अजाशब्दस्तर्हि कथमवान्तरप्रकृतौ वर्तते, तत्राह —
किमिति ।
कल्पनोपदेशं दर्शयति —
अजेति ।
तमेवोपदेशं दृष्टान्तेन स्पष्टयति —
यथेति ।
ननु छाया न लोहितशुक्लकृष्णैवान्यथापि भानात् , तत्राह —
यदृच्छयेति ।
बर्करो बालपशुः ।
यत्तु क्षेत्रज्ञभेदोपलम्भात्प्रधानवादप्रत्यभिज्ञेति, तत्राह —
न चेति ।
तत्र हेतुः —
नहीति ।
व्यवस्थावादि शास्त्रं तदर्थं भेदमपि साधयिष्यतीत्याशङ्क्याह —
प्रसिद्धं त्विति ।
प्रमाणातिरेकेण प्रसिद्ध्ययोगात्तत्प्रसिद्धस्य तस्य प्रामाणिकतया वस्तुतेत्याशङ्क्याह —
भेदस्त्विति ।
कथं तस्य कल्पितत्वमित्याशङ्क्यैक्यवादिवाक्यवशादित्याह —
एक इति ।
श्रुत्यन्तरमैक्यवादि सङ्ग्रहीतुमादिपदम् ।
दृष्टान्तमवतार्य व्याचष्टे —
मध्वादिवदिति ।
रोहितादिशब्दानां रञ्जनीयत्वादिगुणसामान्यव्यवधानेव रजःसत्त्वादिव्यवहितलक्षणानुगृहीतामजाशब्दस्य योगवृत्तिं प्रधाने बाधित्वा रोहितादिगुणसंहतिप्रधानं तेजोऽबन्नमजाकारं परिकल्प्याजाशब्दस्य रूढिग्रहो युक्तः, समुदायप्रसिद्धित्यागेनावयवप्रसिद्ध्याश्रयणस्यायुक्तत्वात् । इह च रूपकल्पनया समुदायप्रसिद्धेरनपेक्षायोगादिति चकारार्थमभिप्रेत्याविरोधं व्याकुर्वन्नुपसंहरति —
तस्मादिति ।
तथा चाजामन्त्रस्यावान्तरपरमप्रकृत्योरन्यतरार्थत्वेनाप्रधानविषयत्वात्तस्याशब्दत्वं सिद्धमित्यर्थः ॥ १० ॥