महाप्रलये जातेरपि सत्त्वासिद्धेः शब्दार्थसम्बन्धानित्यत्वमाशङ्क्य प्रत्याह —
समानेति ।
सूत्रव्यावर्त्यामाशङ्कामाह —
अथापीति ।
अवान्तरलये शब्दार्थसम्बन्धानित्यत्वाभावेऽपीति यावत् ।
तत्र विरोधसमाधिमुक्तमङ्गीकरोति —
यदीति ।
अभिधातृशब्देनाध्यापकाध्येतारावुक्तौ । अभिधानाभिधेयव्यवहाराविच्छेदे सम्बन्धनित्यत्वमध्यापकाध्येतृपरम्पराविच्छेदे च वेदनित्यतेत्यविरोध इत्यर्थः ।
महाप्रलये तु नाविरोध इत्याह —
यदा त्विति ।
जगतो निरन्वयनाशेऽत्यन्तापूर्वस्य चोत्पत्तौ सम्बन्धनित्यत्वाद्यसिद्धिः, सम्बन्धिनोरभावे तदभावात् , अध्यापकाद्यभावे वाश्रयाभावात् , ब्रह्मणश्च केवलस्यातदाश्रयत्वात् । अतो महाप्रलये विरोधतादवस्थ्यमित्यर्थः ।
तं परिहर्तुं सूत्रं पातयति —
तत्रेति ।
तदिदं व्याकुर्वन्ननादित्वं संसारस्य प्रतिजानीते —
तदापीति ।
महाप्रलयमहासर्गाङ्गीकारेऽपीति यावत् ।
तत्र वक्ष्यमाणन्यायं हेतूकरोति —
प्रतिपादयिष्यतीति ।
तस्यानादित्वेऽपि महाप्रलयव्यवधानादस्मरणे वेदानां कुतस्तदीयो व्यवहारः, तत्राह —
अनादौ चेति ।
न कश्चिद्विरोधः, शब्दार्थसम्बन्धनित्यत्वादेरिति शेषः । स्वापे लये च प्राणमात्रावशेषानवशेषाभ्यां विशेषेऽपि कर्मविक्षेपसंस्कारसहिताविद्यावशेषतासाम्यादनयोः साम्यम् ।
कथं पुनःस्वापे प्रलयस्य प्रबोधे च प्रभवस्य श्रवणं, तदाह —
स्वापेति ।
यदेत्युपक्रमादथशब्दस्तदेत्यर्थः । प्राणः परमात्मा । सुषुप्तस्य परस्मिन्नेकीभावावस्था तदेत्युक्ता । एनं प्रकृतं प्राणं परमात्मानमन्तर्बहिरिन्द्रियाणि सविषयाणि स्वापे परमात्मनि लीनानीत्यर्थः ।
प्रबोधे तस्मादेव जगतो जन्मोदाहरति —
स इति ।
स सुषुप्तः पुरुषः । यथेत्यस्मात्प्रागुपक्रमवशात्तदेति द्रष्टव्यम् । एतस्मादात्मन इत्यत्रापादानं प्राणः परमात्मैव । सर्वे प्राणा वागादयस्तेभ्योऽनन्तरं तदनुग्राहका देवा अग्न्यादयस्तदनन्तरं लोकाः शब्दादिविषयाः । कल्पितस्याज्ञातसत्त्वाभावाद्दृष्ट्यदृष्टिभ्यामुत्पत्तिलयावुक्तौ ।
व्यावहारिकसत्त्वे त्वनास्थाश्रुतेरित्यनुसन्धानयोगायोगाभ्यां दृष्टान्तदार्ष्टान्तिकवैषम्यं शङ्कते —
स्यादिति ।
सर्वेषां यौगपद्येनास्वापात्तदा प्रबुद्धेभ्यः सुप्तानां पुनर्व्यवहाराग्रहात्कालविप्रकर्षस्य मरणस्य च वासनोच्छेदिनोऽभावात्तत्र स्मरणम् । इह तु विमतो न जन्मान्तरव्यवहारानुसन्धानार्हः, जनिमृतिव्ययहितत्वात् , अस्मदादिवदित्यनुमानान्न स्मरणम् , अतो दृष्टान्ते शब्दार्थसम्बन्धनित्यत्वाद्यविरुद्धं दार्ष्टान्तिके नैवमित्यर्थः ।
हिरण्यगर्भादीनामनुसन्धानसिद्धेर्न वैषम्यमित्याह —
नैष इति ।
तेषामस्मदादिसाम्यमाशङ्क्योक्तम् —
यद्यपीति ।
इतिशब्दो यद्यपीत्यनेन सम्बध्यते । तथापि न प्राकृतवदिति वक्तव्यम् ।
उक्तमर्थं दृष्टान्तेन साधयति —
यथेति ।
आ मानुषादा च स्थाणोर्ज्ञानादिप्रतिबन्धस्योत्तरोत्तरमुत्कर्षप्रतीतिं प्रमाणयति —
