आचार्यसम्प्रदायोक्तिपूर्वकं सिद्धान्तमाह —
वर्णा इति ।
गौरित्युक्ते गकारौकारविसर्जनीयातिरिक्तस्य स्वतन्त्रस्य परन्त्रस्य वा श्रौत्रेणाग्रहणादुपवर्षाचार्यो वर्णानामेव तु शब्दत्वं पश्यतीत्यर्थः ।
तेषां क्षणिकत्वान्न जगद्धेतुतेत्युक्तं स्मारयति —
नन्विति ।
प्रत्यभिज्ञया स्थायित्वसिद्धेर्न क्षणिकतेत्याह —
तन्नेति ।
प्रयत्नानन्तरीयकतया वर्णानां भेदसिद्धेरन्यथासिद्धा प्रत्यभिज्ञेत्याह —
सादृश्यादिति ।
किं क्वचिद्व्यभिचारदृष्टेरेवं बाधदृष्टेर्वा । नाद्यः, सर्वत्र संशयप्रसङ्गात् । ज्वालादौ तु प्रभावैतत्यादिकार्यानुपपत्त्या तथात्वादिह तदभावादित्याह —
नेति ।
न द्वितीय इत्याह —
प्रत्यभिज्ञानस्येति ।
गवादौ जातिप्रत्यभिज्ञादृष्टेरिहापि तथेति शङ्कते —
प्रत्यभिज्ञानमिति ।
यत्र जातिप्रत्यभिज्ञा तत्र व्यक्तिभेदो दृष्टः । प्रकृते तदभावान्न जातिविषयतेत्याह —
न व्यक्तीति ।
तदेव स्फुटयति —
यदिहीति ।
युक्तितो व्यक्तिविषया प्रत्यभिज्ञेत्युक्त्वा प्रतीतितोऽपि तथेत्याह —
वर्णेति ।
हिशब्दसूचितमनुभवमभिनयति —
द्विरिति ।
दहनतुहिनवद्विरुद्धधर्मवत्त्वाद्धर्मिभेदजः स्यादिति शङ्कते —
नन्विति ।
भेदप्रत्ययेऽपि प्रत्यभिज्ञाया निरपेक्षस्वरूपविषयत्वेन प्राबल्यात्तस्य च सापेक्षभेदविषयत्वेन दौर्बल्यादेकस्यामाकाशव्यक्तौ कुम्भाकाशः कूपाकाश इतिवद्व्यञ्जकवायुसंयोगविभागवैचित्र्याद्वर्णेषु वैचित्र्यधीर्न स्वत इत्याह —
अत्रेति ।
कल्पनागौरवाच्च वर्णेषु स्वतो वैचित्र्यं नास्तीत्याह —
अपि चेति ।
भेदधीहेतोस्त्वयापि कल्प्यत्वात्तुल्या कल्पनेत्याशङ्क्य जातिकल्पना तवाधिकेत्याह —
तास्विति ।
कथं तर्हि भेदाभेदधियावित्याशङ्क्याह —
तद्वरं वर्णेति ।
नायमौपाधिको भ्रमो बाधकाभावादित्याशङ्क्याह —
एष इति ।
एकत्वनानात्वयोरेकत्र वास्तवत्वोपपत्तौ किमिति बाध्यबाधकत्वं, तत्राह —
कथं हीति ।
एकस्य युगपदनेकरूपत्वानुपपत्तिसहकृतमेकत्वप्रत्यभिज्ञानं भेदधियो बाधकमेवेत्यर्थः ।
कण्ठादिदेशैः सह कोष्ठनिष्ठस्य वायोः सन्नियोगविभागयोर्व्यञ्जकत्वमुपेत्य वर्णेषु भेदधीर्न स्वरूपकृतेति परमतमुक्त्वा स्वमतमाह —
अथवेति ।
अत्र प्रश्नपूर्वकं वर्णेभ्यो ध्वनिं निष्कर्षति —
