देवादीनां विग्रहाद्यभावादनधिकारं सार्वत्रिकं साधयति —
ज्योतिषीति ।
सूत्रं विभज्यते —
यदिति ।
आदित्यः सविता पूषा चन्द्रमा नक्षत्रमित्यादिशब्दानां ज्योतिर्मण्डलविषयत्वे प्रसिद्धिद्वयं प्रमाणयति —
लोकेति ।
‘यावदादित्यः पुरस्तादुदेता’ इत्यादिः, ‘असौ वा आदित्यो देवमधु’ इत्यादिवाक्यशेषः ।
उदयास्तमयौ च ज्योतिर्मण्डलस्योपलभ्येते, तेन तदेवादित्यपदोक्तमस्तु । तर्हि तस्यैवाधिकारः, तत्राह —
न चेति ।
आदित्यादीनामचैतन्यादनधिकारेऽपि चैतन्यादग्न्यादीनामधिकारः स्यादित्याशङ्क्याह —
एतेनेति ।
न खल्वादित्यादिभ्योऽग्नयादयो विशिष्यन्ते, येन तेषां चेतनत्वादधिकारितेत्यर्थः ।