ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
अत एव च नित्यत्वम् ॥ २९ ॥
स्वतन्त्रस्य कर्तुरस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्यअतः प्रभवात्इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयतिअत एव नित्यत्वमितिअत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम्तथा मन्त्रवर्णःयज्ञेन वाचः पदवीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्’ (ऋ. सं. १० । ७ । ३) इति स्थितामेव वाचमनुविन्नां दर्शयतिवेदव्यासश्चैवमेव स्मरति — ‘युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयःलेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवाइति ॥ २९ ॥
अत एव च नित्यत्वम् ॥ २९ ॥
स्वतन्त्रस्य कर्तुरस्मरणादिभिः स्थिते वेदस्य नित्यत्वे देवादिव्यक्तिप्रभवाभ्युपगमेन तस्य विरोधमाशङ्क्यअतः प्रभवात्इति परिहृत्य इदानीं तदेव वेदनित्यत्वं स्थितं द्रढयतिअत एव नित्यत्वमितिअत एव नियताकृतेर्देवादेर्जगतो वेदशब्दप्रभवत्वात् वेदशब्दनित्यत्वमपि प्रत्येतव्यम्तथा मन्त्रवर्णःयज्ञेन वाचः पदवीयमायन् तामन्वविन्दन्नृषिषु प्रविष्टाम्’ (ऋ. सं. १० । ७ । ३) इति स्थितामेव वाचमनुविन्नां दर्शयतिवेदव्यासश्चैवमेव स्मरति — ‘युगान्तेऽन्तर्हितान्वेदान्सेतिहासान्महर्षयःलेभिरे तपसा पूर्वमनुज्ञाताः स्वयंभुवाइति ॥ २९ ॥

जगतः शब्दजत्वमुक्तमुपजीव्य शब्दनित्यत्वमाह —

अत एवेति ।

पूर्वमीमांसायामेव वेदनित्यत्वस्य सिद्धत्वादिह तन्नित्यत्वसाधनमकिञ्चित्करमित्याशङ्क्य सूत्रतात्पर्यमाह —

कर्तुरिति ।

पूर्वतन्त्रसिद्धमेव वेदनित्यत्वंं देवादिजगदुत्पत्तौ वाचकशब्दस्यापि तद्भावादयुक्तमिति शङ्किते शब्दादेव नित्याकृतिमतस्तज्जन्मेति समाहितम् । एवं वेदोऽवान्तरप्रलयस्थायी, जगद्धेतुत्वात् , ईश्वरवदित्यनुमानेन दृढीकर्तुमिदं सूत्रमित्यर्थः ।

तत्तात्पर्यमुक्त्वाक्षराणि व्याकरोति —

अत इति ।

अनुमानसिद्धेऽर्थे श्रुतिमनुकूलयति —

तथा चेति ।

यज्ञेन पुण्येन कर्मणा वाचो वेदस्य पदवीयं मार्गयोग्यतां ग्रहणयोग्यतामायन्नाप्तवन्तः, ततस्तां वाचमृषिषु प्रविष्टां विद्यमानामन्वविन्दन्ननुलब्धवन्तो याज्ञिका इति यावत् ।

तस्य तात्पर्यमाह —

स्थितामिति ।

अनुविन्नामनुलब्धामित्येतत् ।

तत्रैव स्मृतिमाह —

वेदेति ।

वेदान्कर्मज्ञानार्थान्मन्त्रब्रह्मणवादान् । सेतिहासानितिहासशब्दितनानार्थवादोपेतान्प्रसिद्धेतिहाससहितान्वा तेषामप्यवान्तरप्रलये सत्त्वात् । पूर्वमवान्तरसर्गादावित्यर्थः ।

तपसापि न तल्लाभोऽध्यापकाभावादित्याशङ्क्याह —

अनुज्ञाता इति ॥ २९ ॥