शूद्रस्यानधिकारे लिङ्गान्तरमाह —
संस्कारेति ।
चशब्दार्थमाह —
इतश्चेति ।
हेत्वन्तरं स्फोरयति —
यदिति ।
आदिशब्देनाध्ययनाचार्यशुश्रूषादयो गृह्यन्ते ।
परामर्शं विशदयति —
तं हेति ।
विद्यार्थिनं शिष्यमाचार्यः किलोपनीतवान् । अनुपनीताय विद्यादानायोगादिति यावत् ।
सनत्कुमारं प्रति नारदोऽपि विद्यार्थी मन्त्रमुच्चारयन्नुपसत्तिं कृतवानित्याह —
अधीहीति ।
भारद्वाजादयः षड्ऋषयः परं ब्रह्म परत्वेनावगतवन्त इति ब्रह्मपरास्तद्ध्याननिष्ठाश्च ब्रह्मनिष्ठाः, परं च परमार्थभूतं ब्रह्म विचारयन्तो निर्णयार्थमेष पिप्पलादस्तज्जिज्ञासितं सर्वं वक्ष्यतीति निश्चित्य रिक्तहस्तानां गुरूपगमनायोगं मन्यमानाः समित्पाणयस्तमुपसन्नाः किलेत्याह —
ब्रह्मेति ।
अनुपनीतानामपि वैश्वानरविद्यायामधिकारश्रुतेरनियतमुपनयनमित्याशङ्क्याह —
तानिति ।
औपमन्यवप्रभृतीन्ब्राह्मणाननुपनीयैवाश्वपती राजोवाचेति निषेधात्तस्य प्राप्तिपूर्वत्वात्प्राप्तोपनयनानां द्विजानामेवाधिकार इत्यर्थः ।
संस्कारपरामर्शादिति व्याख्यायावशिष्टं व्याचष्टे —
शूद्रस्येति ।
एकजातिरुपनयनरहितः । पातकं भक्ष्याभक्ष्यविभागाभावकृतम् । आदिशब्देन ‘पद्यु ह वा एतत् ‘ इत्यादि गृह्यते ॥ ३६ ॥