ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
ज्योतिषि भावाच्च ॥ ३२ ॥
स्यादेतत्मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रहवत्त्वाद्यवगमादयमदोष इति चेत् , नेत्युच्यते तावल्लोको नाम किञ्चित्स्वतन्त्रं प्रमाणमस्तिप्रत्यक्षादिभ्य एव ह्यविचारितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्धन्नर्थो लोकात्प्रसिद्ध इत्युच्यते चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति; इतिहासपुराणमपि पौरुषेयत्वात्प्रमाणान्तरमूलमाकाङ्क्षतिअर्थवादा अपि विधिनैकवाक्यत्वात् स्तुत्यर्थाः सन्तो पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्तेमन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनोऽभिधानार्था कस्यचिदर्थस्य प्रमाणमित्याचक्षतेतस्मादभावो देवादीनामधिकारस्य ॥ ३२ ॥
ज्योतिषि भावाच्च ॥ ३२ ॥
स्यादेतत्मन्त्रार्थवादेतिहासपुराणलोकेभ्यो देवादीनां विग्रहवत्त्वाद्यवगमादयमदोष इति चेत् , नेत्युच्यते तावल्लोको नाम किञ्चित्स्वतन्त्रं प्रमाणमस्तिप्रत्यक्षादिभ्य एव ह्यविचारितविशेषेभ्यः प्रमाणेभ्यः प्रसिद्धन्नर्थो लोकात्प्रसिद्ध इत्युच्यते चात्र प्रत्यक्षादीनामन्यतमं प्रमाणमस्ति; इतिहासपुराणमपि पौरुषेयत्वात्प्रमाणान्तरमूलमाकाङ्क्षतिअर्थवादा अपि विधिनैकवाक्यत्वात् स्तुत्यर्थाः सन्तो पार्थगर्थ्येन देवादीनां विग्रहादिसद्भावे कारणभावं प्रतिपद्यन्तेमन्त्रा अपि श्रुत्यादिविनियुक्ताः प्रयोगसमवायिनोऽभिधानार्था कस्यचिदर्थस्य प्रमाणमित्याचक्षतेतस्मादभावो देवादीनामधिकारस्य ॥ ३२ ॥

देवादीनां विग्रहाद्यपरिग्रहादनधिकारितेत्युक्तममृष्यमाणः सिद्धान्ती शङ्कते —

स्यादिति ।

‘वज्रहस्तः पुरन्दरः’ इत्यादयो मन्त्राः । ‘प्रजापतिरात्मनो वपामुदक्खिदत् ‘ इत्यादयोऽर्थवादाः । ‘इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः । ‘ ‘ते तृप्तास्तर्पयन्त्येनं सर्वकामफलैः शुभैः । ‘ इत्यादीनीतिहासपुराणानि । लोकेऽपि यमं दण्डहस्तमालिखन्ति । वरुणं पाशहस्तम् । अतो मन्त्रादिप्रामाण्याद्देवादीनां विग्रहादियोगाद्विद्याधिकारितेत्यर्थः ।

विग्रहवत्त्वादीति ।

आदिशब्देन हविर्भोजनं तृप्तिरैश्वर्यं फलदानं च गृहीतम् ।

देवादीनां विग्रहादिपञ्चकं प्रामाणिकमित्युक्तं दूषयति —

नेतीति ।

यदुक्तं लोकतो विग्रहादिधीरिति, तत्राह —

न तावदिति ।

तर्हि प्रत्यक्षादिप्रसिद्धितो लोकप्रसिद्धेर्न भेदः, तत्राह —

प्रत्यक्षादिभ्य इति ।

अस्तु तर्हि तन्मूला लोकप्रसिद्धिः, नेत्याह —

न चेति ।

देवताविग्रहादिपञ्चकं सप्तम्यर्थः ।

तर्हि लोकप्रसिद्धेरितिहासपुराणं मूलं, तत्राह —

इतिहासेति ।

तस्य यन्मूलं तदेेव लोकप्रसिद्धेर्मूलमिति चेत् , अस्तु तर्हि निर्मूलं तल्लोकप्रसिद्धेर्मूलं, पौरुषेयगिरां मूलाभावे प्रामाण्यासिद्धेः । न च तस्य यन्मूलं तदेव लोकप्रसिद्धेर्मूलं, तन्मूलतया सम्भावितार्थवादमन्त्राणां निरसिष्यमाणत्वादिति भावः ।

अपौरुषेयाणामर्थवादानां तर्हि लोकप्रसिद्धिमूलत्वं, न अर्थवादाधिकरणविरोधादित्याह —

अर्थवादा इति ।

मन्त्राणां तर्हि स्तुत्यर्थत्वाभावात्तन्मूलतेत्याशङ्क्याह —

मन्त्रा इति ।

व्रीह्यादिवत्कर्मणि श्रुतिलिङ्गादिविनियुक्तानां तेषां दृष्टद्वारोपकारे सत्यदृष्टकल्पनायोगात् , अर्थपरत्वस्य शब्दानामौत्सर्गिकत्वात् , प्रयोगसमवेतार्थस्मृतावेव तात्पर्यं, नाज्ञातदेवताविग्रहादावपि, तात्पर्यभेदे वाक्यभेदादिति मत्वा मन्त्राधिकरणमुक्तेऽर्थे प्रमाणयति —

इत्याचक्षत इति ।

विग्रहादिपञ्चके मानाभावे फलितमाह —

तस्मादिति ॥ ३२ ॥