ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने, स्रष्टरि किञ्चिद्विगानमस्तिकुतः ? यथाव्यपदिष्टोक्तेःयथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यतेतद्यथासत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इतिअत्र तावज्ज्ञानशब्देन परेण तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत्अपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत्तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत्बहु स्यां प्रजायेय’ (तै. उ. २ । ६ । १) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषततथा इदं सर्वमसृजतयदिदं किं ’ (तै. उ. २ । ६ । १) इति समस्तजगत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टेतदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातम् , तल्लक्षणमेवान्यत्रापि विज्ञायतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतितथा आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् ईक्षत लोकान्नु सृजै’ (ऐ. उ. १ । १ । १) इति एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात्कार्यविषयं तु विगानं दृश्यतेक्वचिदाकाशादिका सृष्टिः क्वचित्तेजआदिकेत्येवंजातीयकम् कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम् , अतिप्रसङ्गात्समाधास्यति चाचार्यः कार्यविषयमपि विगानम् वियदश्रुतेः’ (ब्र. सू. २ । ३ । १) इत्यारभ्यभवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् ह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपिपादयिषितः हि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात्दर्शयति सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम्अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ (छा. उ. ६ । ८ । ४) इतिमृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यतेतथा सम्प्रदायविदो वदन्तिमृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथाउपायः सोऽवताराय नास्ति भेदः कथञ्चन’ (मा. का. ३ । १५) इतिब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयतेब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) तमेव विदित्वाति मृत्युमेति’ (श्वे. उ. ३ । ८) इतिप्रत्यक्षावगमं चेदं फलम् , ‘तत्त्वमसिइत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः ॥ १४ ॥
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १४ ॥
सत्यपि प्रतिवेदान्तं सृज्यमानेष्वाकाशादिषु क्रमादिद्वारके विगाने, स्रष्टरि किञ्चिद्विगानमस्तिकुतः ? यथाव्यपदिष्टोक्तेःयथाभूतो ह्येकस्मिन्वेदान्ते सर्वज्ञः सर्वेश्वरः सर्वात्मैकोऽद्वितीयः कारणत्वेन व्यपदिष्टः, तथाभूत एव वेदान्तान्तरेष्वपि व्यपदिश्यतेतद्यथासत्यं ज्ञानमनन्तं ब्रह्म’ (तै. उ. २ । १ । १) इतिअत्र तावज्ज्ञानशब्देन परेण तद्विषयेण कामयितृत्ववचनेन चेतनं ब्रह्म न्यरूपयत्अपरप्रयोज्यत्वेनेश्वरं कारणमब्रवीत्तद्विषयेणैव परेणात्मशब्देन शरीरादिकोशपरम्परया चान्तरनुप्रवेशनेन सर्वेषामन्तः प्रत्यगात्मानं निरधारयत्बहु स्यां प्रजायेय’ (तै. उ. २ । ६ । १) इति चात्मविषयेण बहुभवनानुशंसनेन सृज्यमानानां विकाराणां स्रष्टुरभेदमभाषततथा इदं सर्वमसृजतयदिदं किं ’ (तै. उ. २ । ६ । १) इति समस्तजगत्सृष्टिनिर्देशेन प्राक्सृष्टेरद्वितीयं स्रष्टारमाचष्टेतदत्र यल्लक्षणं ब्रह्म कारणत्वेन विज्ञातम् , तल्लक्षणमेवान्यत्रापि विज्ञायतेसदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) तदैक्षत बहु स्यां प्रजायेयेति तत्तेजोऽसृजत’ (छा. उ. ६ । २ । ३) इतितथा आत्मा वा इदमेक एवाग्र आसीन्नान्यत्किञ्चन मिषत् ईक्षत लोकान्नु सृजै’ (ऐ. उ. १ । १ । १) इति एवंजातीयकस्य कारणस्वरूपनिरूपणपरस्य वाक्यजातस्य प्रतिवेदान्तमविगीतार्थत्वात्कार्यविषयं तु विगानं दृश्यतेक्वचिदाकाशादिका सृष्टिः क्वचित्तेजआदिकेत्येवंजातीयकम् कार्यविषयेण विगानेन कारणमपि ब्रह्म सर्ववेदान्तेष्वविगीतमधिगम्यमानमविवक्षितं भवितुमर्हतीति शक्यते वक्तुम् , अतिप्रसङ्गात्समाधास्यति चाचार्यः कार्यविषयमपि विगानम् वियदश्रुतेः’ (ब्र. सू. २ । ३ । १) इत्यारभ्यभवेदपि कार्यस्य विगीतत्वमप्रतिपाद्यत्वात् ह्ययं सृष्ट्यादिप्रपञ्चः प्रतिपिपादयिषितः हि तत्प्रतिबद्धः कश्चित्पुरुषार्थो दृश्यते श्रूयते वा कल्पयितुं शक्यते, उपक्रमोपसंहाराभ्यां तत्र तत्र ब्रह्मविषयैर्वाक्यैः साकमेकवाक्यताया गम्यमानत्वात्दर्शयति सृष्ट्यादिप्रपञ्चस्य ब्रह्मप्रतिपत्त्यर्थताम्अन्नेन सोम्य शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ’ (छा. उ. ६ । ८ । ४) इतिमृदादिदृष्टान्तैश्च कार्यस्य कारणेनाभेदं वदितुं सृष्ट्यादिप्रपञ्चः श्राव्यत इति गम्यतेतथा सम्प्रदायविदो वदन्तिमृल्लोहविस्फुलिङ्गाद्यैः सृष्टिर्या चोदितान्यथाउपायः सोऽवताराय नास्ति भेदः कथञ्चन’ (मा. का. ३ । १५) इतिब्रह्मप्रतिपत्तिप्रतिबद्धं तु फलं श्रूयतेब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) तरति शोकमात्मवित्’ (छा. उ. ७ । १ । ३) तमेव विदित्वाति मृत्युमेति’ (श्वे. उ. ३ । ८) इतिप्रत्यक्षावगमं चेदं फलम् , ‘तत्त्वमसिइत्यसंसार्यात्मत्वप्रतिपत्तौ सत्यां संसार्यात्मत्वव्यावृत्तेः ॥ १४ ॥

