विजातीयस्मृतेः सजातीयश्रुतेः संनिधेर्लाघवेन श्रुत्यन्तरादर्थनिर्णयोऽजामन्त्रस्येति व्याचष्टे —
परमेश्वरादिति ।
‘तत्तेजोऽसृजत’ इत्यादिश्रुतेर्विशेषणम् । जरायुजाण्डजस्वेदजोद्भिज्जभेदाच्चातुर्विध्यम् । इयमजेति मान्त्रवर्णिकी प्रकृतिरुक्ता ।
ज्योतिरुपक्रमेति विशेषोक्तौ तुशब्देन विशेषगीर्वृथेत्याशङ्क्याह —
तुशब्द इति ।
अवधारणारूपमर्थमेव स्फोरयति —
भूतेति ।
स्मृतिमनुसृत्य गुणत्रयात्मिका कुतोऽसौ नेष्टेत्याह —
कस्मादिति ।
सूत्रावयवेनोत्तरमाह —
तथेति ।
छान्दोग्ये तेजोऽबन्नानामीश्वरकार्याणां रोहितादिरूपवतामुक्तत्वेऽपि किमित्यजामन्त्रे तान्येव वक्तव्यानीति, एकार्थत्वे हेत्वभावादित्याशङ्क्याह —
तानीति ।
स्मार्ते प्रधानेऽपि रोहितादिशब्दानां नीतत्वात्तदेव किमित्यत्र न ग्राह्यमित्याशङ्क्य मुख्यसम्भवे रञ्जनादिना रोहिताद्युपचारस्यायोगादित्याह —
रोहितादीनां चेति ।
शाखान्तरीयवाक्येन शाखान्तरस्थं वाक्यं कथं निर्णेतव्यमित्याशङ्क्य सर्वशाखाप्रत्ययन्यायादित्याह —
असन्दिग्धेनेति ।
न परशाखान्तरस्थवाक्यादिष्टसिद्धिः किन्तु पूर्वापरालोचनायामियमपि श्वेताश्वतरश्रुतिरस्मदनुगुणेत्याह —
तथेति ।
ब्रह्मणः शुद्धत्वान्न जगद्धेतुतेति पृच्छति —
किमिति ।
यज्जगत्कारणं तत्किं ब्रह्म किं वाऽन्यदिति वा प्रश्नः, जगदुत्पत्तौ किमुपकरणवद्ब्रह्मेति वा । ते ब्रह्मवादिनोऽनया रीत्या विमृश्य ध्यानाख्येन योगेनानुगताः परमात्मानमनुप्रविष्टास्तस्यैव देवस्यात्मभूतामैक्येनाध्यस्तां मायाशक्तिं गुणत्रयात्मिकां त्रिगुणजगन्निर्माणसहकारिणीमपश्यन्निति श्रुतेरजामन्त्रस्यापि मूलप्रकृतिविषयतेत्यर्थः ।
न केवलमुपक्रमादेवमुपसंहारादपीत्याह —
वाक्येति ।
परकीये प्रधाने मायाशब्दं वारयति —
मायिनं त्विति ।
अविद्याशक्तिर्योनिः, तस्याश्चाभेदेन कार्यभेदेन भेदाद्वीप्सा । नच सा परेष्टा प्रकृतिः, एकस्य देवस्य तदधिष्ठातृत्वश्रुतेः ।
पूर्वोत्तरविरोधादजामन्त्रस्य प्रधानार्थत्वाभावे स्थिते तदुभयानुगुण्यान्मायाशक्तिविषयत्वमेव तस्येत्याह —
प्रकरणात्त्विति ।
दैव्याः शक्तेः ‘तद्धेदं तर्ह्यव्याकृतम्’ इति श्रुत्यन्तरप्रसिद्धिं सूचयति —
अव्याकृतेति ।
तस्यामभिव्यक्तनामरूपकार्यलिङ्गकमनुमानमाह —
नामेति ।
पूर्वोत्तरवाक्याभ्यामिवेति वक्तुमपिशब्दः ।
कथमस्मिन्पक्षे लोहितशुक्लकृष्णामिति कारणभूतमायाशक्तेस्त्रैरूप्यं, वैश्वरूप्यात् , तत्राह —
तस्याश्चेति ॥ ९ ॥