मन्त्रादयो न स्वार्थे मानम् , अन्यपरवाक्यत्वात् , विषभक्षणवाक्यवदित्युक्तमनुवदति —
यदपीति ।
यस्मान्मानाद्यस्मिन्नबाधिता धीस्तस्मात्तद्भावः सिध्यति । यत्र तु यतो मानान्न तथा धीर्न ततस्तत्सिद्धिरित्युत्सर्गः ।
तथा च मन्त्रादिभ्योऽपि स्वार्थे चेदबाधिता धीस्ततस्तेषां तत्र प्रामाण्यमित्याह —
अत्रेति ।
अनन्यार्थत्वेे स्वार्थे प्रामाण्यमन्यथा नेत्युक्तमाशङ्क्याह —
नेति ।
न हि विषभक्षणवाक्यमन्यार्थत्वान्न स्वार्थे मानं किन्तु मानान्तरविरोधात् । अवेक्षणस्य च संस्कारार्थस्य स्वार्थपरिच्छेदकत्वात् । न च तथाविधं वाक्यं न परिच्छेदकं, संवादविसंवादयोरसतोरवान्तरतात्पर्यात्तत्परिच्छेदध्रौव्यात् । न चानन्यार्थत्वं प्रामाण्ये प्रयोजकम् , अबाधितस्वार्थज्ञाने तदभावेन प्रामाण्याभावादृष्टेरित्यर्थः ।
अन्यार्थत्वमप्रयोजकमित्यत्र दृष्टान्तमाह —
तथाहीति ।
प्रतिसंयोगिवस्तुतात्पर्यानपेक्षमेव मानं चक्षुः ।
वाक्यं तु यत्र तात्पर्यं तत्र मानं न प्रत्यर्थमिति वैशेष्यमाह —
अत्रेति ।
विध्युद्देशो विधिवाक्यं, विधिरुद्दिश्यतेऽनेेनेति व्युत्पत्तेः । स्तुत्यर्थत्वं विधेः प्राशस्त्यलक्षणापरत्वम् । वृत्तान्तो भूतार्थः ।
महावाक्यावान्तरवाक्यभेदेन पृथक्प्रत्यायकत्वं मन्त्रादेर्विधेश्चेत्याशङ्क्याह —
नहीति ।
तत्र दृष्टान्तः —
यथेति ।
पदद्वयसम्बन्धाद्विधिरपि तत्र भाति, अप्राप्तनिषेधायोगादित्याशङ्क्याह —
नेति ।
न प्रत्ययमात्रादर्थसिद्धिः, तत्प्रत्ययस्य रागप्राप्ततया भ्रमत्वात् , तत्प्राप्तस्य च रजतादिवन्निषेधादित्यर्थः ।
यद्यपि पदैकवाक्यतायां नार्थान्तरधीर्विशिष्टबोधनप्रयुक्तपदानामन्यत्रापर्यवसानात् , तथापि वाक्यैकवाक्यतायां द्वारार्थे वाक्यार्थधीः । यथा देवदत्तस्य गौः क्रेतव्या बहुक्षीरेत्युक्ते बहुक्षीरत्वद्वारा क्रयणे तात्पर्यमित्युभयं तात्पर्यभेदाद्भाति तथेहापीत्याह —
अत्रेति ।
आर्थवादिकानां पदानां साक्षादेव विध्यन्वये किमिति पृथगन्वयप्रतिपत्तिः, तत्राह —
यथाहीति ।
अर्थवादस्थपदानां विधिना साक्षादसम्बन्धे योग्यत्वाभावं हेतुमाह —
नहीति ।
कथं तर्हि विधिना तेषामन्वयः, तत्राह —
वाय्विति ।
अध्ययनविध्युपात्तस्याक्षरमात्रस्यापि नैष्फल्यायोगात्तत्फलाकाङ्क्षायामर्थवादानां विधेयस्तुतिलक्षणया तदेकवाक्यत्वम् । न चान्वयभेदेऽपि वाक्यभेदः, तात्पर्यभेदस्य तद्भेदकस्याभावादित्यर्थः ।
तर्हि सर्वत्रार्थवादानां स्वार्थे प्रामाण्यात् ‘अग्निर्हिमस्य’ इत्याद्यपि स्वार्थे प्रमाणं, नेत्याह —
तदिति ।
मानान्तरसंवादाभावात् ‘आदित्यो यूपः’ इत्यादीनां स्वार्थे प्रमाण्यमाशङ्क्योक्तम् —
यत्रेति ।
'वज्रहस्तः पुरन्दरः’ इत्यादिषु संवादविसंवादयोरभावेऽपि सन्देहान्न स्वार्थे मानतेत्याशङ्क्याह —
यत्र त्विति ।
