ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
जगद्वाचित्वात् ॥ १६ ॥
कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयतेयो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म वै वेदितव्यः’ (कौ. ब्रा. ४ । १८) इतितत्र किं जीवो वेदितव्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयःकिं तावत्प्राप्तम् ? प्राण इतिकुतः ? ‘यस्य वैतत्कर्मइति श्रवणात्परिस्पन्दलक्षणस्य कर्मणः प्राणाश्रयत्वात्वाक्यशेषे अथास्मिन्प्राण एवैकधा भवतिइति प्राणशब्ददर्शनात्प्राणशब्दस्य मुख्ये प्राणे प्रसिद्धत्वात्ये चैते पुरस्ताद्बालाकिनाआदित्ये पुरुषश्चन्द्रमसि पुरुषःइत्येवमादयः पुरुषा निर्दिष्टाः, तेषामपि भवति प्राणः कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्मनाम्कतम एको देव इति प्राण इति ब्रह्म त्यदित्याचक्षते’ (बृ. उ. ३ । ९ । ९) इति श्रुत्यन्तरप्रसिद्धेःजीवो वायमिह वेदितव्यतयोपदिश्यतेतस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् — ‘यस्य वैतत्कर्मइतिसोऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यतेवाक्यशेषे जीवलिङ्गमवगम्यतेयत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयतितथा परस्तादपि जीवलिङ्गमवगम्यतेतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’ (कौ. ब्रा. ४ । २०) इतिप्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम्तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयः, परमेश्वरः, तल्लिङ्गानवगमादित्येवं प्राप्ते ब्रूमः
जगद्वाचित्वात् ॥ १६ ॥
कौषीतकिब्राह्मणे बालाक्यजातशत्रुसंवादे श्रूयतेयो वै बालाक एतेषां पुरुषाणां कर्ता यस्य वैतत्कर्म वै वेदितव्यः’ (कौ. ब्रा. ४ । १८) इतितत्र किं जीवो वेदितव्यत्वेनोपदिश्यते, उत मुख्यः प्राणः, उत परमात्मेति विशयःकिं तावत्प्राप्तम् ? प्राण इतिकुतः ? ‘यस्य वैतत्कर्मइति श्रवणात्परिस्पन्दलक्षणस्य कर्मणः प्राणाश्रयत्वात्वाक्यशेषे अथास्मिन्प्राण एवैकधा भवतिइति प्राणशब्ददर्शनात्प्राणशब्दस्य मुख्ये प्राणे प्रसिद्धत्वात्ये चैते पुरस्ताद्बालाकिनाआदित्ये पुरुषश्चन्द्रमसि पुरुषःइत्येवमादयः पुरुषा निर्दिष्टाः, तेषामपि भवति प्राणः कर्ता, प्राणावस्थाविशेषत्वादादित्यादिदेवतात्मनाम्कतम एको देव इति प्राण इति ब्रह्म त्यदित्याचक्षते’ (बृ. उ. ३ । ९ । ९) इति श्रुत्यन्तरप्रसिद्धेःजीवो वायमिह वेदितव्यतयोपदिश्यतेतस्यापि धर्माधर्मलक्षणं कर्म शक्यते श्रावयितुम् — ‘यस्य वैतत्कर्मइतिसोऽपि भोक्तृत्वाद्भोगोपकरणभूतानामेतेषां पुरुषाणां कर्तोपपद्यतेवाक्यशेषे जीवलिङ्गमवगम्यतेयत्कारणं वेदितव्यतयोपन्यस्तस्य पुरुषाणां कर्तुर्वेदनायोपेतं बालाकिं प्रति बुबोधयिषुरजातशत्रुः सुप्तं पुरुषमामन्त्र्य आमन्त्रणशब्दाश्रवणात्प्राणादीनामभोक्तृत्वं प्रतिबोध्य यष्टिघातोत्थापनात्प्राणादिव्यतिरिक्तं जीवं भोक्तारं प्रतिबोधयतितथा परस्तादपि जीवलिङ्गमवगम्यतेतद्यथा श्रेष्ठी स्वैर्भुङ्क्ते यथा वा स्वाः श्रेष्ठिनं भुञ्जन्त्येवमेवैष प्रज्ञात्मैतैरात्मभिर्भुङ्क्ते एवमेवैत आत्मान एतमात्मानं भुञ्जन्ति’ (कौ. ब्रा. ४ । २०) इतिप्राणभृत्त्वाच्च जीवस्योपपन्नं प्राणशब्दत्वम्तस्माज्जीवमुख्यप्राणयोरन्यतर इह ग्रहणीयः, परमेश्वरः, तल्लिङ्गानवगमादित्येवं प्राप्ते ब्रूमः

बहूनां शब्दानां मिथो विरुद्धार्थानामविरोधेनैककारणार्थत्ववदेकस्य शब्दस्यानेकार्थस्य विशेषार्थत्वेन वाक्यस्य कारणपरत्वमाह —

जगदिति ।

अधिकरणस्य विषयमाह —

कौषीतकीति ।

श्रुतिं दर्शयन्नजातशत्रूक्तिमाह —

यो वा इति ।

एतेषामादित्यादीनाम् ।

न केवलं जगदेकदेशस्य कर्ता किन्तु जगतः सर्वस्येत्याह —

यस्येति ।

सामान्यविशेषार्थवाक्याभ्यां जगत्कर्ता ततो निष्कृष्टो द्रष्टव्य इत्याह —

स इति ।

कर्मशब्दस्य रूढियोगाभ्यां संशयमाह —

तत्रेति ।

विमृश्य पूर्वपक्षमाह —

किमिति ।

प्राणस्य प्रथमप्राप्तौ हेतुं पृच्छति —

कुत इति ।

एकवाक्ये सति सच्छब्दादसच्छब्दो नीतः, वाक्यभेेदे कर्मशब्दो ब्रह्मशब्दान्न शक्यो नेतुम् ।

