ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
इतश्च शूद्रस्याधिकारः; यदस्य स्मृतेः श्रवणाध्ययनार्थप्रतिषेधो भवतिवेदश्रवणप्रतिषेधः, वेदाध्ययनप्रतिषेधः, तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यतेश्रवणप्रतिषेधस्तावत् — ‘अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्इति; ‘पद्यु वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्इति अत एवाध्ययनप्रतिषेधःयस्य हि समीपेऽपि नाध्येतव्यं भवति, कथमश्रुतमधीयीतभवति वेदोच्चारणे जिह्वाच्छेदः, धारणे शरीरभेद’(गौ॰ध॰सू॰ २-३-४) इतिअत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भवति शूद्राय मतिं दद्यात्’(म॰स्मृ॰ ४-८०) इति, द्विजातीनामध्ययनमिज्या दानम्’(गौ॰ध॰सू॰ २-१-१) इति येषां पुनः पूर्वकृतसंस्कारवशाद्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिः, तेषां शक्यते फलप्राप्तिः प्रतिषेद्धुम् , ज्ञानस्यैकान्तिकफलत्वात्श्रावयेच्चतुरो वर्णान्’(म॰भा॰ १२-३२७-४९) इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्मरणात्वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् ॥ ३८ ॥
श्रवणाध्ययनार्थप्रतिषेधात्स्मृतेश्च ॥ ३८ ॥
इतश्च शूद्रस्याधिकारः; यदस्य स्मृतेः श्रवणाध्ययनार्थप्रतिषेधो भवतिवेदश्रवणप्रतिषेधः, वेदाध्ययनप्रतिषेधः, तदर्थज्ञानानुष्ठानयोश्च प्रतिषेधः शूद्रस्य स्मर्यतेश्रवणप्रतिषेधस्तावत् — ‘अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम्इति; ‘पद्यु वा एतच्छ्मशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्इति अत एवाध्ययनप्रतिषेधःयस्य हि समीपेऽपि नाध्येतव्यं भवति, कथमश्रुतमधीयीतभवति वेदोच्चारणे जिह्वाच्छेदः, धारणे शरीरभेद’(गौ॰ध॰सू॰ २-३-४) इतिअत एव चार्थादर्थज्ञानानुष्ठानयोः प्रतिषेधो भवति शूद्राय मतिं दद्यात्’(म॰स्मृ॰ ४-८०) इति, द्विजातीनामध्ययनमिज्या दानम्’(गौ॰ध॰सू॰ २-१-१) इति येषां पुनः पूर्वकृतसंस्कारवशाद्विदुरधर्मव्याधप्रभृतीनां ज्ञानोत्पत्तिः, तेषां शक्यते फलप्राप्तिः प्रतिषेद्धुम् , ज्ञानस्यैकान्तिकफलत्वात्श्रावयेच्चतुरो वर्णान्’(म॰भा॰ १२-३२७-४९) इति चेतिहासपुराणाधिगमे चातुर्वर्ण्यस्याधिकारस्मरणात्वेदपूर्वकस्तु नास्त्यधिकारः शूद्राणामिति स्थितम् ॥ ३८ ॥

श्रौतमिव लिङ्गं शूद्रस्य विद्यानधिकारे स्मार्तं तद्दर्शयति —

श्रवणेति ।

तद्व्याकरोति —

इतश्चेति ।

उक्तमेव विभजते —

वेदेति ।

तत्र श्रवणप्रतिषेधं स्वहस्तयति —

श्रवणेति ।

पठ्यमानं वेदं समीपे प्रमादादेव श्रृण्वतः शूद्रस्य प्रत्यवायप्रायश्चित्तालोचनायां सीसलाक्षाभ्यां सन्तप्ताभ्यामतिद्रुताभ्यां श्रोत्रद्वयपूरणं कार्यमित्यर्थः । पद्यु पदा युक्तम् । सञ्चारसमर्थमिति यावत् ।

श्रवणनिषेधादेवार्थादध्ययननिषेधोऽपि सिध्यतीत्याह —

अत इति ।

तदेव स्फुटयति —

यस्येति ।

न केवलमार्थिकोऽध्ययननिषेधः, श्रौतश्चेत्याह —

भवतीति ।

अध्ययननिषेधानुपपत्त्या ज्ञानानुष्ठानयोरपि स सिध्यतीत्याह —

अत इति ।

साक्षादपि ज्ञाननिषेधमाह —

भवतीति ।

अनुष्ठाननिषेधमपि शाब्दं दर्शयति —

द्विजातीनामिति ।

दानमत्र नित्यमिष्टं, नैमित्तिकस्य शूद्रेऽपि योगात् ।

यत्तु विदुरादीनां ज्ञानित्वं स्मृतिसिद्धमिति, तत्राह —

येषामिति ।

साधकस्याधिकारचिन्ता न सिद्धस्येत्याह —

तेषामिति ।

विदुरादीनां ज्ञानाभावस्य स्मृतिविरोधेन दुर्वचत्वादुत्पन्नज्ञानानां तेषां मुक्तिरेव । सामग्र्याः साध्याव्यभिचारादित्यर्थः ।

कुतस्तर्हि शूद्राणां ज्ञानोत्पत्तिः, तत्राह —

श्रावयेदिति ।

कुत्र तर्हि तदधिकारो वार्यते, तत्राह —

वेदेति ।

आर्थवादिकशूद्रशब्दस्योक्तनीत्या क्षत्रियेऽन्वयान्न जातिशूद्रस्य वेदद्वाराधिकारो विद्यायामित्युपसंहरति —

इति स्थितमिति ॥ ३८ ॥