कः पुनरित्यादिना ।
अवतरति स ध्वनिरिति शेषः । वर्णातिरिक्तशब्दो ध्वनिरित्यर्थः ।
स एव प्रत्यासन्नस्य पुंसो वर्णेषु स्वधर्मानारोपयतीत्याह —
प्रत्यासीदतश्चेति ।
वर्णेषूदात्तादिवत्षड्जत्वादिरपि स्वाभाविकः स्यादित्याशङ्क्याह —
तदिति ।
वर्णानामेवाव्यक्तानां ध्वनित्वे कुतो भेदधीस्तेषु तत्कृतेत्याशङ्क्याह —
वर्णानामिति ।
ध्वनेश्च सानुनासिकत्वादिभेदवतस्तदभावात्तेभ्योऽर्थान्तरत्वात्तत्कृता तेषु भेदधीर्युक्तेत्यर्थः । एतेन तस्य जातित्वमपि प्रत्युक्तम् ।
वायुसंयोगविभागयोर्व्यञ्जकत्वं हित्वा किमिति ध्वनीनां तदुपगतं, तत्राह —
एवं चेति ।
पक्षान्तरेऽपि तुल्यमेषां सालम्बनत्वमित्याशङ्क्याह —
इतरथेति ।
अस्तु कल्पना का हानिः, तत्राह —
संयोगेति ।
अप्रत्यक्षत्वमश्रावणत्वम् । पूर्वत्रापरितोषे हेतूक्तिसमाप्तावितिशब्दः ।
अपरितोषहेतुसत्त्वे प्रथमपक्षायोगं फलमाह —
अत इति ।
वर्णमात्रस्याप्रत्यभिज्ञानादुदात्तादिमत्तयैव तद्भानात्तदारोपकल्पनानुपपत्तेर्द्वितीयोऽपि पक्षो नेत्यशङ्क्याह —
अपि चेति ।
विरुद्धधर्मत्वादग्निज्वालादिवद्भेदः स्यादित्याशङ्क्याह —
नहीति ।
तदेवोदाहरणेन स्फोरयति —
नहीति ।
खण्डमुण्डाद्युपरक्ततया प्रत्यभिज्ञायमानगोत्ववदुदात्तादिमत्त्वेन भातानामपि वर्णानां न तात्त्विकं नानात्वमिति भावः ।
प्रत्यभिज्ञया स्थायित्वं वर्णानामुक्त्वा तेषामेव वाचकत्वं वक्तुं स्फोटं विघटयति —
वर्णेभ्यश्चेति ।
कल्पनाममृष्यन्नाह —
नेति ।
कथं तर्हि तद्धीः, तत्राह —
प्रत्यक्षमिति ।
तथा स्फोटावगतिं स्कुटयति —
एकैकेति ।
वर्णेषु व्यञ्जकेषु दृष्टेषु तद्व्यङ्ग्यतया स्फोटो विनैव सम्प्रयोगं चकास्तीत्याह —
झटितीति ।
यः खल्वाकारो यस्यां बुद्धौ स्फुरति स तदालम्बनम् ।
न चात्र कश्चिदाकारो वर्णातिरिक्तो भाति । तेनास्या वर्णगामित्वान्नातिरिक्ते स्फोटे मानतेत्याह —
नास्या इति ।
वर्णगामित्वमस्यास्तद्भानोत्तरत्वादसिद्धमित्याशङ्क्याह —
एकैकेति ।
सर्ववर्णविषयत्वे तदितरस्फोटविषयत्वे च तुल्ये न पक्षपातहेतुरिति शङ्कते —
कथमिति ।
पक्षपाते हेतुमाह —
यत इति ।
गौरितिबुद्धौ गकारादिवर्णानामेवानुवृत्तावपि कुतोऽस्यास्तदालम्बनत्वं, स्फोटव्यञ्जकत्वेनापि तदनुवृत्तियोगादित्याशङ्क्याह —
