शूद्रस्य विद्यानधिकारे लिङ्गान्तरमाह —
तदभावेति ।
चकारार्थमाह —
इतश्चेति ।
तदेव स्फुटयति —
यदिति ।
सत्यकामो जाबालो ब्रह्मचर्यकालमालक्ष्य प्रमीतपितृकः स्वां मातरं जबालामपृच्छत् , भगवति, कस्यचिद्गुरोरावासमासाद्य ब्रह्मचर्यमाचरितुमिच्छामि, ब्रवीतु भवती किङ्गोत्रोऽहमिति । सा तु त्वत्पितृपरिचरणपरतया नाहं तदवेदिषं, जबालाहमस्मि त्वं जाबालोऽसीत्येतावदवगतमवादीत् । ततः सत्यकामो गौतममभ्येत्याभ्यभाषत, ब्रह्मचर्यं भगवति चरितुमिच्छाम्यनुगृह्णातु मां भवानिति । ततो गौतमेन किङ्गोत्रोऽसीति पृष्टो नाहं वेद, नापि मातेति तेनोक्ते तदीयसत्यवचनेन शूद्रस्य मायावित्वयोगात्तदशूद्रत्वे सिद्धे तमुपनेतुमध्यापयितुं चाचार्यो यस्मात्प्रवृत्तस्तस्मान्न शूद्रस्याधिकारोऽस्तीत्यर्थः ।
कथमुक्तनीत्या गौतमस्य प्रवृत्त्यौन्मुख्यं, तत्राह —
नेति ।
एतत्सत्यवचनं विवक्तुं विविच्य निःसन्दिग्धं वक्तुमित्येतत् । ‘न सत्यादगाः’ सत्यवचनान्नातिगतोऽसीत्यर्थः ॥ ३७ ॥