दृश्यत इति ।
आ मनुष्यादा च हिरण्यगर्भादुत्तरोत्तरज्ञानाद्याधिक्ये मानमाह —
इत्येतदिति ।
‘हिरण्यगर्भः समवर्तत’ इत्यादयः श्रुतिवादाः । ‘ज्ञानमप्रतिमं यस्य’ इत्यादयः स्मृतिवादाः ।
तेषामुक्तेऽर्थे तात्पर्यलिङ्गमभ्यासमाह —
असकृदिति ।
पूर्वकल्पीयेश्वराणां कल्पान्तरे मुक्तत्वात्कथं व्यवहितानुसन्धानं, तत्राह —
ततश्चेति ।
पुरुषविशेषाणां व्यवहितानुसन्धानयोगस्य स्थितत्वादिति यावत् ।
पुरुषविशेषानेवाह —
अतीतेति ।
ईश्वराणां तद्भावनाभाजां यजमानानामित्यर्थः । प्रादुर्भवतां हिरण्यगर्भादिभावेनेति शेषः ।
तेषां व्यवहितव्यवहारानुसन्धाने हेतुमाह —
परमेश्वरेति ।
हिरण्यगर्भस्य परानुग्रहे मानमाह —
तथा चेति ।
विपूर्वो दधातिः करोत्यर्थः । पूर्वं कल्पादौ प्रहिणोति ददाति । लटश्चोभयत्राविवक्षा । आत्माकारबुद्धौ प्रकाशत इति तथोक्तः । तत्त्वमस्यादिवाक्योत्थधीवृत्तिव्याप्यमित्येतत् । शरणं मुक्त्यालम्वनमित्यर्थः ।
न केवलमेकस्यैव प्रतिभानं येनाविश्वासः किन्तु तत्तच्छाखाद्रष्टारोऽपि बहवः सन्तीत्याह —
स्मरन्तीति ।
ऋग्वेदो दशमण्डलात्मको मण्डलानां दशतयमत्रास्तीति दाशतय्यस्तत्र भवा ऋचः ।
ऋग्वेदातिरिक्तेष्वपि वेदेषु काण्डसूक्तमन्त्रादिदृशो बौैधायनादिभिः स्मृता इत्याह —
प्रतीति ।
एवमेव मधुच्छन्दः प्रभृतिवदेवेत्यर्थः ।
किञ्चर्ष्यादिधीपूर्वमनुष्ठानं दर्शयन्ती श्रुतिस्तांस्तानृषीन्मन्त्रदृशो दर्शयतीत्याह —
श्रुतिरिति ।
तत्र तत्र प्रथममृष्यादिज्ञानं विनानुष्ठाने दोषमाह —
यो हेति ।
आर्षेयमृषिसम्बन्धं, छन्दो गायत्र्यादि, दैवतमग्न्यादि, ब्राह्मणं विनियोगो न विदितान्येतानि यस्य मन्त्रस्य तेन याजयति - यागं कारयत्यध्यापयत्यध्ययनं कारयति, स्थाणुं स्थावरं, गर्तं नरकम् । ऋष्याद्यज्ञाने दोषित्वं तच्छब्दार्थः । भूतप्रेतादीनां जन्मान्तरानुस्मरणदर्शनन्यायानुगृहीतानामृष्यादिषु स्मृत्यादिप्रमितकल्पान्तरीयवेदानुस्मरणसूचकश्रौतलिङ्गानां कल्पान्तरव्यवहारानुस्मरणसाधकत्वम् । न च कालविप्रकर्षस्य जन्मनाशयोश्च सर्वसंस्कारोच्छेदकत्वं, पूर्वाभ्यस्तस्मृत्यनुसन्धानाज्जातमात्रस्य हर्षादिदृष्टेरित्यर्थः ।
कल्पान्तरानुसन्धानेन व्यवहारप्रवर्तनयोगात्पूर्वकल्पतुल्यैवोत्तरकल्पप्रवृत्तिरित्युक्तम् । सम्प्रति सृष्टिनिमित्तादृष्टमहिम्नापि पूर्वसदृष्येवोत्तरसृष्टिरित्याह —
प्राणिनां चेति ।
कथमेतावता पूर्वसृष्टिसादृश्यमुत्तरसृष्टेरित्याशङ्क्याह —
दृष्टेति ।
अन्वयव्यतिरेकसिद्धत्वं दृष्टत्वम् । आगममात्रप्रतिपन्नत्वमानुश्रविकत्वम् । विशिष्टसंस्थानपश्वादिकामनया कृतं कर्म तादृशं पश्वादि भावयतीति दृष्टविषयरागाद्यधीनकर्मफलभूतसृष्टेः श्लिष्टं पूर्वसृष्टिसादृश्यमित्यर्थः ।
पूर्वोत्तरसृष्टिसादृश्ये मानमाह —
स्मृतिश्चेति ।
