ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
तत्र तुइदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नःइति वाक्यशेषाच्चमसविशेषप्रतिपत्तिर्भवतिइह पुनः केयमजा प्रतिपत्तव्येत्यत्र ब्रूमः
तत्र तुइदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नःइति वाक्यशेषाच्चमसविशेषप्रतिपत्तिर्भवतिइह पुनः केयमजा प्रतिपत्तव्येत्यत्र ब्रूमः

सूत्रान्तरमवतारयितुं चोदयति —

तत्रेति ।

दृष्टान्तवाक्यं सप्तम्यर्थः । इहेत्यजामन्त्रोक्तिः । चमसदृष्टान्तवदजामन्त्रे विशेषाश्रवणात्प्रधानमेव स्मार्तं ग्राह्यमित्यर्थः ।

सूत्रमवतारयति —

अत्रेति ।