ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
समाकर्षात् ॥ १५ ॥
असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यतेयतः असन्नेव भवतिअसद्ब्रह्मेति वेद चेत्अस्ति ब्रह्मेति चेद्वेदसन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य, ‘सोऽकामयतइति तमेव प्रकृतं समाकृष्य, सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा, ‘तत्सत्यमित्याचक्षतेइति चोपसंहृत्य, ‘तदप्येष श्लोको भवतिइति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरतिअसद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इतियदि त्वसन्निरात्मकमस्मिञ्श्लोकेऽभिप्रेयेत, ततोऽन्यसमाकर्षणेऽन्यस्योदाहरणादसम्बद्धं वाक्यमापद्येततस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यतेएषैव असदेवेदमग्र आसीत्’ (छा. उ. ३ । १९ । १) इत्यत्रापि योजना, ‘तत्सदासीत्इति समाकर्षणात्; अत्यन्ताभावाभ्युपगमे हितत्सदासीत्इति किं समाकृष्येत ? तद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्यत्रापि श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः, क्रियायामिव वस्तुनि विकल्पस्यासम्भवात्तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम्तद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १ । ४ । ७) इत्यत्रापि निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ‘ एष इह प्रविष्ट नखाग्रेभ्यःइत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात्निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बिना इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत ? चेतनस्य चायमात्मनः शरीरेऽनुप्रवेशः श्रूयते, अनुप्रविष्टस्य चेतनत्वश्रवणात् — ‘पश्यꣳश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनःइतिअपि यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियते, एवमादिसर्गेऽपीति गम्यते, दृष्टविपरीतकल्पनानुपपत्तेःश्रुत्यन्तरमपि अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति । ‘व्याक्रियतइत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यःयथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरियद्वा कर्मण्येवैष लकारोऽर्थाक्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यःयथा गम्यते ग्राम इति ॥ १५ ॥
समाकर्षात् ॥ १५ ॥
असद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इति नात्रासन्निरात्मकं कारणत्वेन श्राव्यतेयतः असन्नेव भवतिअसद्ब्रह्मेति वेद चेत्अस्ति ब्रह्मेति चेद्वेदसन्तमेनं ततो विदुः’ (तै. उ. २ । ६ । १) इत्यसद्वादापवादेनास्तित्वलक्षणं ब्रह्मान्नमयादिकोशपरम्परया प्रत्यगात्मानं निर्धार्य, ‘सोऽकामयतइति तमेव प्रकृतं समाकृष्य, सप्रपञ्चां सृष्टिं तस्माच्छ्रावयित्वा, ‘तत्सत्यमित्याचक्षतेइति चोपसंहृत्य, ‘तदप्येष श्लोको भवतिइति तस्मिन्नेव प्रकृतेऽर्थे श्लोकमिममुदाहरतिअसद्वा इदमग्र आसीत्’ (तै. उ. २ । ७ । १) इतियदि त्वसन्निरात्मकमस्मिञ्श्लोकेऽभिप्रेयेत, ततोऽन्यसमाकर्षणेऽन्यस्योदाहरणादसम्बद्धं वाक्यमापद्येततस्मान्नामरूपव्याकृतवस्तुविषयः प्रायेण सच्छब्दः प्रसिद्ध इति तद्व्याकरणाभावापेक्षया प्रागुत्पत्तेः सदेव ब्रह्मासदिवासीदित्युपचर्यतेएषैव असदेवेदमग्र आसीत्’ (छा. उ. ३ । १९ । १) इत्यत्रापि योजना, ‘तत्सदासीत्इति समाकर्षणात्; अत्यन्ताभावाभ्युपगमे हितत्सदासीत्इति किं समाकृष्येत ? तद्धैक आहुरसदेवेदमग्र आसीत्’ (छा. उ. ६ । २ । १) इत्यत्रापि श्रुत्यन्तराभिप्रायेणायमेकीयमतोपन्यासः, क्रियायामिव वस्तुनि विकल्पस्यासम्भवात्तस्माच्छ्रुतिपरिगृहीतसत्पक्षदार्ढ्यायैवायं मन्दमतिपरिकल्पितस्यासत्पक्षस्योपन्यस्य निरास इति द्रष्टव्यम्तद्धेदं तर्ह्यव्याकृतमासीत्’ (बृ. उ. १ । ४ । ७) इत्यत्रापि निरध्यक्षस्य जगतो व्याकरणं कथ्यते, ‘ एष इह प्रविष्ट नखाग्रेभ्यःइत्यध्यक्षस्य व्याकृतकार्यानुप्रवेशित्वेन समाकर्षात्निरध्यक्षे व्याकरणाभ्युपगमे ह्यनन्तरेण प्रकृतावलम्बिना इत्यनेन सर्वनाम्ना कः कार्यानुप्रवेशित्वेन समाकृष्येत ? चेतनस्य चायमात्मनः शरीरेऽनुप्रवेशः श्रूयते, अनुप्रविष्टस्य चेतनत्वश्रवणात् — ‘पश्यꣳश्चक्षुः शृण्वञ्श्रोत्रं मन्वानो मनःइतिअपि यादृशमिदमद्यत्वे नामरूपाभ्यां व्याक्रियमाणं जगत्साध्यक्षं व्याक्रियते, एवमादिसर्गेऽपीति गम्यते, दृष्टविपरीतकल्पनानुपपत्तेःश्रुत्यन्तरमपि अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति साध्यक्षामेव जगतो व्याक्रियां दर्शयति । ‘व्याक्रियतइत्यपि कर्मकर्तरि लकारः सत्येव परमेश्वरे व्याकर्तरि सौकर्यमपेक्ष्य द्रष्टव्यःयथा लूयते केदारः स्वयमेवेति सत्येव पूर्णके लवितरियद्वा कर्मण्येवैष लकारोऽर्थाक्षिप्तं कर्तारमपेक्ष्य द्रष्टव्यःयथा गम्यते ग्राम इति ॥ १५ ॥