इतिशब्दादूर्ध्वं विचार्येत्यध्याहार्यम् । उक्तं हि - ‘विरोधे गुणवादः स्यादनुवादोऽवधारिते । भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ ‘ इति । यत्र विद्यमानार्थत्वं तत्र संवादो दृष्टः । प्रकृते तदभावात्किं गुणवादः ।
किंवा यत्र विरोधस्तत्रैव तद्दृष्टेरिह तदभावाद्विद्यमानार्थतेति सन्देहे मानानां स्वतो मानत्वाद्विद्यमानार्थता, सति च मुख्ये गुणानाश्रयणादर्थवादवाक्यानि स्वार्थप्रमितावनन्यार्थान्येव फलवशादन्यार्थानि, विधिप्रकरणस्थानुवादविरोधविधुरवाक्यत्वात् , प्रयाजादिवाक्यवदित्यनुमानादित्याह —
प्रतीतीति ।
अर्थवादानां संवादविसंवादासत्त्वे स्वार्थे प्रामाण्योक्त्या मन्त्राणामपि तदुक्तमेवेत्यतिदिशति —
एतेनेति ।
तस्यापि संवादाद्यभावे स्वार्थे मानत्वाविशेषात्प्रतीते देवतारूपे प्रामाण्यमावश्यकमित्यर्थः ।
न केवलं मन्त्रादिप्रमाणकमेव देवतारूपं विधिप्रमाणकमपीत्युपादानं प्रमाणयति —
अपि चेति ।
यथा स्वर्गकामवाक्ये विध्यपेक्षितं स्वर्गरूपं ‘यन्न दुःखेन सम्भिन्नम्’ इत्यर्थवादसिद्धं विधिप्रमाणकं तथा यागविधिनैव देवतारूपापेक्षणादर्थवादादिसिद्धमपि तद्रूपं तत्प्रमाणकमेवेत्यर्थः ।
कथमिन्द्रादिस्वरूपापेक्षा विधीनां, ते हि करणेतिकर्तव्यताभाव्यमात्रापेक्षिणः, तत्राह —
न हीति ।
दर्शपूर्णमासाधिकारपाठात्प्रयाजाद्यनुष्ठानादेवापूर्वसिद्धिः । तथौत्सर्गिकप्रतीतिकार्यार्थवादप्रमितदेवताप्रमितिमतो यागादपूर्वसिद्धिरविशेषादित्यर्थः ।
चेतसि देवतारूपारोपणमपि मा भूत् , तत्सम्प्रदानकहविर्दानकस्य तदपेक्षात्वाभावादित्याशङ्क्याह —
न चेति ।
देवतामुद्दिश्य हविरवमृश्य तदीयस्वत्वत्यागात्मकत्वाद्यागस्येत्यर्थः ।
न केवलं यागदेहालोचनया चेतसि देवतारोपः, किन्तु श्रूयमाणत्वाच्चेत्याह —
श्रावयतीति ।
विध्यपेक्षायां मन्त्रादिभ्यो देवताविग्रहादि ग्राह्यं, तदपेक्षैव नास्ति, शब्दरूपस्यैव देवतात्वात् , तस्य च मानान्तरसिद्धत्वात् , तत्राह —
न चेति ।
विमता बुद्धिः शब्यातिरिक्तार्थाकारा, कारकबुद्धित्वात् , कर्तृबुद्धिवत् । न च मन्त्ररूपकारकबुद्धौ व्यभिचारः, तथापि ‘ऐन्द्र्या गार्हपत्यम्‘ इत्यादिकारकत्ववादिशब्दातिरिक्तमन्त्ररूपार्थाकारबुद्धित्वोपगमादिति भावः ।
ननु तथापि देवतारूपज्ञानमुद्देशोऽपेक्षते, न तद्रूपसत्त्वम् , आरोपादपि तद्धीयोगाद्योषिदग्निधीवत् , तत्राह —
तत्रेति ।
दृष्टस्यासति बाधके न मिथ्यात्वम् । न च कर्मणो देवतागुणत्वात्तस्मादेव फलोत्पादे यागस्य फलवत्त्वविरोधः, अपूर्ववद्देवताप्रसादस्यापि यागावान्तरव्यापारत्वादित्यर्थः ।
न केवलं मन्त्रार्थवादेभ्यो देवताविग्रहादिसिद्धिः किं त्वितिहासपुराणादपीत्याह —
इतिहासेति ।
मन्त्रादावुक्तप्रामाण्यप्रकारो व्याख्यातो मार्गः ।
न केवलं मन्त्राद्येव तन्मूलं किं तु प्रत्यक्षाद्यपीत्याह —
प्रत्यक्षादीति ।
