अवान्तरपरमप्रकृत्योरन्यतरार्थत्वे मन्त्रस्योक्ते सत्यवान्तरप्रकृत्यर्थत्वममृश्यन्नाह —
कथमिति ।
कानुपपत्तिरित्याशङ्क्य रूढ्या योगाद्वा तद्धीरिति विकल्प्याद्यं दूषयति —
यावतेति ।
आकृतिर्जातिः ।
द्वितीयं प्रत्याह —
न चेति ।
जातिर्जन्म तदभावोऽजातिरेवं रूढियोगाभ्यां यस्मादजाशब्देन तेजोऽबन्नाख्या प्रकृतिर्न ज्ञातुं शक्या तस्मान्नाजामन्त्रस्यावान्तरप्रकृत्यर्थतेत्यर्थः ।
तत्र सूत्रमुत्तरमित्याह —
अत इति ।
पक्षद्वयमनङ्गीकारपरास्तमित्याह —
नायमिति ।