सिद्धान्तसूत्रमवतार्य प्रतिज्ञां विभजते —
तत इति ।
श्रुत्युक्तसङ्ख्ययाऽपेक्षितसङ्ख्येयविशेषार्पणं स्मृतेर्युक्तं तयोर्मूलमूलित्वादित्याह —
कस्मादिति ।
सौत्रं हेतुमुपादाय व्याचष्टे —
नामेति ।
नानात्वमेव न विरुद्धमित्याशङ्क्याभिप्रेतं नानात्वमाह —
नैषामिति ।
नहि सत्त्वरजस्तमोमहदहङ्काराणां क्रियागुणजातीनामन्यतमस्तन्मात्रादिभ्यो व्यावृत्तः सत्त्वादिषु चानुवृत्तः कश्चिदेको धर्मोऽस्ति । नापि पृथिव्यप्तेजोवायुघ्राणानामुक्तो धर्मः सम्भवति, आकाशस्य पृथगुक्तेरप्रवेशात् । एवं रसनादिष्वपि पञ्चशः । साधारणधर्मवैधुर्यमिति भावः ।
किं तेनानुपयोगिनेत्याशङ्क्याह —
येनेति ।
पञ्चविंशतिसङ्ख्यान्तराले पञ्चानामपि पञ्चसङ्ख्यानां भावात्तथोक्तिरित्याशङ्क्याह —
नहीति ।
त्रयस्त्रिंशद्देवा इति महासङ्ख्यामष्टौ वसव इत्यवान्तरसङ्ख्या साधारणधर्माधीना, तथात्रापि न साधारणधर्मादृते महासङ्ख्यायामवान्तरसङ्ख्यासिद्धिरित्यर्थः ।
अपरसङ्ख्यापूर्वत्वात्परसङ्ख्यायास्तत्पौर्वापर्यलक्षणप्रत्यासत्त्या परसङ्ख्यालक्षणार्थमपरसङ्ख्योक्तिरिति पूर्वपक्षदेशीयश्चोदयति —
अथेति ।
तदेवोदाहरणेन स्फोरयति —
यथेति ।
असमासमङ्गीकृत्य पञ्चशब्दद्वयदर्शनेऽपि पञ्चसङ्ख्याद्वयरूपावान्तरसङ्ख्यया पञ्चविंशतिलक्षणमहासङ्ख्योपलक्ष्यत्वे श्रुतिसम्भवे लक्षणा न युक्तेति परिहरति —
तदिति ।
किञ्च पञ्चशब्दस्य जनशब्देन समस्तत्वात्पञ्चसङ्ख्याद्वयासिद्ध्या तद्वारा पञ्चविंशतिसङ्ख्यापि न सिध्यतीत्याह —
परश्चेति ।
समस्तत्वे हेतुमाह —
पारिभाषिकेणेति ।
अन्तानुदात्तस्वरो भाषितग्रन्थसिद्धोऽत्र पारिभाषिकः । तथाहि - प्रथमोऽस्मिन्मन्त्रे पञ्चशब्दो भवत्युदात्तः, द्वितीयः सर्वानुदात्तः, जनशब्दश्चान्तोदात्तः । तथाच न द्वितीयपञ्चशब्दजनशब्दयोः समासमन्तरेणान्त्यस्याकारस्योदात्तत्वमितरेषां चानुदात्तत्वं, ‘समासस्य’ इति सूत्रेण समासस्यान्तोदात्तत्वविधानात् । ‘अनुदात्तं पदमेकवर्जम्’ इति च सूत्रेणोदात्तः स्वरितो वा यस्मिन्पदे विधीयते तदेकं हित्वा शिष्टस्यानुदात्तत्वं स्मर्यते । एवमन्तोदात्तस्वरबलात्तत्र समासो निर्धारितः । भाषिके तु शतपथब्रह्मणस्वरविधायकग्रन्थे ‘स्वरितोऽनुदात्तो वा’ इति सूत्रेण यो मन्त्रदशायामनुदात्तः स्वरितो वा स ब्रह्मणावस्थायामुदात्तो भवतीत्यपवादः स्वीकृतः । ततश्चान्त्यादाकारादितरेषामनुदात्तादीनां ब्राह्मणदशायामनुदात्तत्वं प्राप्तं ‘उदात्तमनुदात्तमनन्त्यम्’ इति सूत्रेण मन्त्रदशायामुदात्तस्यानन्त्यस्य परलग्नतयोच्चार्यमाणस्यानुदात्तत्वं विहितं, तदत्राकारो नकारादुपरितनः सन्नाकाशश्चेत्यनेन लग्नतयोच्चार्यमाणोऽनुदात्तो भवति स चैवमन्तानुदात्तस्वरः पारिभाषिकः । अन्तोदात्तो भाषिक इति पक्षे त्वध्ययनविरोधः । तेन पारिभाषिकेण स्वरेणैकपदत्वनिश्चयादसमासासिद्धिरिति भावः ।
