पूर्वाधिकरणत्रयेण प्रधाननिराकरणेन वेदान्तानां ब्रह्मकारणत्वं प्रत्यविगीतत्वमुक्तम् । इदानीं कारणविषयाणां तेषां मिथोऽव्याहतार्थत्वेन स्वतोनिश्चायकत्वान्मानान्तरसिद्धप्रधानलक्षकत्वे गतिसामान्यासिद्धिरित्याशङ्क्याह —
कारणत्वेन चेति ।
अधिकरणतात्पर्यं वक्तुं जन्मादिसूत्रे वृत्तं कीर्तयति —
प्रतिपादितमिति ।
शास्त्रयोनित्वाधिकरणमारभ्यानुमानिकसूत्रात्प्राक्तनाधिकरणानां तात्पर्यमनुवदति —
प्रतिपादितमिति ।
अधिकरणत्रयार्थमनुवदति —
प्रतिपादितं चेति ।
सम्प्रति कारणे ब्रह्मण्यन्वयपर्यवसानाय कारणविषयकवाक्यानामविरोधार्थमधिकरणमारभमाणो जगत्कारणवादिवाक्यानि ब्रह्मणि मानं न वेति विप्रतिपत्तेर्विशये पूर्वत्रान्नज्योतिषोर्विकल्पेन निर्देशादविरोधे सिद्धेऽपि प्रकृते सिद्धे कारणे विकल्पायोगाद्विरोधे सत्यप्रामाण्यमिति पूर्वपक्षमाह —
तत्रेति ।
कारणत्वं ब्रह्मणो गतिसामान्यादुक्तमित्याशङ्क्याह —
ब्रह्मेति ।
न चाविरोधार्थमधिकरणं नेह सङ्गतमिति वाच्यं, समन्वयतो वाक्यार्थज्ञाने मानान्तरविरोधाशङ्कानिरासस्याविरोधाध्यायार्थत्वात् । इह च कारणविषयवाक्यानामेव मिथो विरोधान्न समन्वयो ब्रह्मणीत्यशङ्क्य तन्निरासेनैव समन्वयस्यैव साध्यत्वादध्यायसङ्गतिसिद्धेः । कार्यश्रुतिविरोधस्यापीह परिहर्तुं शक्यत्वेऽपि वेदान्तानां न कार्ये तात्पर्यमिति ज्ञापयितुं नात्र परिह्रियते । कार्यस्यापि प्रतिपाद्यत्वमुपेत्योत्तरत्र तदीयश्रुतिविरोधः परिहरिष्यते । एतेन श्रुतिशास्त्रसङ्गती सिद्धे । क्वाचित्कासत्पदस्य कर्मकर्तृप्रयोगस्य चासद्वादपरत्वं स्वभाववादपरत्वं च व्युदस्य गतिसामान्यस्थापनात्पादसङ्गतिः । पूर्वपक्षे कार्यद्वारा स्वतश्च कारणे विप्रतिपत्त्या तल्लक्षिते परस्मिन्नपि तदापत्तेर्न कारणे तुरीये च समन्वयधीरिति गतिसामान्यासिद्धिः । सिद्धान्ते ब्रह्मणि कारणत्वस्य कल्पितत्वात्तत्र वस्तुतोऽविवादात्तल्लक्षिते सत्यज्ञानादिलक्षणे तस्मिन्नन्वयसिद्धेर्गतिसामान्यसिद्धिः ।
प्रतिपादितस्यासिद्धिरयुक्तेति शङ्कते —
कस्मादिति ।
कार्ये कारणे च विप्रतिपत्तिदर्शनादुक्तस्यापि भवत्यसिद्धिरित्याह —
विगानेति ।
कार्यविषयं विगानं तावद्दर्शयति —
प्रतीति ।
क्रमादीत्यादिशब्दादक्रमो गृह्यते ।
क्रमवैचित्र्यकृतं विगानमाह —
क्वचिदिति ।
आदिशब्दार्थमक्रमं कथयति —
क्वचिदिति ।
ईक्षिता परः सर्वनामार्थः ।
लोकान्विशिनष्टि —
अम्भ इति ।
अम्मयशरीरप्रचुरः स्वर्गो लोकोऽम्भःशब्दार्थः । मरीचिरिति रश्मिप्रधानोऽन्तरिक्षलोकः । मर इति मरणप्रधानोऽयं लोकः । आप इत्यब्बहुलः पाताललोक इति विवेकः ।
कार्ये विप्रतिपत्तिवत्कारणेऽपि सा दृष्टेत्याह —
तथेति ।
इदमसदिवाव्यक्तमग्रे प्रागवस्थायामिति यावत् । ततोऽनभिव्यक्तनामरूपात्कारणादभिव्यक्तनामरूपं जगज्जातम् ।
अनभिव्यक्तमेव हि व्यक्तं भवतीत्याह —
तत इति ।
छान्दोग्यश्रुतिस्तैत्तिरीयश्रुत्या तुल्यार्थेत्याह —
असदिति ।
तत्समभवत्तत्कारणं यदात्मनासीत्तत्सदर्थक्रियोन्मुखं कार्यरूपेण च संवृत्तमित्यर्थः ।
तथापि कुतो विप्रतिपत्तिः, तत्राह —
क्वचिदिति ।
प्रक्रिया सृष्टिः ।
तत्तत्र कारणे केचिदाहुः, तेषां मतं दूषयति —
कुतस्त्विति ।
तदेव स्फुटयति —
कथमिति ।
व्यतिरेकमुक्त्वान्वयमाह —
सतीति ।
विप्रतिपत्त्यन्तरमाह —
क्वचिदिति ।
तदिदं जगत्तर्हि प्रागवस्थायामव्याकृतकारणमासीत्तत्किल शब्दात्मनार्थात्मना च व्याक्रियत व्यक्तमभवदित्यर्थः ।
विप्रतिपत्तीरुपसंहृत्य तत्फलमाह —
एवमिति ।
वस्तुनीति कार्यकारणयोरुक्तिः ।
किं तर्हि न्याय्यं, मानान्तरेण कारणे निश्चिते वेदान्तानां तल्लक्षकत्वमित्याह —
स्मृतीति ।
स्मृतिः साङ्ख्यस्मृतिः । न्यायो ‘भेदानां परिमाणात्’ इत्यादिः । कारणान्तरं प्रधानम् ।
कार्यद्वारा स्वतश्च कारणे विप्रतिपत्तेस्तल्लक्ष्येऽपि परत्र तद्भावाद्गतिसामान्यासिद्धिरिति पूर्वपक्षमनूद्य सिद्धान्तयति —
एवमिति ।