ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम्ज्योतिषि भावाच्चइति, अत्र ब्रूमःज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात्अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं तं तं विग्रहं ग्रहीतुं सामर्थ्यम्तथा हि श्रूयते सुब्रह्मण्यार्थवादेमेधातिथेर्मेषेतिमेधातिथिं काण्वायनमिन्द्रो मेषो भूत्वा जहार’ (षड्विंश. ब्रा. १ । १) इतिस्मर्यते — ‘आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम इतिमृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते; ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्इत्यादिदर्शनात्ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यतेचेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
यदप्युक्तम्ज्योतिषि भावाच्चइति, अत्र ब्रूमःज्योतिरादिविषया अपि आदित्यादयो देवतावचनाः शब्दाश्चेतनावन्तमैश्वर्याद्युपेतं तं तं देवतात्मानं समर्पयन्ति, मन्त्रार्थवादादिषु तथा व्यवहारात्अस्ति ह्यैश्वर्ययोगाद्देवतानां ज्योतिराद्यात्मभिश्चावस्थातुं यथेष्टं तं तं विग्रहं ग्रहीतुं सामर्थ्यम्तथा हि श्रूयते सुब्रह्मण्यार्थवादेमेधातिथेर्मेषेतिमेधातिथिं काण्वायनमिन्द्रो मेषो भूत्वा जहार’ (षड्विंश. ब्रा. १ । १) इतिस्मर्यते — ‘आदित्यः पुरुषो भूत्वा कुन्तीमुपजगाम इतिमृदादिष्वपि चेतना अधिष्ठातारोऽभ्युपगम्यन्ते; ‘मृदब्रवीत्’ ‘आपोऽब्रुवन्इत्यादिदर्शनात्ज्योतिरादेस्तु भूतधातोरादित्यादिष्वचेतनत्वमभ्युपगम्यतेचेतनास्त्वधिष्ठातारो देवतात्मानो मन्त्रार्थवादादिषु व्यवहारादित्युक्तम्

आदित्यादिशब्दानां ज्योतिर्मण्डलविषयत्वात्तस्याचेतनस्य विग्रहादिरहितस्य नाधिकारोऽस्तीत्युक्तं, तत्राह —

यदपीति ।

गोलकादिषु प्रयुक्तचक्षुरादिशब्दानामतिरिक्तेन्द्रियार्थत्ववदादित्यादिशब्दानां ज्योतिरादिषु प्रयोगेऽपि तदतिरिक्ते चेतने प्रवृत्तिरित्याह —

ज्योतिरिति ।

दृष्टान्तेऽतिरिक्तेन्द्रियसत्त्वे मानवत्प्रकृते तन्नास्तीत्याशङ्क्याह —

मन्त्रेति ।

यथा चेतने देवतात्मन्यादित्यादिशब्दस्तथा मन्त्रादिषु शाब्दव्यवहारादिति हेत्वर्थः ।

कथं तर्हि ज्योतिरादिष्वादित्यादिशब्दः, तत्राह —

अस्तीति ।

देवादीनामनेकरूपप्रतिपत्तियोगाच्चेतनाचेतनयोरादित्यादिशब्दानां मुख्यत्वसिद्धिरित्यर्थः ।

देवादीनां विविधविग्रहग्रहसामर्थ्ये मानमाह —

तथाहीति ।

सुब्रह्मण्यो नामोद्गातृगणप्रविष्टः कश्चिदृत्विग्विशेषस्तत्सम्बन्द्धार्थवादः ‘इन्द्र, आगच्छ’ इत्यादिः ।

तत्र मेधातिथेः मेष, इतीन्द्रसम्बोधनं मन्त्रपदं श्रुतं, तद्व्याचष्टे —

मेधेति ।

इन्द्रस्य नानाविग्रहयोगेऽपि देवतान्तरस्य किमित्याशङ्क्याह —

स्मर्यते चेति ।

धर्मो वायुरिन्द्रश्च पुरुषो भूत्वा तामेवोपजग्मुः अश्विनौ च पुरुषौ भूत्वा माद्रीमुपजग्मतुरिति महाभारते प्रसिद्धमित्यर्थः ।

यत्तु मृदादिवदचेतनत्वं, तत्राधिष्ठातृविवक्षया, अधिष्ठेयविवक्षया वाचेतनत्वम् । प्रथमं प्रत्याह —

मृदादिष्विति ।

तेष्वधिष्ठातृचेतनोपगमे मानमाह —

मृदिति ।

आदिशब्देन वागादिसंवादो गृहीतः ।

द्वितीये दार्ष्टान्तिकेऽपि तदिष्टमेवेत्याह —

ज्योतिरादेरिति ।

मृदादिष्वधिष्ठातृचैतन्ये मानवदत्र तदभावादधिष्ठेयवदधिष्ठातुरपि न चैतन्यमित्याशङ्क्याह —

चेतनास्त्विति ।