सिद्धान्तमुक्त्वा परोक्तमनूद्य प्रत्याह —
जीवेति ।
अनुवादं विवृणोति —
अथेति ।
सूत्रावयवेन परिहरति —
अत्रेति ।
उक्तमेव सङ्क्षिप्य स्मारयति —
त्रिविधमिति ।
अस्तूपास्तित्रैविध्यं, का क्षतिः, तत्राह —
न चेति ।
उपक्रमोपसंहारैकरूप्यसिद्धवाक्यैक्यभङ्गान्न त्रैविध्यमित्यर्थः ।
हेत्वसिद्धिमाशङ्क्योक्तम् —
तत्रेति ।
दर्शितम् ।
उपक्रमसामर्थ्यादित्यादिनेति शेषः ।
तथापि कथमुपसंहारस्य ब्रह्मार्थत्वं, तत्राह —
उपसंहारस्येति ।
श्रैष्ठ्यं गुणाधिक्यम् । आधिपत्यमैश्वर्यम् । स्वाराज्यमनन्याधीनत्वम् ।
प्रातर्दनविचारेण गतत्वादधिकरणमिदमनर्थकमिति शङ्कते —
नन्विति ।
तत्रोपक्रमोपसंहारैकरूप्यादेकवाक्यत्वे जीवप्राणलिङ्गे ब्रह्मपरतया नीते तुल्यमत्रापि वाक्यैक्यमिति नार्थोऽधिकरणस्येत्यर्थः ।
कर्मशब्दस्यात्र चलनादृष्टयो रूढेस्तद्वशाद्वाक्यस्य जीवप्राणान्यतरपरत्वाद्वाक्यभेदे शङ्किते तन्निरासार्थमधिकरणमित्याह —
नेत्यादिना ।
तस्मात् ।
अनन्तरोक्ताद्यस्येत्यादिवाक्यादिति यावत् । प्रकृताधिकरणं सप्तम्यर्थः ।
यत्तु वाक्यशेषे प्राणशब्दान्मुख्यप्राणार्थं वाक्यमिति, तत्राह —
प्राणेति ।
मनस्तदुपाधिको जीवः । प्राणबन्धनं परमात्माश्रयः ।
यत्तु वाक्यशेषे जीवलिङ्गं दृष्टमिति, तत्राह —
जीवेति ॥ १७ ॥