अन्यत्र चैवंविधप्रयोगस्यैकपदत्वनिश्चयादिहापि तत्सामान्यादेकपदतेति समासे हेत्वन्तरमाह —
प्रयोगान्तरे चेति ।
‘आज्यमसि’ इत्याज्यस्याधिकारादाज्यं सम्बोध्य ‘पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि’ इति तैत्तिरीयकश्रुतेः, पञ्चानां पञ्चजनानां देवताविशेषणानां कृते यन्त्रवद्व्यवस्थितं यन्मदीयं शरीरं तदेव धर्त्रमैहिकामुष्मिकभोगधारणसमर्थं तदवैकल्यार्थं गृह्णामीति यजमानोक्तिः ।
समासेऽपि किं स्यात् , तत्राह —
समस्तत्वाच्चेति ।
वीप्साभावे पञ्चसङ्ख्याद्वयासिद्धेस्तद्वारा पञ्चविंशतिसङ्ख्याया न लक्ष्यतेत्यर्थः ।
किं चासमासेऽपि पञ्चशब्दद्वयप्रयोगे दशानामेव लाभान्न साङ्ख्यस्मृतिप्रत्यभिज्ञेत्याह —
न चेति ।
पञ्च पञ्चेति पञ्चकद्वयग्रहेऽपि दशैव तत्त्वानि सिध्यन्ति न पञ्चविंशतेस्तत्त्वानां प्रत्यभिज्ञेत्यर्थः । यद्वा समास एव पञ्चपञ्चेति । पञ्चकद्वयाग्रहान्न लक्षणयापि पञ्चविंशतिसङ्ख्याधीरित्यर्थः ।
नन्वसमासेऽपि वीप्सां हित्वा दण्डिन्यायेन जायमानाजायमानसाधारणजनशब्दोक्ततत्त्वविशेषणीभूतपञ्चसङ्ख्याविशेषणत्वादाद्यपञ्चसङ्ख्यायाः संख्यीयपञ्चविंशतिधीरिति, नेत्याह — न चेति । शुक्लादिशब्दवत्पञ्चशब्दस्य सङ्ख्योपसर्जनद्रव्यपरत्वाद्गुणभूतसङ्ख्याया न सङ्ख्यान्तरेण विशेषणम् । तथा सति विशेष्येण द्रव्येण विशेषणेन च सङ्ख्यया युगपदाकृष्टा सङ्ख्या नैकेनाप्यन्वियादित्याह —
उपसर्जनस्येति ।
न खलूपसर्जनमुपसर्जनान्तरेण साक्षादेव सम्बध्यते, प्रधानानुयायित्वात्तेषां मिथःसङ्गत्ययोगात् । अतः सङ्ख्ययोर्विशेषणविशेष्यतया न पराभीष्टसङ्ख्याधीरित्यर्थः ।
नानाभावेन दूषितमपि परमपूर्वपक्षिणं सङ्ख्यान्तरानाकाङ्क्षानोपसर्जनन्यायाभ्यां दूषयितुमुत्थापयति —
नन्विति ।
प्राप्तपञ्चसङ्ख्याकानां जनानां पञ्चसङ्ख्यया विशेषणे पञ्चविंशतितत्त्वधीरित्येतद्दृष्टान्तेन साधयति —
यथेति ।
जायन्त इति जनाः पञ्च च ते जनाश्चेति पञ्चजना इति यौगिकत्वमुपेत्य प्रत्याह —
नेतीति ।
दृष्टान्ते सङ्ख्यान्तराकाङ्क्षां दर्शयति —
युक्तमिति ।
द्विगुसमासेन समाहाराभिधानात्पदान्तरोक्तसङ्ख्यया समाहारोऽवच्छेत्तुं युक्तः । उत्पत्तिशिष्टया तुल्यपदस्थसङ्ख्यया समाहारिणः पूला अवच्छिद्यन्ते, तेन पञ्चपूलीत्यत्रास्त्याकाङ्क्षेति विशेषणविशेष्यधीरित्यर्थः ।
दार्ष्टान्तिके नैवमाकाङ्क्षेत्याह —
इहेति ।