ननु न तत्तस्य मूलं, न हि देवादिविषयमस्मदादीनामस्ति प्रत्यक्षं, तत्राह —
भवतीति ।
व्यासादीनां तद्विषयं प्रत्यक्षमस्तीत्यत्र मानमाह —
तथा चेति ।
न चार्षं प्रत्यक्षमितिहासादिसिद्धं तच्च तन्मूलतया मानमित्यन्योन्याश्रयत्वं, आर्षप्रत्यक्षस्य योगिप्रत्यक्षान्तर्भूतस्यानुमानागमाभ्यामेव सिद्धत्वात् , इतिहासादौ च तन्मूलत्वव्यक्तीकरणाय तदनुवादादित्यर्थः ।
ननु पूर्वेऽपि व्यासादयो न देवादीन्प्रत्यक्षयन्ति, प्राणित्वात् , अस्मदादिवदित्यनुमानान्न योगिप्रत्यक्षं तन्मूलमिति शङ्कते —
यस्त्विति ।
सामान्यतो दृष्टमतिप्रसक्त्या प्रत्याचष्टे —
स इति ।
विमतं घटमात्रं, वस्तुत्वात् , घटवदित्यपि सम्भवादित्यर्थः ।
अतीतानागतौ कालौ, सार्वभौमशून्यौ, कालत्वात् , वर्तमानवदित्यतिप्रसङ्गान्तरमाह —
इदानीमिवेति ।
तत्रापि सिद्धसाध्यत्वं प्रत्याह —
ततश्चेति ।
विमतः कालोऽव्यवस्थितप्रायवर्णाश्रमशाली, कालत्वात् , संमतवदित्यतिप्रसङ्गान्तरमाह —
इदानीमिवेति ।
तत्रापि सिद्धसाध्यत्वमाशङ्क्याह —
ततश्चेति ।
व्यवस्थाविधायि तत्तद्युगेषु तत्तद्वर्णाश्रमयोगितया तत्तदसङ्कीर्णधर्मबोधकमित्यर्थः ।
सामान्यतो दृष्टस्यातिप्रसक्तिप्रहतत्वे फलितमाह —
तस्मादिति ।
इष्टदेवतासाक्षात्कारोद्देशेन जपविधानादपि युक्तमेतदित्याह —
अपि चेति ।
आदिपदेन संयोगफलं देवतासाक्षात्कारस्तत्फलं व्यवहारश्चोच्यते ।
योगशास्त्रादपि योगिनो देवतादिभिः सह प्रत्यक्षं व्यवहरन्तीति दृष्टमित्याह —
योगोऽपीति ।
न केवलं योगशास्त्राद्योगमाहात्म्यधीः किं तु श्रुतेरपीत्याह —
श्रुतिश्चेति ।
पादतलमारभ्याजानोर्जानोरानाभेर्नाभेराग्रीवं ग्रीवायाश्चाकेशप्ररोहं ततश्चाब्रह्मरन्ध्रं क्रमेण पृथिव्यादिधारणया पृथिव्यादिपञ्चात्मके भूतसमुदाये समुत्थिते प्रतिपत्तिद्वारा वशीकृते योगगुणे चाणिमादौ प्रवृत्ते योगाभिव्यक्तं तेजोमयं देहं प्राप्तस्य योगिनो न जरादिसङ्गतिरित्यर्थः ।
किञ्च मन्त्रादिदृशामृषीणां शक्तिरस्मदादिशक्तिसदृशी नेत्यभ्युपगन्तव्यम् । तथा व्यासादीनामपि शक्तेरस्मदादिशक्त्यतिशायितया न तत्प्रत्यक्षं प्रतिक्षेप्तुं शक्यमित्याह —
ऋषीणामिति ।
सिद्धे व्यासादीनामतीन्द्रियार्थदर्शित्वे फलितमाह —
तस्मादिति ।
तथा चेतिहासादिप्रामाण्याद्धेवताविग्रहादिपञ्चकसिद्धिरित्यर्थः ।
लोकप्रसिद्ध्यापि तत्सिद्धिरित्याह —
लोकेति ।
प्रमाणस्यादुष्टत्वे प्रमेयसिद्धिरवश्यम्भाविनीत्यवान्तरप्रकृतमुपसंहरति —
तस्मादिति ।
तेषां विग्रहवत्त्वादौ सिद्धे प्रकृते किमित्याशङ्क्य परमप्रकृतमुपसंहरति —
ततश्चेति ।
किञ्च ब्रह्मलोकादिप्राप्तानां देवादिभावं प्राप्तानां तत्रोत्पन्नापरोक्षधियां मुक्तिवादीन्यपि श्रुतिस्मृतिवाक्यानि देवादीनामधिकारं सूचयन्तीति तेषां विद्याधिकारे श्रूतार्थापत्तिमाह —
क्रमेति ॥ ३३ ॥