देवानां विग्रहवत्त्वे सर्गप्रलयोपगमे च कर्मणि शब्दे च विरोधमाशङ्क्य समाधिरुक्तः । सम्प्रति ‘तदुपर्यपि - ‘ इत्यत्रोक्तमाधिकारमाक्षिपति —
मध्वादिष्विति ।
पूर्वपक्षसूत्रतात्पर्यमाह —
इहेति ।
प्रतिज्ञाभागस्याक्षरार्थमाह —
देवादीनामिति ।
तेषां समर्थिताधिकारस्याक्षेपो न युक्त इत्याह —
कस्मादिति ।
तत्र हेतुमवतार्य व्याकरोति —
मध्वादिष्विति ।
मधुविद्यायां देवानामधिकारायोगं वक्तुं पृच्छति —
कथमिति ।
तेषामनुपासकत्वार्थमुपासकान्तरसत्त्वमाह —
असाविति ।
किमर्थं मनुष्यग्रहणं, तत्राह —
देवादिष्विति ।
उपास्योपासकभावस्य भेदापेक्षत्वात्प्राचामादित्यानामस्मिन्कल्पे क्षीणाधिकारत्वेनादित्यत्वाभावादादित्य एव मधुदृष्टिरादित्यस्यायुक्तेत्यर्थः ।
तर्हि देवतान्तराणामुक्तोपास्त्यधिकारित्वं, नेत्याह —
पुनश्चेति ।
लोहितं, शुक्लं, कृष्णं, परं कृष्णं, मध्ये क्षोभत इव, इत्युक्तानि पञ्च रोहितादीन्यमृतानि प्रागाद्यूर्ध्वदेशस्थितरश्मिनाडीभिस्तत्तद्वेदोक्तकर्मकुसुमेभ्यस्तत्तद्वैदिकमन्त्रमधुकरैरादित्यमण्डलमानीतानि सोमाज्यपयःप्रभृतिद्रव्याहुतिनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियमित्येवमात्मकान्यादित्यमधुसम्बन्धीनि वस्वाद्युपजीव्यानि चिन्तयतां फलं वस्वाद्याप्तिरुच्यते । तेषामुपासकत्वे कर्मकर्तृविरोधः स्यादित्यर्थः ।
आदिशब्दार्थं व्याचष्टे —
तथेति ।
कर्मकर्तृविरोधसाम्यादित्यर्थः ।
तथापि कथमृषीणामनधिकारः, तत्राह —
तथेति ।
सप्तसु शीर्षण्यप्राणेषु द्वयोर्द्वयोर्गोतमादिदृष्ट्योपास्तिः । दक्षिणः कर्णो गोतमः, वामो भरद्वाजः, चक्षुर्दक्षिणं विश्वामित्रः, वामं जमदग्निरित्यादि । न च तत्र तेषामेवाधिकारः, विरोधादित्यर्थः ॥ ३१ ॥