ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
शूद्रस्याधिकारः, वेदाध्ययनाभावात्अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते शूद्रस्य वेदाध्ययनमस्तिउपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य वर्णत्रयविषयत्वात्यत्तु अर्थित्वम् , तदसति सामर्थ्येऽधिकारकारणं भवतिसामर्थ्यमपि लौकिकं केवलमधिकारकारणं भवति; शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात्शास्त्रीयस्य सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात्यच्चेदम्शूद्रो यज्ञेऽनवकॢप्तःइति, तत् न्यायपूर्वकत्वाद्विद्यायामप्यनवकॢप्तत्वं द्योतयति; न्यायस्य साधारणत्वात्त्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, तल्लिङ्गम्; न्यायाभावात्न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति चात्र न्यायोऽस्तिकामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात् , तद्विषयत्वात् सर्वासु विद्यासुअर्थवादस्थत्वात्तु क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहतेशक्यते चायं शूद्रशब्दोऽधिकृतविषयो योजयितुम्कथमित्युच्यतेकम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’ (छा. उ. ४ । १ । ३) इत्यस्माद्धंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुक् उत्पेदेतामृषी रैक्वः शूद्रशब्देनानेन सूचयांबभूव आत्मनः परोक्षज्ञताख्यापनायेति गम्यतेजातिशूद्रस्यानधिकारात्कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति, उच्यतेतदाद्रवणात्; शुचमभिदुद्राव, शुचा वा अभिदुद्रुवे, शुचा वा रैक्वमभिदुद्रावइति शूद्रः; अवयवार्थसम्भवात् , रूढ्यर्थस्य चासम्भवात्दृश्यते चायमर्थोऽस्यामाख्यायिकायाम् ॥ ३४ ॥
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ ३४ ॥
शूद्रस्याधिकारः, वेदाध्ययनाभावात्अधीतवेदो हि विदितवेदार्थो वेदार्थेष्वधिक्रियते शूद्रस्य वेदाध्ययनमस्तिउपनयनपूर्वकत्वाद्वेदाध्ययनस्य, उपनयनस्य वर्णत्रयविषयत्वात्यत्तु अर्थित्वम् , तदसति सामर्थ्येऽधिकारकारणं भवतिसामर्थ्यमपि लौकिकं केवलमधिकारकारणं भवति; शास्त्रीयेऽर्थे शास्त्रीयस्य सामर्थ्यस्यापेक्षितत्वात्शास्त्रीयस्य सामर्थ्यस्याध्ययननिराकरणेन निराकृतत्वात्यच्चेदम्शूद्रो यज्ञेऽनवकॢप्तःइति, तत् न्यायपूर्वकत्वाद्विद्यायामप्यनवकॢप्तत्वं द्योतयति; न्यायस्य साधारणत्वात्त्पुनः संवर्गविद्यायां शूद्रशब्दश्रवणं लिङ्गं मन्यसे, तल्लिङ्गम्; न्यायाभावात्न्यायोक्ते हि लिङ्गदर्शनं द्योतकं भवति चात्र न्यायोऽस्तिकामं चायं शूद्रशब्दः संवर्गविद्यायामेवैकस्यां शूद्रमधिकुर्यात् , तद्विषयत्वात् सर्वासु विद्यासुअर्थवादस्थत्वात्तु क्वचिदप्ययं शूद्रमधिकर्तुमुत्सहतेशक्यते चायं शूद्रशब्दोऽधिकृतविषयो योजयितुम्कथमित्युच्यतेकम्वर एनमेतत्सन्तं सयुग्वानमिव रैक्वमात्थ’ (छा. उ. ४ । १ । ३) इत्यस्माद्धंसवाक्यादात्मनोऽनादरं श्रुतवतो जानश्रुतेः पौत्रायणस्य शुक् उत्पेदेतामृषी रैक्वः शूद्रशब्देनानेन सूचयांबभूव आत्मनः परोक्षज्ञताख्यापनायेति गम्यतेजातिशूद्रस्यानधिकारात्कथं पुनः शूद्रशब्देन शुगुत्पन्ना सूच्यत इति, उच्यतेतदाद्रवणात्; शुचमभिदुद्राव, शुचा वा अभिदुद्रुवे, शुचा वा रैक्वमभिदुद्रावइति शूद्रः; अवयवार्थसम्भवात् , रूढ्यर्थस्य चासम्भवात्दृश्यते चायमर्थोऽस्यामाख्यायिकायाम् ॥ ३४ ॥

अध्ययनाभावेऽपि किमित्यधिकारो विद्याहेतुषु नेष्यते, तत्राह —

अधीतेति ।

साङ्गाध्ययनविधिरदृष्टसंस्कारसहितवेदवाक्योत्थप्रमितिमत एवोत्तरविधिष्वधिकारो नान्यस्येति नियमयन्वैदिकेषु ब्रह्मधीफलपर्यन्तोपायविधिषु शूद्रस्यानधीयानस्याधिकारं वारयतीति भावः ।

