सूत्रान्तरमवतारयितुं श्रुत्योर्मिथोऽविरोधं चोदयति —
भवेयुरिति ।
सूत्रमुत्तरत्वेनावतारयति —
अत इति ।
तद्व्याकरोति —
असत्यपीति ।
ज्योतिरपि पञ्चसङ्ख्यापूरकमात्मातिरिक्तं काण्वश्रुतावश्रुतमित्याशङ्क्याह —
तेऽपीति ।
यत्पूर्वकालापरिच्छेद्यमुक्तं तज्ज्योतिषामादित्यादीनां भासकममृतत्वेनायुष्ट्वेन जीवनगुणवत्तयोपासते देवाः, तेनायुष्मन्तस्ते जाता इत्याह —
तदिति ।
अस्मिन् मन्त्रे षष्ठ्यन्तज्योतिषा पञ्चसङ्ख्यापूरणं, न त्वात्मज्योतिषा, तस्यैकस्याधाराधेयत्वायोगात् ।
केषाञ्चित्पञ्चसङ्ख्यापूरकं ज्योतिरन्येषां नेति न विकल्पो वस्तुनीति शङ्कते —
कथमिति ।
ग्राहकसामर्थ्यभेदादविरोधमाह —
अपेक्षेति ।
तदेव स्फुटयति —
माध्यन्दिनानामिति ।
तथापि कथमेकस्यैव ज्योतिषस्तुल्ये मन्त्रे ग्रहाग्रहौ, नहि वस्तुनि विकल्पोऽस्ति, तत्राह —
अपेक्षेति ।
उक्तं दृष्टान्तेन स्पष्टयति —
यथेति ।
विरोधेऽपि तुल्यबलत्वाज्ज्योतिर्विहाय वाक्यशेषस्थानामेव प्राणादीनां सान्नानां क्वचिद्ग्रहणं, अन्यत्र सज्योतिषां तेषामेव ग्रहणं, क्रियायामिव वस्तुन्यपि दृष्टिक्रियायां विकल्पसिद्धेरितिमत्वाह —
तद्वदिति ।
पञ्चजनमन्त्रात्प्रधानस्य श्रुतिमत्त्वाभावेऽपि प्रकारान्तरेण तस्य तद्वत्त्वमाशङ्क्य तद्विषयत्वेन सम्भावितश्रुतीनामन्यविषयत्वेन नीतत्वान्मैवमित्याह —
तदेवमिति ।
तथापि न ब्रह्मणि समन्वयः प्रधानार्थस्मृतिन्यायविरोधादित्याशङ्क्य भाविनं समाधिं सूचयति —
स्मृतीति ॥ १३ ॥