पञ्चजना इत्यत्र डीबन्तत्वाश्रुत्या समाहारादृष्टेर्जनानां च स्वगतसङ्ख्यावच्छिन्नत्वान्न सङ्ख्यान्तराकाङ्क्षेति कुतो विशेषणविशेष्यतेत्यर्थः ।
जनानामुत्पत्तिशिष्टसङ्ख्यावरुद्धानां शब्दान्तरोक्तसङ्ख्यानवरोधेऽपि पञ्चसङ्ख्यायाः सङ्ख्यान्तरानवरुद्धत्वात्तयावरोधः स्यादित्याशङ्क्य नोपसर्जनन्यायमवतारयति —
भवदिति ।
इष्टापत्तिमाशङ्क्याह —
तत्रेति ।
विशेषणविशेष्ययोरेव योगो न विशेषणयोरन्योपसर्जनत्वादित्युक्तमित्यर्थः ।
नानाभावादिना सिद्धमुपसंहरति —
तस्मादिति ।
पञ्चपञ्चजनशब्दो न पञ्चविंशतितत्त्ववाचीत्यत्र सूत्रावयवं हेत्वन्तरमाह —
अतिरेकाच्चेति ।
तदेव स्फोरयति —
अतिरेको हीति ।
तत्रात्मकृतसङ्ख्यातिरेकं विवृणोति —
आत्मेति ।
इहेति मन्त्रोक्तिः ।
यच्छब्दस्य सर्वनामत्वेन साधारण्यात्कथं तस्मादात्मधीरित्याशङ्क्याह —
यस्मिन्निति ।
आधारत्वेनात्मनिर्देशेऽपि तस्य तत्त्वान्तर्भावान्नातिरेकः स्यादित्याशङ्क्याह —
आत्मा चेति ।
आधारानन्तर्भावे दोषमाह —
अर्थान्तरेति ।
आत्मनेवाकाशेनापि सङ्ख्यातिरेकं दर्शयति —
तथेति ।
स हि तत्त्वेष्वन्तर्भूतो न वेति विकल्प्याद्ये दोषमाह —
आकाशश्चेति ।
द्वितीयं प्रत्याह —
अर्थान्तरेति ।
नच सत्त्वरजस्तमांसि प्रधानेनैकीकृत्यात्माकाशौ पृथगुक्तौ, तत्र पञ्च पञ्चजना इति पञ्चविंशतितत्त्वानां पृथगुक्तेरपसिद्धान्तात् । गुणानां मिथोभेद आधारत्वेनात्मनिष्कर्षेऽपि नभसो नाधेयान्तरेभ्यो युक्ता पृथगुक्तिरिति भावः ।
किञ्च पञ्चविंशतिसङ्ख्यादृष्टावपि न साङ्ख्यीयतत्त्वधीः, सङ्ख्येयमात्रेण सङ्ख्याया युक्तत्वादित्याह —
कथं चेति ।
कथं तत्त्वानामश्रुतत्वं जनशब्देन श्रुतत्वात् , तत्राह —
जनेति ।
सङ्ख्यैव सङ्ख्येयं कल्पयन्ती साङ्ख्यीयतत्त्वानि विषयीकरिष्यतीत्यर्थोपपत्तिमाशङ्क्याह —
अर्थान्तरेति ।
किं तर्हि तदर्थान्तरं, येन वाक्यस्योपपत्तिरिति पृच्छति —
कथमिति ।
कर्मधारयाद्यनेकयोगेऽपि संज्ञासमासं बलवत्तरमाप्तोक्तेरुपेत्यात्र परेष्टसङ्ख्याधीरेव नेति परिहरति —
उच्यत इति ।
दिग्वाचिनः सङ्ख्यावाचिनश्च शब्दाः संज्ञाया विषये सुबन्तेन समस्यन्ते, दक्षिणाग्निः सप्तर्षय इति दर्शनात् , स तु समासस्तत्पुरुषसंज्ञ इति स्मृतेरित्यर्थः ।
संज्ञात्वेऽपि पाचकशब्दवदवयववृत्त्या पञ्चजनशब्दस्य बोधकत्वमाशङ्क्योक्तम् —
ततश्चेति ।
सति संज्ञात्वे पञ्चजनशब्दोऽवयवार्थयोगानपेक्षत्वादेकस्मिन्नपि वसिष्ठे सप्तर्षिशब्दवदेकत्रापि भवतीति भावः ।
प्राथमिकपञ्चशब्दस्यान्वयमाकाङ्क्षया दर्शयति —
त इति ।
वाक्यार्थं सदृष्टान्तं स्पष्टयति —
पञ्चेति ॥ ११ ॥