बहुलिङ्गविरोधादेकस्य शूद्रशब्दस्य मुख्यार्थबाधवद्वायुसहितजगत्कम्पनाश्रयत्वभयहेतुत्वामृतत्वसाधनत्वलिङ्गैर्बहुभिर्विरोधात्प्राणश्रुतेरेकस्या मुख्यार्थत्यागमाह —
कम्पनादिति ।
आपादसमाप्तेरुत्तरसन्दर्भस्य सङ्गतिमाह —
अवसित इति ।
अस्याधिकरणस्योदाहरणतया काठकवाक्यं पठति —
यदिति ।
यत्किञ्चेदमविशिष्टं जगत्तत्सर्वं प्राणे निमित्ते सत्येजति चेष्टते । तच्च तस्मादेव निःसृतमुत्पन्नम् । तच्च प्राणाख्यं जगत्कारणं महदपरिच्छिन्नं बिभेत्यस्मादिति भयम् ।
तदेव भयहेतुत्वं निरूपयति —
वज्रमिति ।
उद्यतं वज्रमिवेत्यर्थः ।
प्राणतत्त्वधियोऽमृतत्वहेतुत्वमाह —
य इति ।
सूत्राक्षराननुगमान्नेदमुदाहरणमित्याशङ्क्याह —
एतदिति ।
एजतिधात्वर्थस्य कम्पनस्य सूत्रणादेजतिपदयुक्तमेतद्वाक्यं सूत्रितमित्यर्थः ।
वाक्ये प्रातीतिकमर्थं सङ्क्षिप्याह —
अस्मिन्निति ।
सहेतुकं संशयमुक्त्वा श्रुत्या पूर्वपक्षयति —
तत्रेत्यादिना ।
‘शब्दादेव प्रमितः’ इत्यत्र ब्रह्मवाक्ये जीवानुवादो ब्रह्मैक्यज्ञानायेत्युक्तम् । इह तु प्राणस्य स्वरूपेण कल्पितस्य न ब्रह्मैक्यं, यतोऽनूद्येत, तस्मादुपास्तिविधिरिति प्रत्यवस्थीयते । सिद्धान्ते तु निर्विशेषे ब्रह्मण्युक्तश्रुत्यन्वयादस्ति श्रुत्यादिसङ्गतिः । फलं तु पूर्वोत्तरपक्षयोरुपास्तिर्ज्ञानं चेति ।
नन्वतिदेशाधिकरणे प्रातर्दने विचारे च प्राणशब्दस्य ब्रह्मार्थत्वमुक्तं तथेहापीत्यनर्थकमधिकरणम् । मैवम् । ‘प्राणमेवाभिसंविशन्ति’ इत्यत्र निरपेक्षकारणत्वपरैवकारवत् ‘प्राणोऽस्मि प्रज्ञात्मा’ इत्यादावुपक्रमोपसंहारैकरूप्यवच्चात्र तदभावादगतार्थत्वादित्यभिप्रेत्याह —
वायोश्चेति ।
जगत्कम्पनहेतुत्वं ब्रह्मलिङ्गमिहापि भाति, तत्कथं वायोरिदं माहात्म्यमित्याह —
कथमिति ।
उक्तलिङ्गमन्यथयति —
सर्वमिति ।
तथापि जगद्भयहेतुत्वं ब्रह्मलिङ्गमित्याशङ्क्याह —
वाय्विति ।
न तावदत्रोपमा, तद्वाचकाभावात् । न च ब्रह्मनिमित्तं भयानकं वज्रमुद्यम्यते, मानाभावात् । न चेदमेव मानं वायुनिमित्तत्वेन तदुद्यमनोक्तेरित्यर्थः ।
कथं वायोरपि वज्रोद्यमहेतुत्वं, तत्रापि मानाभावाद्वाक्यस्य साधारण्यात् । तत्राह —
वायौ हीति ।
तथापि ज्ञानस्यामृतत्वहेतुत्वं ब्रह्मलिङ्गमित्याशङ्क्याह —
वाय्विति ।
तत्र बृहदारण्यकमनुकूलयति —
तथाहीति ।
व्यष्टिर्विशेषः । समष्टिः सामान्यम् ।
प्राणवज्रश्रुतिभ्यां सिद्धमुपसंहरति —
तस्मादिति ।
आध्यात्मिकाधिदैविकवायूपास्त्यर्थं वाक्यमित्युक्तमनूद्य सिद्धान्तयति —
एवमिति ।