अजाशब्दस्य योगं निरस्याजामन्त्रस्य प्रधानार्थत्वं निरस्तम् । इदानीं पञ्चजनशब्दस्य योगनिरासेन ‘यस्मिन्’ इत्यादिमन्त्रस्य प्रधानार्थत्वं निरस्यति —
न सङ्ख्येति ।
पञ्चजनमन्त्रः साङ्ख्यीयतत्त्वपरो वार्थान्तरपरो वेति योगरूढ्यविनिगमाद्विशये सङ्गतिमाह —
एवमिति ।
अध्यात्माधिकारे प्रसिद्धच्छागाया अयोगादजा तेजआदिकेत्युक्तम् । अत्रापि प्रसिद्धमनुष्यग्रहे वाक्यस्य निस्तात्पर्यादवयववृत्त्या साङ्ख्यतत्त्वपरतेति सङ्गतिरित्यर्थः । पञ्चजनमन्त्रस्याप्रधानपरत्वेन तदशब्दत्वोक्त्या समन्वयदृढीकरणात्पादादिसङ्गतिः । पूर्वपक्षे प्रधानशब्दत्वनिवृत्त्या गतिसामान्यासिद्धिः, सिद्धान्ते तदशब्दत्वस्थित्या तत्सिद्धिरिति फलम् ।
तमेव मन्त्रं बृहदारण्यकस्थं पठति —
यस्मिन्निति ।
पञ्चजना वाक्यशेषस्थाः प्राणादयः पञ्चाव्याकृताख्यश्चाकाशो यस्मिन्प्रतिष्ठितस्तमेव निष्प्रपञ्चब्रह्मात्मकममृतमात्मानं मन्ये ।
यद्यपि पूर्वं मर्त्योऽभूतं तथापीदानीं विद्वानमृतोऽस्मीति मन्त्रदृशो वचनम् । कथमस्मान्मन्त्रात्प्रत्यवस्थानं साङ्ख्यस्येत्याशङ्क्याह —
अस्मिन्निति ।
तथापि कथं साङ्ख्यवादप्रसङ्गः, तत्राह —
त इति ।
पञ्चविंशतिसङ्ख्यादृष्टावपि साङ्ख्यीयतत्त्वासिद्धिरित्याशङ्क्य सङ्ख्यैव सङ्ख्येयाकाङ्क्षायां स्मृतिसिद्धतत्त्वानि सङ्गृह्णातीत्याह —
तथेति ।
न चाधारत्वेनात्मनोऽवस्थानादाकाशस्य च पृथक्कथनात्रयोविंशतिर्जना इति वाच्यं, मूलप्रकृतिं सत्त्वादिभिर्विभज्य पञ्चविंशतित्वकल्पनात् । न चैवमात्माकाशाभ्यां सप्तविंशतित्वं, गुणानां मूलप्रकृतिमात्रेणैकीकरणादित्यभिप्रेत्याह —
तावन्तीति ।
तत्र साङ्ख्यस्मृतिमाह —
मूलेति ।
अविकृतिरन्यस्य कस्यचिद्विकारो नेति यावत् । महदहङ्कारपञ्चतन्मात्राणि सप्त प्रकृतिविकृतयः । महानहङ्कारस्य प्रकृतिर्मूलप्रकृतेर्विकृतिः । अहङ्कारोऽपि तामसस्तन्मात्राणां प्रकृतिः । सात्त्विकस्त्वेकादशेन्द्रियाणाम् । तन्मात्राण्याकाशादीनां स्थूलानां प्रकृतयः । पञ्चभूतान्येकादशेन्द्रियाणि षोडशको गणो विकार एव । पृथिव्यादीनां घटादिप्रकृतित्वेऽपि तत्त्वान्तरप्रकृतित्वाद्विकृतय एव । पुरुषस्तु कौटस्थ्यात्प्रकृतिविकृतित्वविरहीत्यर्थः ।
सङ्ख्योपसङ्ग्रहादिति व्याकुर्वन्पूर्वपक्षमुपसंहरति —
तथेति ।