यदीति ।
न खल्वस्यां बुद्धौ विषयभूतस्फोटव्यञ्जकतया वर्णानुवृत्तिर्वह्निबुद्धाविव धूमस्य लक्ष्यबुद्धौ लक्षणस्य भानासिद्धेरिति भावः ।
नन्वस्या बुद्धेः स्फोटाविषयत्वे न वर्णविषयत्वमपि, तेषां प्रागेव प्रत्येकं दृष्टतया प्रकृतबुद्ध्यनपेक्षत्वात् , तत्राह —
तस्मादिति ।
अनेकेष्वेकत्वबुद्धेर्भ्रमत्वमुक्तं स्मारयति —
नन्विति ।
अनेकस्य निरुपाधिकैकबुद्ध्यविषयत्वेऽपि सोपाधिकतया तद्विषयत्वं स्यादित्याह —
तदिति ।
तत्रैकदेशसम्बन्धादिनिबन्धना धीः, इह तु किङ्कृतेत्याशङ्क्याह —
या त्विति ।
न चैकार्थधीहेतुत्वे सत्येकपदत्वं तस्मिंश्च तद्धीहेतुत्वमित्यन्योन्याश्रयत्वम् , अर्थज्ञानात्पूर्वं, केषाञ्चिद्वर्णानामेकस्मृत्यारूढानामेकार्थधीहेतुत्वादेकपदत्वनिश्चयात् । न चानेकसंस्काराणां नैकस्मृतिहेतुत्वम् । कुशकाशादिष्वनेकसंस्कारजन्यैकस्मृतिदर्शनात् । क्रमवद्वर्णसंस्काराणां स्थायित्वादन्त्यवर्णदृष्ट्यनन्तरं साहित्यात्तेषां सर्ववर्णविषयैकस्मृतिहेतुत्वसिद्धेरिति भावः ।
वर्णानामेकस्मृत्यारोहिणामेकपदत्वे पदविशेषसिद्धौ क्रमापेक्षा न स्यादित्याह —
अत्रेति ।
तदपेक्षाभावे हेतुः —
त एवेति ।
दृष्टान्तेन प्रत्याह —
अत्रेति ।
क्रमानुरोधिनां वर्णानां पदधीविषयत्वे फलितमाह —
तत्रेति ।
कथमेतेषां वर्णानामेतावतामेतत्क्रमकाणामेतत्पदत्वमित्यादिविशेषधीः, तत्राह —
वृद्धेति ।
व्युत्पत्तिदशा वृद्धव्यवहारः । क्रमादीत्यादिशब्देन सङ्ख्या गृह्यते । स्वव्यवहारो मध्यमवृद्धस्य प्रवृत्त्यवस्था । तादृशत्वं व्युत्पत्तिदशादृष्टक्रमाद्यनुगृहीतत्वम् । तं तमर्थं गृहीतसम्बन्धप्रतियोगिनमिति यावत् ।
‘यावन्तो यादृशा ये च यदर्थप्रतिपादकाः । वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः ॥ ‘ इति न्यायेनाह —
इति वर्णेति ।
स्फोटवादिनस्तु यद्दृष्टं वर्णानामर्थबोधकत्वं तस्य हानिरदृष्टस्य स्फोटस्य कल्पना, सा च गौरवदुष्टेत्याह —
स्फोटेति ।
किञ्च येन हेतुना वर्णानामर्थव्यञ्जकत्वं निरस्तं तेनैव तेषां न स्फोटव्यञ्जकत्वमपि । यदि कथञ्चिदमी स्फोटं भासयेयुस्तर्हि तथैवार्थमिति युक्तं लाघवादित्याह —
वर्णाश्चेति ।
स्फोटपक्षं प्रतिक्षिपता वर्णपक्षः समर्थितः ।