तैत्तिरीयश्रुत्यनुसारेण व्याख्यातुं प्रतिज्ञां पूरयति —

असदिति ।

मन्त्रब्राह्मणयोरैकार्थ्याद्ब्राह्मणस्यासन्दिग्धतया कारणार्थत्वान्मन्त्रस्यापि तादर्थ्यमेवेति पूर्वापरानुसन्धानेन साधयति —

यत इति ।

ब्रह्मास्तित्वलक्षणं निर्धार्य तस्मिन्नैव श्लोकमुदाहरतीति सम्बन्धः ।

कोशपञ्चकोक्तिद्वारा तस्य प्रत्यक्त्वमुक्तमित्याह —

अन्नेति ।

ब्रह्मणः सत्त्वे प्रत्यक्त्वेऽपि कारणस्यास्तित्वं कथमित्याशङ्क्य सूत्रं योजयति —

स इति ।

‘इदं सर्वमसृजत यदिदं किञ्च’ इत्याद्या सृष्टिश्रुतिः ।

उपक्रमोपसंहारयोरैकरूप्याद्वाक्यस्य कारणास्तित्वे तात्पर्यं सिध्यतीत्याह —

तदिति ।

मन्त्रब्रह्मणयोरैकार्थ्ये नियामकाभावाद्ब्राह्मणस्य कारणास्तित्वार्थत्वेऽपि मन्त्रस्य तन्न स्यादित्याशङ्क्याह —

तदपीति ।

व्यतिरेकद्वारोक्तं स्फोरयति —

यदीति ।

कथं तर्हि सति कारणेऽसच्छब्दप्रवृत्तिः, श्रुतिर्हि वाक्याद्बलीयसीत्याशङ्क्योपचाराद्युक्ता श्रुतिरित्याह —

