यदुक्तं जगतः शब्दप्रभवत्वं तदाक्षिपति —
किमात्मकमिति ।
वर्णातिरिक्तं शब्दमुपेत्य ततो वा जगदुत्पत्तिरिष्टा वर्णेभ्यो वा । नााद्यः, वर्णातिरिक्ते वाचके शब्दे मानाभावात् । नेतरः, वर्णानामुत्पन्नप्रध्वंसिनां जगद्धेतुत्वासिद्धेरित्यर्थः ।
तत्र वैयाकरणो वक्ष्यमाणं मानं मत्वाद्यं पक्षमालम्बते —
स्फोटमिति ।
स्फुट्यते व्यज्यते वर्णैरिति स्फोटोऽर्थव्यञ्जकः शब्दस्तमर्थसृष्टौ हेतुमभिप्रेत्येदमुक्तं तस्य नित्यत्वात्कारणत्वसम्भवादित्यर्थः ।
वर्णानामेव प्रत्यभिज्ञया नित्यानां जगद्धेतुत्वसिद्धौ न स्फोटकल्पनेत्याशङ्क्य प्रत्यभिज्ञाया जातिगामित्वान्मैवमित्याह —
वर्णेति ।
हेत्वसिद्धिमाशङ्क्याह —
उत्पन्नेति ।
तदपि न संमतमित्यशङ्क्य पुरुषविशेषानुमापकत्वेन तत्संमतिं साधयति —
तथाहीति ।
वर्णेष्वन्यथात्वधियो ध्वन्युपाधिकत्वेन मिथ्यात्वान्न तदनित्यत्वसाधकतेत्याशङ्क्याह —
न चेति ।
वर्णानामुत्पत्तिमत्त्वात्प्रभवत्त्वं जगतो नेत्युक्त्वा तेषामवाचकत्वादपि तथेति वक्तुमर्थप्रत्यायकत्वं प्रत्याचष्टे —
न चेति ।
किमेकैकस्माद्वर्णादर्थधीरुत समुदायादिति विकल्प्याद्यं दूषयति —
नहीति ।
एकैकोक्तावर्थधियोऽदृष्टेर्वर्णान्तरोक्तिवैयर्थ्याच्चेत्यर्थः ।
द्वितीयं प्रत्याह —
न चेति ।
तेषामुच्चारणस्य क्रमवत्त्वाद्योग्यानुपलब्धेरभावाधिगमान्न तद्धीरित्यर्थः ।
वर्णानां स्वरूपतोऽसाहित्येऽपि संस्कारद्वारा साहित्यमाग्नेयादिवदित्याह —
पूर्वेति ।
अज्ञातो ज्ञातो वा सोऽर्थधीहेतुरिति विकल्प्याद्यं निराह —
तन्नेति ।
उच्चरितस्य बधिरेणागृहीतस्याप्यगृहीतसङ्गतेरप्रत्यायकत्वादित्यर्थः ।
ज्ञातस्य ज्ञापकत्वे दृष्टान्तः —
धूमादिवदिति ।
द्वितीयेऽध्यक्षेणानुमानेन वा तद्धीरिति विकल्प्याद्यं निरस्यति —
न चेति ।
द्वितीयं शङ्कते —
कार्येति ।
अर्थधीः, स्मरणं वा कार्यम् । नाद्यः, संस्कारावगतेरर्थधीस्ततश्च सेत्यन्योन्याश्रयणादित्याह —
नेति ।
यदि द्वितीयः, तत्राह —
संस्कारेति ।
स्मरणस्यापीति सम्बन्धः । क्रमभाविस्मरणानुमितसंस्काराणामपि क्रमभावेनासाहित्यान्न तत्सहितान्त्यवर्णधीरित्यर्थः ।
वर्णानां वाचकत्वायोगे फलितमाह —
तस्मादिति ।
ननु वर्णानामर्थप्रत्यायकत्वासिद्धावर्थधीदृष्ट्या तद्धेतुत्वेन वा स्फोटो गम्यते मानान्तराद्वा । नाद्यः, तदवगतेरर्थधीः, तया च सेत्यन्योन्याश्रयणात् । न च सत्तामात्रेण स्फोटोऽर्थधीहेतुः, सदा तदापातात् । न द्वितीयः, तदनुपलब्धेः । तत्राह —
स चेति ।
स चैकप्रत्ययविषयतया प्रत्यवभासत इति सम्बन्धः ।
वर्णान्वयव्यतिरेकनियमादर्थधियो वर्णा एव शब्द इत्याशङ्क्य तेषां स्फोटव्यञ्चकत्वेनान्यथासिद्धेर्मैवमित्याह —
एकैकेति ।
एकैकवर्णप्रत्ययैराहितं संस्काराख्यं बीजं यस्मिन्प्रत्ययिनि चित्ते तस्मिन्निति यावत् । न चान्त्यवर्णानर्थक्यं, तद्धीजन्यातिशयवत्त्वाच्चित्तस्येत्याह —
अन्त्येति ।
यथा नानादर्शनसंस्कारपरिपाकसचिवे चेतसि रत्नतत्त्वं चकास्ति तथा यथोक्ते चित्ते विना विचारं सहसैवैकोऽयं शब्द इति धीविषयतया स्फोटो भातीत्याह —
एकेति ।
अन्योन्याश्रयमपाकर्तुं झटितीत्युक्तम् ।
एकधियो वर्णविषयस्मृतित्वान्न स्फोटसाधकतेत्याशङ्क्याह —
न चेति ।
अनेकेष्वेकत्वबुद्धेर्भ्रमत्वात्पदादिधीगोचरः स्फोट एवेत्यर्थः ।
स्फोटस्याप्युत्पन्नप्रध्वंसित्वान्न जगद्धेतुतेत्याशङ्क्याह —
तस्य चेति ।
पुरुषभेदानुमापकतया प्रत्युच्चारणं भिन्नत्वात्कुतोऽस्य नित्यत्वं, तत्राह —
भेदेति ।
स्फोटवादमुपसंहरति —
तस्मादिति ।