरिति विकल्प्याद्यं निराह —

तन्नेति ।

उच्चरितस्य बधिरेणागृहीतस्याप्यगृहीतसङ्गतेरप्रत्यायकत्वादित्यर्थः ।

ज्ञातस्य ज्ञापकत्वे दृष्टान्तः —

धूमादिवदिति ।

द्वितीयेऽध्यक्षेणानुमानेन वा तद्धीरिति विकल्प्याद्यं निरस्यति —

न चेति ।

द्वितीयं शङ्कते —

कार्येति ।

अर्थधीः, स्मरणं वा कार्यम् । नाद्यः, संस्कारावगतेरर्थधीस्ततश्च सेत्यन्योन्याश्रयणादित्याह —

नेति ।

यदि द्वितीयः, तत्राह —

संस्कारेति ।

स्मरणस्यापीति सम्बन्धः । क्रमभाविस्मरणानुमितसंस्काराणामपि क्रमभावेनासाहित्यान्न तत्सहितान्त्यवर्णधीरित्यर्थः ।

वर्णानां वाचकत्वायोगे फलितमाह —

तस्मादिति ।

ननु वर्णानामर्थप्रत्यायकत्वासिद्धावर्थधीदृष्ट्या तद्धेतुत्वेन वा स्फोटो गम्यते मानान्तराद्वा । नाद्यः, तदवगतेरर्थधीः, तया च सेत्यन्योन्याश्रयणात् । न च सत्तामात्रेण स्फोटोऽर्थधीहेतुः, सदा तदापातात् । न द्वितीयः, तदनुपलब्धेः । तत्राह —

स चेति ।

स चैकप्रत्ययविषयतया प्रत्यवभासत इति सम्बन्धः ।

वर्णान्वयव्यतिरेकनियमादर्थधियो वर्णा एव शब्द इत्याशङ्क्य तेषां स्फोटव्यञ्चकत्वेनान्यथासिद्धेर्मैवमित्याह —

एकैकेति ।

एकैकवर्णप्रत्ययैराहितं संस्काराख्यं बीजं यस्मिन्प्रत्ययिनि चित्ते तस्मिन्निति यावत् । न चान्त्यवर्णानर्थक्यं, तद्धीजन्यातिशयवत्त्वाच्चित्तस्येत्याह —

अन्त्येति ।

यथा नानादर्शनसंस्कारपरिपाकसचिवे चेतसि रत्नतत्त्वं चकास्ति तथा यथोक्ते चित्ते विना विचारं सहसैवैकोऽयं शब्द इति धीविषयतया स्फोटो भातीत्याह —

एकेति ।

अन्योन्याश्रयमपाकर्तुं झटितीत्युक्तम् ।

एकधियो वर्णविषयस्मृतित्वान्न स्फोटसाधकतेत्याशङ्क्याह —

न चेति ।

अनेकेष्वेकत्वबुद्धेर्भ्रमत्वात्पदादिधीगोचरः स्फोट एवेत्यर्थः ।

स्फोटस्याप्युत्पन्नप्रध्वंसित्वान्न जगद्धेतुतेत्याशङ्क्याह —

तस्य चेति ।

पुरुषभेदानुमापकतया प्रत्युच्चारणं भिन्नत्वात्कुतोऽस्य नित्यत्वं, तत्राह —

भेदेति ।

स्फोटवादमुपसंहरति —

तस्मादिति ।