ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तः, तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यतेतत्र शूद्रस्याप्यधिकारः स्यादिति तावत्प्राप्तम्; अर्थित्वसामर्थ्ययोः सम्भवात् , तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’ (तै. सं. ७ । १ । १ । ६) इतिवत्शूद्रो विद्यायामनवकॢप्तइति निषेधाश्रवणात्यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वम् , तद्विद्यास्वधिकारस्यापवादकं लिङ्गम् ह्याहवनीयादिरहितेन विद्या वेदितुं शक्यतेभवति श्रौतं लिङ्गं शूद्राधिकारस्योपोद्बलकम्संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशतिअह हारे त्वा शूद्र तवैव सह गोभिरस्तु’ (छा. उ. ४ । २ । ३) इतिविदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसम्पन्नाः स्मर्यन्तेतस्मादधिक्रियते शूद्रो विद्यास्वित्येवं प्राप्ते ब्रूमः
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
यथा मनुष्याधिकारनियममपोद्य देवादीनामपि विद्यास्वधिकार उक्तः, तथैव द्विजात्यधिकारनियमापवादेन शूद्रस्याप्यधिकारः स्यादित्येतामाशङ्कां निवर्तयितुमिदमधिकरणमारभ्यतेतत्र शूद्रस्याप्यधिकारः स्यादिति तावत्प्राप्तम्; अर्थित्वसामर्थ्ययोः सम्भवात् , तस्माच्छूद्रो यज्ञेऽनवकॢप्तः’ (तै. सं. ७ । १ । १ । ६) इतिवत्शूद्रो विद्यायामनवकॢप्तइति निषेधाश्रवणात्यच्च कर्मस्वनधिकारकारणं शूद्रस्यानग्नित्वम् , तद्विद्यास्वधिकारस्यापवादकं लिङ्गम् ह्याहवनीयादिरहितेन विद्या वेदितुं शक्यतेभवति श्रौतं लिङ्गं शूद्राधिकारस्योपोद्बलकम्संवर्गविद्यायां हि जानश्रुतिं पौत्रायणं शुश्रूषुं शूद्रशब्देन परामृशतिअह हारे त्वा शूद्र तवैव सह गोभिरस्तु’ (छा. उ. ४ । २ । ३) इतिविदुरप्रभृतयश्च शूद्रयोनिप्रभवा अपि विशिष्टविज्ञानसम्पन्नाः स्मर्यन्तेतस्मादधिक्रियते शूद्रो विद्यास्वित्येवं प्राप्ते ब्रूमः

मनुष्याधिकारनियमापवादेन देवादीनामधिकारवद्विजात्यधिकारनियमं निरस्य शूद्रस्यापि स्यादधिकारः, संवर्गविद्याधिकारिणी जानश्रुतौ शूद्रशब्दादित्याशङ्क्याह —

शुगस्येति ।

प्रासङ्गिकीं सङ्गतिं वदन्नधिकरणस्य तात्पर्यमाह —

यथेति ।

पूर्वत्रात्रैवर्णिकदेवाद्यधिकारोक्त्या मन्त्रादीनां स्वार्थे समन्वयः साधितः । सम्प्रति विद्याधिकारिणि शूद्रशब्ददृष्टेर्जातिशूद्रस्यापि विद्याहेतुवेदान्तविचारादिष्वधिकारमाशङ्क्य शूद्रशब्दस्य क्षत्रिये समन्वयोक्तेरेतदध्यायान्तर्भावोऽस्य युक्तः । अर्थवादिकशूद्रशब्दस्यैव पौर्वापर्यालोचनया वेदान्तानां स्वार्थे समन्वयसिद्धेः श्रुत्यादिसङ्गतयः । पूर्वपक्षे जातिशूद्रस्यापि ब्रह्मविद्यायां त्रैवर्णिकादविशेषः, सिद्धान्ते ततो विशेषः फलति । ब्रह्मविद्या विषयः ।

तस्यां शूद्रस्याधिकारोऽस्ति न वेत्यधिकारहेतुसत्त्वासत्त्वाभ्यां सन्देहे पूर्वपक्षयति —

तत्रेति ।

सत्यपि लौकिके सामर्थ्ये शास्त्रीयसामर्थ्याभावादनधिकारमाशङ्क्याह —

तस्मादिति ।

अनग्नित्वादित्यर्थः । अनवक्लृप्तत्वमयोग्यत्वम् ।

कर्मानधिकारे तेनैव न्यायेन विद्यायामपि नाधिकारः, तत्राह —

यच्चेति ।

किमाहवनीयाद्यभावादनधिकारः शूद्रस्य विद्यायामुच्यते, किंवाऽधिकारे मानाभावात् । तत्राद्यं दूषयति —

नहीति ।

विद्याया दृष्टसाधनत्वादाहवनीयादेस्तत्राकिञ्चित्करत्वात्तद्रहितस्यापि तद्धेतुमतस्तत्प्राप्तिरिति भावः ।

द्वितीयं निराह —

भवतीति ।

अहेति खेदार्थो निपातः । हारेण सहित इत्वा रथः स तवैव हे शूद्र, गोभिः सहास्तु, किमनेनात्यल्पेन गार्हस्थ्यं निर्वोढुमसमर्थेनेति रैक्वो जानश्रुतिं विद्याधिकारिणं शूद्रशब्देनोक्तवानित्यर्थः ।

न केवलं शूद्राधिकारे श्रौतं लिङ्गं, स्मार्तमपीत्याह —

विदुरेति ।

अर्थित्वादिमतः साधने फलवति स्वाभाविकी प्रवृत्तिरितिन्यायानुगृहीतेन ‘तद्यो यो देवानाम्’ इति ब्रह्मधीसम्बन्धलिङ्गेन देवादीनामधिकारो यथोक्तस्तथात्राप्यर्थित्वादिमतः शूद्रशब्देन परामर्शलिङ्गादस्त्यधिकारस्तस्येत्युपसंहरति —

तस्मदिति ।

सूत्राद्बहिरेव सिद्धान्तयति —

एवमिति ।