कार्ये विप्रतिपत्तिमुपेत्य कारणे तां निराकुर्वन्प्रतिजानीते —

सत्यपीति ।

स्रष्टरि यत्कारणत्वं तस्मिन्निति शेषः ।

तत्रापि विप्रतिपत्तिरुक्तेति शङ्कते —

कुतइति ।

हेतुमुक्त्वा व्याचष्टे —

यथेति ।

यथाभूतत्वं विशिनष्टि —

सर्वेत्यादिना ।

सर्वकारणत्वोपयुक्तमाद्यं विशेषणद्वयं, तेन फलितं तृतीयं, तेनोपलक्षितं तुरीयगोचरमवशिष्टम् ।

वेदान्तानां मिथो विप्रतिपत्त्यभावं मत्वोक्तम् —

तथेति ।

मिथो विरुद्धार्थत्वेनानिश्चायकानां सर्वशब्दानां मानान्तरसिद्धप्रधानलक्षणाश्रयणाद्वरं बहुशब्दानुरोधेन कतिपयलक्षणाश्रयणं लाघवादिति वक्तुमनेकशब्दानामविरोधं तावदाह —

तद्यथेति ।

तद्विषयेणेत्यत्र तच्छब्दो ब्रह्मार्थः । ‘सोऽकामयत’ इति कामयितृत्ववचनम् ।

जगदुपादानस्य ब्रह्मणः सृज्यमानज्ञतया सर्वज्ञतोक्तेत्याह —

चेतनमिति ।

अपरप्रयोज्यत्वम् ‘इदं सर्वमसृजत’ इति स्वातन्त्र्यम् ।

तेन सर्वेश्वरत्वं दर्शितमित्याह —

अपरेति ।

सर्वात्मत्वमपि सङ्गीतमित्याह —

तदिति ।

तत्पदं पूर्ववत् । सत्यादिवाक्यापेक्षया तस्मादित्यादिवाक्यस्थात्मशब्दस्य परत्वम् ।

