ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
के पुनस्ते पञ्चजना नामेति, तदुच्यते
के पुनस्ते पञ्चजना नामेति, तदुच्यते

स्वरूपविशेषासिद्धौ श्रुतेरप्रामाण्यात्तद्विशेषसाधकस्य चादृष्टेस्तत्प्रामाण्ये सन्दिहानः शङ्कते —

के पुनरिति ।

सूत्रेणोत्तरमाह —

तदिति ।