बहिरेव प्रतिजानीते —
ब्रह्मेति ।
वाक्यस्य वायूपास्तिपरत्वे श्रौते कुतो ब्रह्मधीरित्याह —
कुत इति ।
पूर्वोत्तरवाक्यैकवाक्यतानुगृहीतं सर्वलोकाश्रयत्वादिलिङ्गं प्राणश्रुतेर्बाधकमित्याह —
पूर्वेति ।
तत्र वाक्यैकवाक्यत्वं विवृणोति —
पूर्वोत्तरयोरिति ।
तथाप्येजतिवाक्ये वायुरुच्यतामित्याशङ्क्य वाक्यैक्यसम्भवे न तद्भेत्तव्यमित्याह —
इहैवेति ।
पूर्ववाक्यस्य कुतो ब्रह्मार्थत्वं, तत्राह —
पूर्वत्रेति ।
शुक्रं शुभ्रं ज्योतिष्मत् ।
तस्यैव पूर्णतामाह —
तद्ब्रह्मेति ।
तस्य कूटस्थतामाह —
तदेवेति ।
तस्य सर्वाधिष्ठानतामाह —
तस्मिन्निति ।
तदेव व्यतिरेकमुखेनाह —
तदु नेति ।
तथापि कथं तदेवात्र वाच्यमित्याशङ्क्य प्रकरणाल्लिङ्गप्रत्यभिज्ञानाच्चेत्याह —
तदेवेति ।
प्राणश्रुत्या मुख्यप्राणे सिद्धे कथं प्रकरणादिनार्थान्तरधीरित्याशङ्क्याह —
प्राणेति ।
एकवाक्यताकाङ्क्षप्रकरणानुगृहीतबहुलिङ्गविरोधे ब्रह्मणि प्रयुक्तपूर्वप्राणशब्दस्य न मुख्यार्थोऽस्तीत्यर्थः ।
उत्सूत्रं सिद्धान्तमुक्त्वा सर्वजगत्कम्पहेतुत्वं लिङ्गान्तरं सूत्रयोजनया दर्शयति —
एजयितृत्वमिति ।
तत्र हेतुः —
तथा चेति ।
केन तर्हि मर्त्यानां जीवनं, तत्राह —
इतरेणेति ।
इतरं स्फोरयति —
यस्मिन्निति ।
पूर्वत्र ब्रह्मोक्तेरत्रापि तदेकवाक्यत्वात्तदेवोक्तमित्युक्तम् ।
इदानीमुत्तरवाक्येऽपि ब्रह्मोक्तिमाह —
उत्तरत्रेति ।
अस्येश्वरस्य भयादग्निसूर्यौ तपतः । इन्द्रादयः स्वव्यापारेषु धावन्ति । मृत्योरुक्तानपेक्ष्य पञ्चमत्वम् ।
कथमत्र ब्रह्मोक्तं, वायुरेवाग्न्यादिभयकारणं किं न स्यात् , तत्राह —
सवायुकस्येति ।
तथापि कथं प्रकृते ब्रह्मोक्तिरित्याशङ्क्य प्रकरणानुगृहीतभयहेतुत्वलिङ्गप्रत्यभिज्ञानादित्याह —
तदेवेति ।
अशनौ प्रसिद्धवज्रशब्दस्य ब्रह्मविरोधित्वान्नात्र ब्रह्मोक्तमित्याशङ्क्याह —
वज्रेति ।
तस्य भयहेतौ ब्रह्मणि प्रवृत्तिं दृष्टान्तेन स्फुटयति —
यथेति ।
भयहेतुत्वस्य श्रुत्यन्तरे ब्रह्मणः सिद्धेस्तत्प्रत्यभिज्ञानादपि ब्रह्मैवेदमित्याह —
तथा चेति ।
भीषा भयेनास्माद्ब्रह्मणो निमित्तादिति यावत् ।
ब्रह्मैवात्र प्रतिपाद्यमित्यत्र लिङ्गान्तरमाह —
अमृतत्वेति ।
श्रुतस्य फलस्य ब्रह्मधिया व्याप्तिमाह —
ब्रह्मेति ।
व्याप्तिभङ्गमुक्तमनूद्य प्रत्याह —
यत्त्विति ।
'अपपुनर्मृत्युं जयति’ इत्यपमृत्युजयस्योक्तेरित्यर्थः ।
तस्यापेक्षिकत्वे हेत्वन्तरमाह —
तत्रैवेति ।
पञ्चमेऽध्याये सूत्रोक्त्यनन्तरमेव परमात्मानमन्तर्यामिणं प्रकृत्य ततोऽन्यस्य नाशित्वोक्तेर्वायुज्ञानाधीनममृतत्वमापेक्षिकमित्यर्थः ।
एजतिवाक्ये ब्रह्मैव प्रतिपाद्यमित्यत्र मानान्तरमाह —
प्रकरणादिति ।
तस्य परमात्मविषयत्वे हेतुमाह —
अन्यत्रेति ॥ ३९ ॥