तस्मादिति ।

सदेवेत्यत्र नामादिव्याकरणात्प्रगेव ब्रह्मणि सच्छब्दोऽस्तीति प्रायेणेत्युक्तम् ।

तैत्तिरीयकश्रुतावुक्तन्यायं बृहदारण्यकच्छान्दोग्यश्रुतावतिदिशति —

एषेति ।

ननु तैत्तिरीयके ब्राह्मणोक्तेऽर्थे मन्त्रोक्तेस्तयोरैकार्थ्याद्युक्तं कारणास्तित्वार्थत्वमिह तदभावात्कथं सदर्थत्वं, तत्राह —

तदिति ।

पूर्वमसदेव पुनः सद्भवतीति समाकर्षोपपत्तिमाशङ्क्याह —

अत्यन्तेति ।

शशविषाणादौ कालान्तरेऽपि सत्त्वानुपलम्भादासीच्छब्दस्य तच्छब्दस्य सच्छब्दस्य वाऽयोगादत्यन्तासत्त्वे समाकर्षासिद्धिरित्यर्थः ।

उक्तन्यायं छान्दोग्येऽपि योजयति —

तद्धेति ।

उदितानुदितहोमवद्विरुद्धार्थत्वेऽपि प्रामाण्यसिद्धेः शाखान्तरीयाभिप्रायेणैकीयमतोक्तौ का हानिरित्याशङ्क्याह —

क्रियायामिति ।

तर्हि का गतिरेकीयमतोक्तेरित्याशङ्क्याह —

तस्मादिति ।

सत्त्वेव सोम्येति समाकर्षादित्यत्रापि सूत्रं नेयम् ।

यत्तु स्वयङ्कर्तृकत्वमव्याकृतवाक्ये श्रुतं तद्दूषयति —

तद्धेदमिति ।

तत्रापि हेतुत्वेन सूत्रं योजयति —

स इति ।

ननु सर्वनामप्रसिद्धार्थं नाप्रसिद्धमुत्थापयति, तत्राह —

निरध्यक्षेति ।

यद्यपि यन्मदन्यदित्यत्रोक्तौ मच्छब्दार्थः सइति सर्वनाम्ना परामृश्यते तथाप्यव्याकृतवाक्येऽध्यक्षस्यासंनिहितत्वे कार्यानुप्रवेशित्वेनैष इति संनिहितावलम्बिना पराम्रष्टव्याभावात्तद्विरोधः स्यादित्यर्थः । तथापि कथं परामृष्टस्याध्यक्षत्वं, तत्राह —

चेतनस्येति ।

कार्यानुप्रविष्टस्य कुतश्चेतनत्वं, तत्राह —

प्रविष्टस्येति ।

पश्यन्नाम्ना चष्ट इति चक्षुरुक्तः । तथासौ कर्तृव्युत्पत्त्या श्रौत्रादिसंज्ञो भवति ।

इतश्च जगतो व्याकरणं साध्यक्षमेवेत्याह —

अपिचेति ।

विमतं सकर्तृकं, कार्यत्वात् , घटवदित्याह —

यादृशमिति ।

घटस्य सकर्तृकत्वेऽपि क्षित्यादेस्तन्नेति व्यवस्थामाशङ्क्याह —

दृष्टेति ।

न केवलमनुमानाज्जगतो व्याक्रिया साध्यक्षा किन्तु छान्दोग्यश्रुतेरपीत्याह —

श्रुत्यन्तरमिति ।

बृहदारण्यकापेक्षयान्तरशब्दः ।

श्रुत्यनुमानाभ्यां जगतः सकर्तृकत्वे कर्मकर्तरि लकारश्रुतिरयुक्तेत्याशङ्क्याह —

व्याक्रियत इति ।

तत्र सम्प्रतिपत्त्त्यर्थं दृष्टान्तमाह —

यथेति ।

कर्मकर्तरि लकार इत्येतदुक्तं, कर्मण्येवासावित्याह —

यद्वेति ।

कथं तर्हि जगतः सकर्तृकत्वं, तत्राह —

अर्थेति ।

तत्रापि लोकसिद्धं दृष्टान्तमाह —

यथेति ।

तदेवं श्रुतीनामविगानाद्ब्रह्मणि गतिसामान्यं सिद्धम् ॥ १५ ॥