तस्य सर्वप्रत्यक्त्वमप्युक्तमित्याह —

शरीरादिति ।

एकत्वमपि तस्योक्तमित्याह —

बहु स्यामिति ।

अद्वितीयत्वमपि तस्यैवोक्तमित्याह —

तथेति ।

तैत्तिरीये यथोक्तब्रह्मोक्तावपि कुतो वेदान्तान्तरेषु तदुक्तिरित्याशङ्क्याह —

तदिति ।

तत्रादौ छन्दोगश्रुतिमाह —

सदिति ।

‘एकमेवाद्वितीयम्’ इत्येकत्वाद्वितीयत्वयोरुक्तिः । ‘तदैक्षत’ इति सर्वजगदीक्षणश्रुत्या सर्वज्ञत्वोक्तिः । ‘ऐतदात्म्यमिदं सर्वम् ‘ इति सर्वात्मत्वोक्तिः । ‘बहु स्याम्’ इति स्वातन्त्र्योक्तेरैश्वर्यगीः ।

ऐतरेयश्रुतावपि तादृग्ब्रह्मोक्तमित्याह —

तथेति ।

इति च । एकत्वाद्वितीयत्वादि पूर्वश्रुताविवोक्तमिति शेषः ।

यथोक्तं ब्रह्माथर्वणादावपि कथितमित्याह —

एवमिति ।

अविगीतार्थत्वान्न कारणे विप्रतिपत्तिरिति शेषः ।

कथं तर्हि कार्यवाक्यानि तानि तद्वारा कारणे विगानं सूचयन्ति, तत्राह —

कार्येति ।

तर्हि कार्यद्वारा कारणे ब्रह्मण्यपि विगानमुक्तं, नेत्याह —

नचेति ।

स्थाण्वादिविप्रतिपत्त्या घटादिष्वसाधारणस्वरूपनिरूपितेष्वपि तदापत्तिरिति प्रसङ्गः ।

ननु स्थाण्वादेर्घटादेश्च भेदान्न तत्तद्वारा घटादौ विप्रतिपत्तिः, कार्यकारणयोस्त्वभेदात्कार्यद्वारा कारणेऽपि स्यात् , तत्राह —

समाधास्यतीति ।

सृष्टिवाक्यानां सृष्टौ तात्पर्यमुपेत्य कार्यविगानसमाधिरुक्तः । तेषां तत्र तात्पर्यमेव नास्तीत्याह —

भवेदिति ।

हेतुं साधयति —

नहीति ।

तस्य प्रतिपादयितुमिष्टत्वाभावं स्पष्टयति —

न हीति ।

‘पूषा प्रपिष्टभाग’ इत्यादौ विधिवद्विश्वजिदादौ फलवच्चात्र फलं कल्प्यमित्याशङ्क्य ‘फलवत्संनिधावफलं तदङ्गम्’ इति न्यायात्फलवद्वाक्यसंनिध्याम्नातानां तेनैकवाक्यत्वान्मैवमित्याह —

नचेति ।

न्यायादेकवाक्यत्वमुक्त्वा श्रुतेरपि तत्सिद्धिरित्याह —

दर्शयतीति ।

शुङ्गं कार्यम् ।

सृष्टिवाक्यानां स्वार्थातात्पर्यं युक्त्यापीत्याह —

मृदादीति ।

दृष्टान्तेषु कार्यकारणयोरभेदाज्जगतोऽपि ब्रह्माभेदः साध्यते । दृष्टान्तदार्ष्टान्तिकयोस्तुल्यत्वादित्यर्थः ।

सृष्ट्यादिप्रपञ्चस्याविवक्षितत्वे वृद्धसंमतिमाह —

तथाचेति ।

लोहं सुवर्णम् । अन्यथान्यथेति वीप्सा ज्ञेया ।

अवताराय ।

ब्रह्मात्मैक्यबुद्धेरिति शेषः । प्रतिपाद्ये ब्रह्मणि नास्ति भेदो न विगानमित्यर्थः ।

सृष्टिवाक्यानां फलवद्वाक्यसम्बन्धार्थं ब्रह्मवाक्योत्थधियः फलवत्त्वमाह —

ब्रह्मेति ।

मृत्युमत्येतीत्यन्वयः ।

विदुषामनुभवसिद्धं चैतदित्याह —

प्रत्यक्षेति ।

ननु विद्वद्भिरपि नास्माभिरिदमवगम्यते, तत्राह —

तत्त्वमिति ॥ १४ ॥