ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
तुशब्दः पूर्वपक्षं व्यावर्तयतिबादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यतेयद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वसम्भवोऽधिकारस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां सम्भवःअर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य क्वचिदसम्भव इत्येतावता यत्र सम्भवस्तत्राप्यधिकारोऽपोद्येतमनुष्याणामपि सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः सम्भवतितत्र यो न्यायः सोऽत्रापि भविष्यतिब्रह्मविद्यां प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्तद्यो यो देवानां प्रत्यबुध्यत एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १ । ४ । १०) इति, ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानिति, इन्द्रो वै देवानामभिप्रवव्राज विरोचनोऽसुराणाम्’ (छा. उ. ८ । ७ । २) इत्यादि स्मार्तमपि गन्धर्वयाज्ञवल्क्यसंवादादि
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
तुशब्दः पूर्वपक्षं व्यावर्तयतिबादरायणस्त्वाचार्यो भावमधिकारस्य देवादीनामपि मन्यतेयद्यपि मध्वादिविद्यासु देवतादिव्यामिश्रास्वसम्भवोऽधिकारस्य, तथाप्यस्ति हि शुद्धायां ब्रह्मविद्यायां सम्भवःअर्थित्वसामर्थ्याप्रतिषेधाद्यपेक्षत्वादधिकारस्य क्वचिदसम्भव इत्येतावता यत्र सम्भवस्तत्राप्यधिकारोऽपोद्येतमनुष्याणामपि सर्वेषां ब्राह्मणादीनां सर्वेषु राजसूयादिष्वधिकारः सम्भवतितत्र यो न्यायः सोऽत्रापि भविष्यतिब्रह्मविद्यां प्रकृत्य भवति दर्शनं श्रौतं देवाद्यधिकारस्य सूचकम्तद्यो यो देवानां प्रत्यबुध्यत एव तदभवत्तथर्षीणां तथा मनुष्याणाम्’ (बृ. उ. १ । ४ । १०) इति, ते होचुर्हन्त तमात्मानमन्विच्छामो यमात्मानमन्विष्य सर्वाꣳश्च लोकानाप्नोति सर्वाꣳश्च कामानिति, इन्द्रो वै देवानामभिप्रवव्राज विरोचनोऽसुराणाम्’ (छा. उ. ८ । ७ । २) इत्यादि स्मार्तमपि गन्धर्वयाज्ञवल्क्यसंवादादि

सूत्राभ्यां पूर्वपक्षे सिद्धान्तयति —

भावन्त्विति ।

तत्र परपक्षनिषेधं स्वपक्षप्रतिज्ञां च विभजते —

तुशब्द इति ।

यदुक्तं ब्रह्मविद्या देवादीन्नाधिकरोति, विद्यात्वात् , मध्वादिविद्यावदिति, तत्र मध्वादिविद्यानां देवादिव्यामिश्रत्वान्न तास्तानधिकुर्वन्ति, न विद्यात्वात् । ब्रह्मविद्या तु न व्यामिश्रेत्यतस्तानप्यधिकरोतीत्यप्रयोजकत्वमाह —

यद्यपीति ।

तत्र देवादीनामधिकारस्य सम्भवे हेतुमाह —

अर्थित्वेति ।

वैराग्यादिब्रह्मचर्यादिसङ्ग्रहार्थमादिपदम् । द्विविधसामर्थ्यस्यैव योग्यताख्यस्याधिकारकारणत्वेऽपि तत्प्रयोजकत्वेनार्थित्वाद्यास्थेयम् ।

अतिप्रसङ्गपक्षबाधकोपहतं चेदमनुमानमित्याह —

नेति ।

राजसूयाद्यनधिकृतस्यापि ब्राह्मणस्य बृहस्पतिसवे प्रामाण्यादधिकारः । प्रकृते तु कथमित्याशङ्क्याह —

ब्रह्मेति ।

तत्र ब्रह्मवेदनात्सर्वभावे स्थिते देवानां मध्ये यो यो देवः प्रतिबुद्धवानात्मानमहं ब्रह्मस्मीति स स प्रतिबोद्धैव तद्ब्रह्माभवत् ।

तथापि जातित्रयस्यैव विद्याधिकारमाशङ्क्याह —

ते हेति ।

ते देवाश्चासुराश्चान्योन्यमुक्तवन्तः किल, हन्त यद्यनुमतिर्भवतां तर्हि तमात्मानं विचारयामः । यं विचारतो ज्ञात्वा सर्वाणि फलान्याप्नोतीत्युक्त्वा विद्याग्रहणायेन्द्रविरोचनौ प्रजापतिमाजग्मतुरित्यर्थः । चकारो बृहदारण्यकश्रुत्या छान्दोग्यश्रुतेः समुच्चयार्थः ।

श्रौतलिङ्गेनानुमानबाधं दर्शयित्वा स्मार्तेनापि तद्बाधं दर्शयति —

स्मार्तमिति ।

‘किमत्र ब्रह्म अमृतं किंस्विद्वेद्यमनुत्तमम् । चिन्तयेत्तत्र वै गत्वा गन्धर्वो मामपृच्छत ॥ विश्वावसुस्ततो राजा वेदान्तज्ञानकोविदः । ‘इति मोक्षधर्मे जनकयाज्ञवल्क्यसंवादात्प्रह्लादाजगरसम्बादाच्चोक्तानुमानासिद्धिरित्यर्थः ।