ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः चतुर्थः पादः
न्यायनिर्णयव्याख्या
 
जगद्वाचित्वात् ॥ १६ ॥
परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात्कस्मात् ? उपक्रमसामर्थ्यात्इह हि बालाकिरजातशत्रुणा सहब्रह्म ते ब्रवाणिइति संवदितुमुपचक्रमे कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूवतमजातशत्रुःमृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणिइत्यमुख्यब्रह्मवादितयापोद्य, तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेपयदि सोऽप्यमुख्यब्रह्मदृष्टिभाक्स्यात् , उपक्रमो बाध्येततस्मात्परमेश्वर एवायं भवितुमर्हतिकर्तृत्वं चैतेषां पुरुषाणां परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते । ‘यस्य वैतत्कर्मइत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः, तयोरन्यतरस्याप्यप्रकृतत्वात् , असंशब्दितत्वाच्चनापि पुरुषाणामयं निर्देशः, ‘एतेषां पुरुषाणां कर्ताइत्येव तेषां निर्दिष्टत्वात् , लिङ्गवचनविगानाच्चनापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरुपात्तत्वात्पारिशेष्यात्प्रत्यक्षसन्निहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यतेक्रियत इति तदेव जगत्कर्मननु जगदप्यप्रकृतमसंशब्दितं सत्यमेतत्तथाप्यसति विशेषोपादाने साधारणेनार्थेन सन्निधानेन सन्निहितवस्तुमात्रस्यायं निर्देश इति गम्यते, विशिष्टस्य कस्यचित् , विशेषसन्निधानाभावात्पूर्वत्र जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यतेएतदुक्तं भवति एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ताकिमनेन विशेषेण ? — यस्य कृत्स्नमेव जगदविशेषितं कर्मेति वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थःये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तिताः, तेषामब्रह्मत्वख्यापनाय विशेषोपादानम्एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यतेपरमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ १६ ॥
जगद्वाचित्वात् ॥ १६ ॥
परमेश्वर एवायमेतेषां पुरुषाणां कर्ता स्यात्कस्मात् ? उपक्रमसामर्थ्यात्इह हि बालाकिरजातशत्रुणा सहब्रह्म ते ब्रवाणिइति संवदितुमुपचक्रमे कतिचिदादित्याद्यधिकरणान्पुरुषानमुख्यब्रह्मदृष्टिभाज उक्त्वा तूष्णीं बभूवतमजातशत्रुःमृषा वै खलु मा संवदिष्ठा ब्रह्म ते ब्रवाणिइत्यमुख्यब्रह्मवादितयापोद्य, तत्कर्तारमन्यं वेदितव्यतयोपचिक्षेपयदि सोऽप्यमुख्यब्रह्मदृष्टिभाक्स्यात् , उपक्रमो बाध्येततस्मात्परमेश्वर एवायं भवितुमर्हतिकर्तृत्वं चैतेषां पुरुषाणां परमेश्वरादन्यस्य स्वातन्त्र्येणावकल्पते । ‘यस्य वैतत्कर्मइत्यपि नायं परिस्पन्दलक्षणस्य धर्माधर्मलक्षणस्य वा कर्मणो निर्देशः, तयोरन्यतरस्याप्यप्रकृतत्वात् , असंशब्दितत्वाच्चनापि पुरुषाणामयं निर्देशः, ‘एतेषां पुरुषाणां कर्ताइत्येव तेषां निर्दिष्टत्वात् , लिङ्गवचनविगानाच्चनापि पुरुषविषयस्य करोत्यर्थस्य क्रियाफलस्य वायं निर्देशः, कर्तृशब्देनैव तयोरुपात्तत्वात्पारिशेष्यात्प्रत्यक्षसन्निहितं जगत्सर्वनाम्नैतच्छब्देन निर्दिश्यतेक्रियत इति तदेव जगत्कर्मननु जगदप्यप्रकृतमसंशब्दितं सत्यमेतत्तथाप्यसति विशेषोपादाने साधारणेनार्थेन सन्निधानेन सन्निहितवस्तुमात्रस्यायं निर्देश इति गम्यते, विशिष्टस्य कस्यचित् , विशेषसन्निधानाभावात्पूर्वत्र जगदेकदेशभूतानां पुरुषाणां विशेषोपादानादविशेषितं जगदेवेहोपादीयत इति गम्यतेएतदुक्तं भवति एतेषां पुरुषाणां जगदेकदेशभूतानां कर्ताकिमनेन विशेषेण ? — यस्य कृत्स्नमेव जगदविशेषितं कर्मेति वाशब्द एकदेशावच्छिन्नकर्तृत्वव्यावृत्त्यर्थःये बालाकिना ब्रह्मत्वाभिमताः पुरुषाः कीर्तिताः, तेषामब्रह्मत्वख्यापनाय विशेषोपादानम्एवं ब्राह्मणपरिव्राजकन्यायेन सामान्यविशेषाभ्यां जगतः कर्ता वेदितव्यतयोपदिश्यतेपरमेश्वरश्च सर्वजगतः कर्ता सर्ववेदान्तेष्ववधारितः ॥ १६ ॥

लिङ्गसिद्धेरीश्वरे निरस्ते नियमासिद्धिरिति शङ्कते —

कस्मादिति ।

यद्वाक्यशेषे सन्दिग्धं तन्निश्चितेनोपक्रमेण नेतव्यमित्याह —

उपक्रमेति ।

तत्सामर्थ्यं दर्शयितुमुपक्रममाह —

इहेति ।

तद्वाक्ये ब्रह्मणोपक्रमेऽपि किमिति राज्ञो वाक्यं तद्विषयं नियम्यते, नहि भ्रान्तवाक्यादभ्रान्तवाक्यं नियन्तुं शक्यं, तत्राह —