तेषां सृज्यमानानां प्राणिनामिति निर्धारणे षष्ठी । तेषां पौनःपुन्येन सृज्यमानतया सर्गस्य प्रवाहात्मनानादित्वं द्योत्यते ।
पूर्वकृतकर्मपारवश्यमुत्तरसृष्टौ किमिति प्राणिनामित्याशङ्क्याह —
हिंस्रेति ।
व्यवस्थया धर्माधर्मसंस्कृतत्वं कथं तेषामिष्टं, तत्राह —
तस्मादिति ।
सम्प्रतितनधर्मादिरुचिदृष्ट्या प्राचि भवेऽपि तत्तद्भावितत्वधीरित्यर्थः ।
यत्तु निर्लेपं प्रलीयते जगदिति, तत्राह —
प्रलीयमानमिति ।
ततश्चोपासनशक्तिनियमादपि पूर्वसदृश्येवोत्तरसृष्टिरित्यर्थः ।
कार्यस्य कारणमात्रत्वात्तन्नाशान्नोत्तरसृष्टेः सादृश्यमित्याशङ्क्याह —
शक्तीति ।
निरन्वयनाशेन नवस्योदये दोषमाह —
इतरथेति ।
शक्तिवैचित्र्याद्विचित्रसृष्टिमाशङ्क्याह —
न चेति ।
अविद्याशक्तेरेकस्यास्तत्तत्कार्ये शक्तिभेदकल्पने गौरवादात्माविद्यैव नः शक्तिरिति स्थितेरित्यर्थः ।
पूर्वोत्तरसृष्टिसादृश्ये फलितमाह —
ततश्चेति ।
विच्छिद्य महाप्रलयव्यवधानेनापीत्यर्थः । भूरादिलोकप्रवाहा भोगभूमयः । देवादिप्राणिसमूहो भोक्तृवर्गः । वर्णाश्रमादिव्यस्थास्तदीयधर्माधर्म इति भेदः ।
दृष्टान्तं स्पष्टयति —
न हीति ।
‘मनःषष्ठानीन्द्रियाणि’ इति स्मृतेः षष्ठमिन्द्रियं मनस्तस्य नासाधारणो विषयः, सुखादेरपि साक्षिमात्रगम्यत्वात्तत्तुल्यमत्यन्तासदिति यावत् । यद्वा षष्ठमिन्द्रियं ज्ञानेन्द्रियेषु कर्मेन्द्रियेषु वा नास्ति तद्विषयस्तु दूरापास्तस्तथा व्यवहारान्यथात्वं प्रतिकल्पमशक्यं कल्पयितुम् । न हि कस्याञ्चिदि सृष्टौ नेत्रश्रोत्रादेर्गोचरविपर्ययो दृष्टः । तथा सर्वकल्पेषु लोकलोकितद्धर्मनियमसिद्धिरित्यर्थः ।
उक्तमर्थं सङ्क्षिप्य निगमयन्प्रकृतसूत्राक्षराणि योजयति —
अतश्चेति ।
समाननामरूपाणां विशेषाणां प्रतिसर्गं सर्गेऽपि कुतो विरोधसमाधिः, तत्राह —
समानेति ।
प्रादुर्भवतां विशेषाणां समाननामरूपत्वे मानमाह —
समानेति ।
उक्तं व्याकर्तुं श्रुतिं व्याचष्टे —
यथेति ।
तत्रैव श्रुत्यन्तरमाह —
तथेति ।
भाविवृत्त्या यजमानोऽग्निरुच्यते, अग्नेरग्न्यन्तराभावात् ।
यजमानश्चैवं कामयित्वा किं कृतवानिति, तदाह —
स इति ।
कृत्तिकाभ्यः कृत्तिकानश्रत्रदेवतायै बहुवचनं नक्षत्रबहुत्वात् । अष्टाकपालमष्टसु कपालेषु पचनीयं निरवपन्निरुप्तवान् । उक्तपुरोडाशहविष्कामिष्टिं कृतवानित्यर्थः ।
उक्तश्रुतेस्तात्पर्यमाह —
नक्षत्रेति ।
‘मित्रो वा अकामयत चन्द्रमा वा अकामयत’ इत्येवंविधा श्रुतिरेवंजातीयका । पूर्वोत्तरसृष्ट्योः समाननामरूपत्वमिहेत्युक्तम् । स्मृतिरपीह द्रष्टव्येति सम्बन्धः । वेदेष्विति विषयसप्तमी । शर्वर्यन्ते प्रलयान्ते । ऋतुलिङ्गानि वसन्तादीनामृतूनां चिह्नानि नवकिसलयप्रसूनादीनि । पर्यये पर्याये पौनःपुन्येन परिवर्तने । ये चक्षुराद्यभिमानिनोऽतीता देवास्ते साम्प्रतैर्देवैरिह चक्षुराद्यभिमानिभिस्तुल्या इति योजना ॥ ३० ॥