अध्ययनमपि तर्हि तस्य किं न स्यात् , तत्राह —

न चेति ।

उपनयनमपि तस्य स्यादित्याशङ्क्याह —

उपनयनस्येति ।

वक्ष्यते हि तस्य वर्णत्रयविषयत्वम् ।

यदुक्तमर्थित्वसामर्थ्ययोः सम्भवादिति, तत्रार्थित्वमुपेत्य सामर्थ्यं प्रत्याह —

यत्त्विति ।

सामर्थ्यमपि तस्य सम्भवतीत्याशङ्क्य लौकिकं वैदिकं वेति विकल्प्याद्यं निराह —

सामर्थ्यमिति ।

ननु लिखितपाठादिना प्राप्तस्वाध्यायादर्थधीयोगादस्ति तस्य वैदिकमपि सामर्थ्यम् । न च निषिद्धाध्ययनाद्दुरितोदयभयान्न प्रवर्तते लिखितपाठादिजनितविद्यया तन्निबर्हणात् , तत्राह —

शास्त्रीयस्येति ।

लिखितपाठादिजन्यविद्यया दुरितनिवृत्तावध्ययनविध्यानर्थक्यान्मैवमित्यर्थः ।

यत्तु ‘शूद्रो विद्यायामनवक्लृप्तः’ इति पर्युदासो न श्रुत इति, तत्राह —

यच्चेति ।

संस्कृतवेदार्थज्ञानाभावेनासामर्थ्यस्य यज्ञवज्ज्ञानेऽपि तुल्यत्वाद्यज्ञोक्तेरुपलक्षणत्वादनधिकारो ज्ञानेऽपि वाचनिकः शूद्रस्येत्याह —

न्यायस्येति ।

पूर्वपक्षबीजमनुभाष्य दूषयति —

यदिति ।

तदभावेऽपि स्वतन्त्रमेव लिङ्गदर्शनं द्योतकमित्याशङ्क्याह —

न्यायेति ।

‘निषादस्थपतिं याजयेत् ‘ इतिवच्चोदनाभावादर्थवादस्थशूद्रशब्दस्य चान्यतः सिद्धार्थावद्योतिनः स्वतोऽप्रापकत्वादन्यपरस्य मानान्तराविरोध एव प्रामाण्यादत्र न्यायविरोधस्योक्तत्वादसाधकं लिङ्गमित्यर्थः ।

शूद्राधिकारेऽपि तर्हि लिङ्गानुग्राहको न्यायोऽस्तु, नेत्याह —

न चेति ।

किञ्चार्थवादवशाद्विद्यामात्रे वा शूद्राधिकारः, संवर्गविद्यायामेव वा । नाद्य इत्याह —

कामं चेति ।

तद्विषयत्वात्संवर्गविद्याविषयार्थवादस्थत्वादस्येति यावत् ।

संवर्गविद्याधिकारे शूद्रशब्दसिद्धे विद्यात्वादन्यत्रापि तदधिकारोऽस्त्विति द्वितीयमाशङ्क्याह —

अर्थवादेति ।

तर्हि वैदिकशूद्रपदस्यानर्थक्यमित्याशङ्क्य सूत्रं योजयति —

शक्यते चेति ।

जात्यन्तरे रूढस्य कथमन्यार्थतेति शङ्कते —

कथमिति ।

यौगिकार्थसन्निधावदृष्टरूढिग्रहाद्वरं दृष्टयोगग्रहणमित्याह —

उच्यत इति ।

जानश्रूती राजा बहुविधान्नपानदानशूरो ग्रीष्मे रात्रौ हर्म्ये सुष्वाप । तस्योर्ध्वमन्तरिक्षे दृष्टिगोचरं हंसेषु गच्छत्सु पृष्ठगामी हंसो हंसमग्रेसरं प्रत्युवाच, किं न पश्यसि परमधार्निकस्य जानश्रुतेर्ज्योतिर्द्युलोकसंलग्नं तत्त्वां धक्ष्यतीति । ततः सोऽब्रवीत्कमेनं वराकं प्राणिमात्रं सन्तमरे सयुग्वानमिव रैक्वमेतद्वचनं ब्रवीषि । उशब्दोऽवधारणे । युग्वा गन्त्री तया सह वर्तते यो रैक्वः । यस्य धीफले कर्मफलं सर्वमन्तर्भूतं स एवैतदुक्तियोग्यो नायमज्ञो राजेत्यर्थः ।

श्रुतिमेतामाश्रित्य शुगस्येत्याद्यक्षराणि योजयति —

इत्यस्मादिति ।

उत्पन्नशोकसूचनमनुपयोगीत्याशङ्क्याह —

आत्मन इति ।

शूद्रशब्दस्य मुख्यार्थत्यागे हेतुमाह —

जातीति ।

तदाद्रवणादित्यस्य शङ्कामाह —

कथमिति ।

व्याख्येयमादाय त्रिधा व्याख्याति —

उच्यतइति ।

शुचं शोकमभिदुद्राव प्राप्तवानित्यर्थः । शुचा वा कर्त्र्या स्वयमभिदुद्रुवे प्राप्त इत्यर्थः । शुचा वा करणभूतया रैक्वं गतवानित्यर्थः । एवं तावत्तदाद्रवणादिति तच्छब्देन शुग्जानश्रुती रैक्वो वा गृह्यते ।

उक्तव्युत्पत्त्या शूद्रशब्दस्याधिकृतार्थत्वे पूर्वोक्तं न्यायं सूचयति —

अवयवेति ।

हंसवाक्यादात्मनोऽनादरं श्रुत्वा जानश्रुतेः शुगुत्पन्नेत्येतदेव कथं गम्यते, येनासौ शूद्रशब्देन सूच्यते, तत्राह —

दृश्यते चेति ॥ ३४ ॥