अत्राप्येकवाक्यत्वे यथोत्तरसच्छब्दात्प्राचीनोऽसच्छब्दो नीतस्तथोत्तरकर्मशब्दाद्ब्रह्मशब्दस्य नयनमिति मत्वा हेतुमाह —

यस्येति ।

क्वाचित्कहैरण्यगर्भमतद्योतिकर्मशब्दस्य ब्रह्मानुगुण्योक्तिद्वारा गतिसामान्यं संसाध्य समन्वयसाधनात्पादादिसङ्गतिः । पूर्वपक्षे प्राणजीवान्यतरस्य वेदितव्यतया ब्रह्मणि गतिसामान्यासिद्धिः, उत्तरत्र परस्यैव तथात्वात्तत्सिद्धिरिति फलम् ।

श्रुतेऽपि कर्मशब्दे कथं प्राणधीरन्यत्रापि तद्योगात् , तत्राह —

परिस्पन्देति ।

कर्मशब्दस्य क्रियादृष्टसाधारण्यादसाधारणप्रमाणाभावे कथं परिस्पन्देन प्राणधीः, तत्राह —

वाक्येति ।

करणोपरमानन्तर्यमथशब्दार्थः ।

प्राणशब्दस्यापि साधारण्यादनिर्णयं शङ्कित्वोक्तम् —

प्राणेति ।

पुरुषकर्तृत्वेनोक्तस्य न प्राणत्वं तस्य तदकर्तृत्वादित्याशङ्क्याह —

ये चेति ।

आदित्यादीनां प्राणावस्थााविशेषत्वे मानमाह —

कतम इति ।

‘महिमान एवैते’ इत्यादिना पूर्वोक्तदेवतानां प्रश्नप्रत्युक्तिभ्यां प्राणत्वोक्त्या तदवस्थात्वमुक्तमित्यर्थः ।

वाक्यान्तरे च लिङ्गस्यामूर्तरसस्य त्यदिति परोक्षसूत्रत्वोक्तेस्तस्येह त्यदिति प्राणत्वेन प्रत्यभिज्ञानात्तस्य लिङ्गरूपादित्यादिदेवतात्वमित्याह —

स इति ।

पक्षान्तरमाह —

जीवो वेति ।

तस्मिन्नमूर्ते कर्मशब्दायोगमाशङ्क्याह —

तस्येति ।

तथापि तनुमहिम्नोऽस्य नादित्यादिकर्तृत्वमित्याशङ्क्यादृष्टद्वारा तद्योगमाह —

सोऽपीति ।

कर्मशब्दस्य साधारणस्यादृष्टार्थत्वमुपेत्य कथं जीवोक्तिरित्याशङ्क्याह —

वाक्येति ।

तदेव स्फुटयति —

यदिति ।

‘तौ ह सुप्तं पुरुषमाजग्मतुस्तमेतैर्नामभिरामन्त्रयाञ्चक्रे बृहत्पाण्डरवासः सोमराजन्निति स नोत्तस्थौ’ इत्यादिना सम्बोधनशब्दाश्रुतेरचेतनत्वेनानात्मत्वं प्राणादेरुक्तातिरिक्तजीवोक्तेर्वाक्यशेषस्तदर्थः । नहि ततोऽन्यो भोक्तास्तीत्यर्थः ।

इतोऽपि वेदितव्यो जीव एवेत्याह —

तथेति ।

परस्तादिति ।

अनन्तरवाक्यापेक्षया पश्चादिति यावत् । श्रेष्ठी प्रधानपुरुषः। स्वैर्भृत्यैः । उपकरणैरित्येतत् ।

भृत्या वा प्रधानमशनाच्छादनादिनोपजीवन्तीत्याह —

यथेति ।

एवं जीवोऽप्यादित्यादिभिः । प्रकाशादिना भोगोपकरणैर्भुङ्के ।

भृत्यवदादित्यादयोऽपि जीवं हविर्ग्रहणादिनोपजीवन्तीत्याह —

एवमिति ।

‘अथास्मिन्प्राण एवैकधा भवति’ इति प्राणशब्दो जीवे कथं स्यात् , तत्राह —

प्राणेति ।

प्राणजीवयोरन्यतरस्य वेदितव्यत्वाद्गतिसामान्यासिद्धिरित्युपसंहरति —

तस्मादिति ।

‘ब्रह्म ते ब्रवाणि’ इत्युपक्रमात् , उपसंहारे च स्वाराज्यफलोक्तेः, सर्वपाप्मदाहलिङ्गात् , क्रियत इति कर्मशब्दस्य जगदर्थत्वात् , तत्कर्तृत्वस्य परस्मिन्नेव युक्तत्वात् , परमात्मैवायमित्याशङ्क्य बालाकिवाक्यादजातशत्रुवाक्यनियमायोगात् , योगरूढ्योश्च रूढेर्बलीयस्त्वात् , फलोक्तेश्चोपचरितार्थत्वान्मैवमित्याह —

नेति ।

पूर्वपक्षमनूद्य सूत्राद्बहिरेव सिद्धान्तयति —

एवमिति ।