स चेति ।

बालाकिना ब्रह्म नोक्तं चेत्तस्यैवोपक्रमो विरुध्येत, राज्ञस्तु तथानुपक्रमान्न तद्विरोधः, तेन तद्वाक्यस्याब्रह्मार्थतेत्याशङ्क्याह —

तमिति ।

तथापि कथं वेदितव्यस्य ब्रह्मत्वं, तत्राह —

यदीति ।

राज्ञा बालाकेरब्रह्मवादिनो विशेषमात्मनो दर्शयता मुख्यं ब्रह्मैव वाच्यम् , अन्यथा स्वस्यापि मृषावादित्वात्ततोऽविशेषादित्यर्थः ।

उपक्रमसामर्थ्यसिद्धमुपसंहरति —

तस्मादिति ।

इतश्चेश्वर एव वेदितव्य इत्याह —

कर्तृत्वं चेति ।

प्राणावस्थाविशेषत्वादादित्यादीनां तस्य तत्कर्तृत्वं युक्तं, भोक्तुरप्यदृष्टद्वारा भोगोपकरणादित्यादिकर्तृत्वं स्यादित्याशङ्क्य निरङ्कुशं तत्कर्तृत्वमीश्वरस्यैवेति विशिनष्टि —

स्वातन्त्र्येणेति ।

किञ्च कर्मशब्दस्य चलनादृष्टयो रूढस्यान्यतरार्थत्वानियमात् क्रियत इति जगदर्थत्वात्तत्कर्तृत्वेन ब्रह्मैव ग्राह्यमित्याह —

यस्येति ।

एतच्छब्दस्य प्रकृतार्थत्वात्तत्समभिव्याहृतकर्मशब्दस्य तद्वशादन्यतरार्थत्वधीरित्याशङ्क्याह —

तयोरिति ।

उपपदाभावाच्च तस्य नान्यतरार्थतेत्याह —

असंशब्दितत्वाच्चेति ।

एतच्छब्देन प्रकृतगामिना प्रकृतत्वात्पुरुषा एव परामृश्यन्ते न जगदित्याशङ्क्याह —

नापीति ।

तदनुक्तौ हेत्वन्तरमाह —

लिङ्गेति ।

पुरुषाणां बहुत्वात्पुंलिङ्गशब्दवाच्यत्वात् , एतदित्येकस्य नपुंसकस्य चोक्तेर्न पुरुषोक्तिरित्यर्थः ।

पुरुषाणां पृथक्कथनेऽपि तदर्थक्रियायास्तत्फलस्य च कार्यजन्मनोऽनुक्तत्वादेतत्कर्मेति तदुक्तौ न पौनरुक्त्यमित्याशङ्क्‌याह —

नापीति ।

क्रियातत्फले कर्तारं वदता कर्तृशब्देनैवाक्षिप्ते । ताभ्यां कर्तुरवच्छेदादित्यर्थः ।

परिशेषसिद्धमर्थमाह —

पारिशेष्यादिति ।

तस्य कथं कर्मशब्दत्वं, नहि तच्चलनमदृष्टं वा, तत्राह —

क्रियत इति ।

प्रकरणोपपदयोरसत्त्वाविशेषे सर्वनामसमानाधिकृतकर्मशब्दस्य कर्मव्युत्पत्त्या कुतो जगदर्थतेति शङ्कते —

नन्विति ।

सर्वनाम्नः संननिहितार्थत्वादुपपदाद्यभावे विशेषे सङ्कोचायोगादेतच्छब्दसहितकर्मशब्देन जगदेवोक्तमित्याह —

सत्यमिति ।

किञ्चाप्रकृतत्वमपि जगतो नास्ति, तदेकदेशानां पुरुषाणां प्रकृतत्वात्तद्वारा कृत्स्नजगदुक्तियोगादित्याह —

पूर्वत्रेति ।

तर्हि तन्मात्रमेव सर्वनाम्नां ग्राह्यं, श्रुतिलक्षणयोः श्रुतेरौचित्यादित्याशङ्क्य तदत्यागान्मैवमित्याह —

अविशेषितमिति ।

तर्हि सर्वनाम्ना जगद्ग्राहिणा पुरुषाणामपि ग्रहादेतेषामित्यादिपृथगुक्तिरनर्थिकेत्याशङ्क्याह —

एतदिति ।

यस्य कृत्स्नं जगत्कर्म स वेदितव्य इति सम्बन्धः ।

वाशब्दाद्वेदितृविकल्पं प्रत्याह —

वाशब्द इति ।

तथापि ‘पुरुषाणां कर्ता यस्य वैतत्कर्म’ इति कुतो भेदोक्तिः, जगत्कर्तृत्वोक्तेरेवादित्यादिकर्तृत्वसिद्धेरित्याशङ्क्याह —

य इति ।

उक्तन्यायात्कर्मशब्दस्य जगदर्थत्वे वाक्यार्थमुपसंहरति —

एवमिति ।

ब्रह्माणा भोजयितव्याः परिव्राजकाश्चेत्युक्ते सामान्यविशेषाभ्यां संनिहितसर्वब्राह्मणग्रहणवदत्रापि व्यपदेशाभ्यां सर्वजगत्कर्ता वेदितव्यत्वेनोक्त इत्यर्थः ।

तथापि कथं वाक्यस्य ब्रह्मपरत्वमपरस्यापि जगत्कर्तुर्वेदितव्यत्वयोगात्‌, तत्राह —

परमेति ।

उपनिषदामैदम्पर्यालोचनायामन्यस्य सर्वजगत्कर्तृत्वायोगादत्र कृत्स्नजगत्कर्ता वेदितव्यः पर एवेत्यर्थः ॥ १६ ॥