ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
इतश्च जातिशूद्रो जानश्रुतिः; यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गाद्गम्यतेउत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः सङ्कीर्त्यतेअथ शौनकं कापेयमभिप्रतारिणं काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’ (छा. उ. ४ । ३ । ५) इतिचैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम्कापेययोगो हि चित्ररथस्यावगतः एतेन वै चित्ररथं कापेया अयाजयन्’ (ताण्ड्य. ब्रा. २० । १२ । ५) इतिसमानान्वययाजिनां प्रायेण समानान्वया याजका भवन्ति । ‘तस्माच्चैत्ररथिर्नामैकः क्षत्रपतिरजायतइति क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम्तेन क्षत्रियेणाभिप्रतारिणा सह समानायां विद्यायां सङ्कीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयतिसमानानामेव हि प्रायेण समभिव्याहारा भवन्तिक्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिःअतो शूद्रस्याधिकारः ॥ ३५ ॥
क्षत्रियत्वगतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ ३५ ॥
इतश्च जातिशूद्रो जानश्रुतिः; यत्कारणं प्रकरणनिरूपणेन क्षत्रियत्वमस्योत्तरत्र चैत्ररथेनाभिप्रतारिणा क्षत्रियेण समभिव्याहाराल्लिङ्गाद्गम्यतेउत्तरत्र हि संवर्गविद्यावाक्यशेषे चैत्ररथिरभिप्रतारी क्षत्रियः सङ्कीर्त्यतेअथ शौनकं कापेयमभिप्रतारिणं काक्षसेनिं परिविष्यमाणौ ब्रह्मचारी बिभिक्षे’ (छा. उ. ४ । ३ । ५) इतिचैत्ररथित्वं चाभिप्रतारिणः कापेययोगादवगन्तव्यम्कापेययोगो हि चित्ररथस्यावगतः एतेन वै चित्ररथं कापेया अयाजयन्’ (ताण्ड्य. ब्रा. २० । १२ । ५) इतिसमानान्वययाजिनां प्रायेण समानान्वया याजका भवन्ति । ‘तस्माच्चैत्ररथिर्नामैकः क्षत्रपतिरजायतइति क्षत्रपतित्वावगमात्क्षत्रियत्वमस्यावगन्तव्यम्तेन क्षत्रियेणाभिप्रतारिणा सह समानायां विद्यायां सङ्कीर्तनं जानश्रुतेरपि क्षत्रियत्वं सूचयतिसमानानामेव हि प्रायेण समभिव्याहारा भवन्तिक्षत्तृप्रेषणाद्यैश्वर्ययोगाच्च जानश्रुतेः क्षत्रियत्वावगतिःअतो शूद्रस्याधिकारः ॥ ३५ ॥

शूद्रशब्दस्य यौगिकत्वे हेत्वन्तरमाह —

क्षत्रियत्वेति ।

चशब्दार्थमाह —

इतश्चेति ।

हेत्वन्तरमेव स्फोरयति —

यदिति ।

कथमभिप्रतारिणश्चैत्ररथित्वं, चैत्ररथस्य वा कथं क्षत्रियत्वं, कथं वा जानश्रुतेस्तेन समभिव्याहारः, तस्मिन्सत्यपि वा कथं तस्य क्षत्रियत्वं, तदाह —

उत्तरत्रेति ।

संवर्गविद्याविध्यनन्तरमर्थवादारम्भार्थोऽथशब्दः । हशब्दो वृत्तान्तावद्योती । शौनकः शुनकस्यापत्यं कापेयं कपिगोत्रं पुरोहितमभिप्रतारिणं च नाम्ना राजानं काक्षसेनिं कक्षसेनस्यापत्यं तौ भोक्तुमुपविष्टौ सूदेन परिविष्यमाणौ ब्रह्मचारी, भिक्षितवानित्यर्थः ।

ब्रह्मचारिभिक्षयास्याऽशूद्रत्वेऽपि कथं चैत्ररथित्वं, तदाह —

चैत्रेति ।

कापेययोगेऽपि कथं तस्य चैत्ररथित्वप्रथा, तत्राह —

कापेयेति ।

अवगतिमेव छान्दोग्यश्रुत्या स्फुटयति —

एतेनेति ।

द्विरात्रेणेति यावत् ।

चित्ररथस्य कापेययोगेऽपि कथमभिप्रतारिणश्चैत्ररथित्वं, तत्राह —

समानेति ।

चित्ररथस्य याजकेन कापेयेन योगाद्याज्योऽभिप्रतारी चैत्ररथिः सिद्धः, तत्तत्पुरोहितवंश्यानामेव तत्तद्राजवंश्येषु प्रायो याजकत्वात् । चैत्ररथित्वाच्च क्षत्रियोऽभिप्रतारि, चित्ररथस्य क्षत्रित्वात्तद्वंश्यस्य तद्योगादित्यर्थः ।

वचनादपि तस्य क्षत्रियत्वमित्याह —

तस्मादिति ।

चित्ररथादित्यर्थः ।

तथापि क्षत्रियत्वे किं जातं जानश्रुतेरित्याशङ्क्याह —

तेनेति ।

समभिव्याहारेऽपि कुतोऽस्य क्षत्रियत्वं, तत्राह —

समानानामिति ।

शिष्याचार्ययोः स्वामिभृत्ययोश्च समभिव्याहारेऽपि वैषम्यमस्तीति प्रायेणेत्युक्तम् ।

तस्य क्षत्रियत्वे हेत्वन्तरमाह —

क्षत्त्रिति ।

आदिशब्देन गोदानादिसङ्ग्रहः ।

क्षत्रियत्वे संवर्गविद्याधिकारिणः सिद्धे फलितमाह —

अत इति ॥ ३५ ॥